Sunday, April 6, 2014

Shri Panini Hrudayam-Sixth Adhyaaya


                                 । श्री पाणिनि---हृदयम् षष्ठ : अध्याय : प्रथम : पाद :।

1.एकअच : द्वे प्रथमस्य and 2.अच्---आदे : द्वितीयस्य =इति अधिकृत्य।

3.न न्---द्रा : संयोग---आदय : =अच : परा : न, दरा : द्वि : न भवन्ति। ऊर्णुनाव। ऊर्णुनुवतु :।

ऊर्णुनुवु :।

4.पूर्व  अभ्यासस्य =अत्र ये द्वे विहिते तयो : पूर्व : अभ्यास---संज्ञ : स्यात्।

5.उभे अब्यस्तम् =षाष्ठ---द्वित्व---प्रकरणे ये द्वे विहिते ते उभे समुदिते अभ्यस्त---संज्ञौ स्त :।

6.जक्षित्यादय : षट् =षट् धातव : जक्षित : च। एते सप्तम अभ्यस्तस्ंज्ञा स्यु :। 1.जक्षत् 2.वेव्यत् =गुप् 3.जाग्रत् 4.दरिद्रत् 5.शासत् 6.कासत् 7.दीव्यत्।

7.तुज---आदीनां दीर्घ---अभ्यासस्य =तुज---आकृति---गण :। प्रभरा तूतुजान सूर्ये। तुजे : लिट् तस्य कानज्---आदेश :। मामहानाम् । दाधार य : प्थिवीम्। स तूताव।

8.लिटि धातो : अनभ्यासस्य =लिटि परे अनभ्यास---धातु---अवयवस्य एक---अच : प्रथम : द्वे स्त : आदि---भूता : च परस्य तु द्वितीयस्य। (भू) भूव् भव् अ इति स्थिते।

9.सन्---यङो : =सन्---अन्तस्य यङ्---अन्तस्य च प्रथमस्य एक---अच : द्वे स्त :। अच्---आदे : द्वितीयस्य द्वे स्त :। अभ्यासक---कार्यम्। तितिक्षते। मीमाम्सते। बीभत्सते।

10.श्लौ =द्वे स्त :। जुहोति।

11.चङि =अचकमत। वररुचि : says  " णिङ् अभावे "।

12.दाश्वान् साह्वान् मीढ्वान् च =एते क्वसु---अन्ता :निपात्यन्ते। मीढ्वस्तोकाय तनयाय मृडय।

13.ष्यङ : संप्रसारणम् पुत्र---पत्यो : तत्पुरुषे =(refer 139th सूत्र of 3rd पाद of 6th अध्याय :।) ष्यङ् अन्तस्य पूर्व---पदस्य संप्रसारणं स्यात् पुत्र---पत्यो : उत्तरपदयो : तत्पुरुषे। कौमुद---गन्धी---पुत्र :।

कौमुद---गन्धी---पति :। उत्तर---पद---दीर्घ : उपसर्जने। अतिकारीष---गन्ध्या---पुत्र :।

14.बन्धुनि बहुव्रीहौ =बन्धु शब्दे उत्तर---पदे ष्यङ : संप्रसारणं स्यात् बहुव्रीहौ। कारीष---गन्ध्या अस्य बन्धु : इति कारीष---गन्धी---बन्धु :।

15.वचि---स्वपि---यज---आदीनां किति =ईजॆ।

16.ग्रहि---ज्या---वयि---व्यधि---वष्टि---विचति---वृश्चति---पृच्छति---भृज्जतीनां ङिति च =एषां किति ङिति न्च संप्रसारणं स्यात्।

17.लिटि अभ्यासस्य उभयेषाम् =वच्यादीनां ग्रहादीनां अभ्यासस्य संप्रसारणं स्यात् लिटि। इयाज। 18.स्वापे : चङि =(णि अन्तस्य।) स्वापे : चङि संप्रसारणं स्यात्। असूषुपत्।

19.स्वपि---स्यमि---व्येञां यङि =सोषुप्यते। सेसिम्यते। वेवीयते।

20.न वश : =वावश्यते।

21.चाय : की =चेकीयते।

22.स्फाय : स्फी निष्ठायाम् =स्फीत :।

23.स्त्य : प्र पूर्वस्य =(refer 54th सूत्र of 2nd पाद of 8th अध्याय :।) प्रस्तीत :। प्रस्तीम :। प्रात् किम् ? स्त्यान :।

24.द्रवमूर्ति---स्पर्शयो : श्य : =(शीतौ)शीत :। द्रव---मूर्तौ किम् ? संश्यान : वृश्चिक :। शीतात् संकुचित : इति अर्थ :।

25.प्रते: च =प्रतिशीन :(प्रतिशीत :।)

26.विभाषा अभि---अव पूर्वस्य =अभिशीनम्। अवश्यान : or अवशीन : वृश्चिक :। व्यवस्तित---विभाषा इयम्। तेन न इह समवश्यान :।

27.शृतं पाके =श्राति---श्रपत्यो : क्ते शृ भाव : निपात्यते। क्षीर---हविषयो : पाके =शृतं क्षीरम्। अन्यत्र श्राणम् श्रपितम् वा।

28.प्याय : पी =पीनं मुखम्। अन्यत्र प्यान : पीन : स्वेद :।

29.लिटि---यङो : च =संप्रसारणं लिटि यङि च प्याय : धातो : स्यात्। पी इति आदेशं च।

30.विभाषा श्वे : =श्वयते : संप्रसारणं वा स्यात् लिटि यङि च। शुशाव। शिश्वाय। अशिश्वियत्। (refer 78th सूत्र of 4th पाद of 7th अध्याय :।)

31.णौ च सन्---चङो : =सन् परे चङ् परे च णौ श्वयते : संप्रसारणं वा स्यात्। अशूशवत्। अशिश्वियत्।

32.ह्व : संप्रसारणम् अभ्यस्तस्य च =जुहाव। अजूहवत्। अजुहावत्।

33.बहुलं छन्दसि =इन्द्रम् आजुहाव ऊतये।

34.चाय : की =न्यन्यं चिक्यु : न चिक्युरन्यम्। लिटि असि रूपम्। बहुल---ग्रहण---अनुवृत्ते : न इह अग्निं ज्योति निचाय्य।

35.अपस्पृधेथाम्---आनृचु :---आनृहु :---चिच्युषे ---तित्याज---श्राता :---श्रितम्---आशी : आशीर्ता : =एते  छन्दसि निपात्यन्ते। इन्द्रस्य विष्णो अदपस्पृधेथाम्। अर्कम् आनृचु :। वसूनानृहु :। चिच्युषे। यस्तित्याज।

36.न संप्रसारणे संप्रसारनम् =संप्रसारणे परत : पूर्वस्य यण : संप्रसारणं न स्यात्। इति यकारस्य न इत्वम्। अत : एव ज्ञापकम्। अन्यस्य यण : पूर्वं संप्रसारणम्। यून : यूना युवाभ्याम् इति।

37.लिटि वय : य : =वय : यस्य संप्रसारणं न स्यात् लिटि। ऊयतु :। ऊयु :।

38.व : च अन्यतरस्यां किति =वय : यस्य व : वा स्यात् किति लिटि। ऊवतु :। ऊवु :।

39.वेञ : =ववौ। ववतु :। ववु :।

40.ल्यपि च =वेञ : ल्यपि संप्रसारणं न स्यात्। प्रवाय।

41.ज्य : च =प्रज्याय।

42.व्य : च =उपव्याय।

43.विभाषा परे : =परिवीय। परिव्याय।

44.आदे च उपदेशे अशिति =उपदेशे एच् अन्तस्य धातो : आत्वं स्यात् नतु किति। (refer 34th सूत्र   of 1st पाद of 7th अध्याय :।

45.न व्य : लिटि =व्येञ : आत्वं नस्यात् लिटि विव्याय।

46.स्फुरत्---स्फुलत्यो : घञि =अनयो : एच : आत्वं स्यात् घञि। स्फार :। स्फाल :। उपसर्गे इति दीर्घ :। परीहार :। परीवाह :।

47.क्रीङ्---जीनों(जीनां जी---ईनाम्) णौ =आभ्यां णौ एच : आत्वं स्यात्। क्रापयति। अद्यापयति। जापयति।

48.सिध्यते : अपार---लौकिके =ऐहलौकिके अर्थे विद्यमानस्य सिध्यते : एच : आत्वं स्यात् णौ। अन्नं साधयति। अपार---लौकिके किम् ? तापस : सिध्यति।

49.मीनाति---मिनोति---दीङां ल्यपि च =प्रमाय। उपदाय। मी हिंसायाम्। डु मिञ् प्रक्षेपणॆ।

50.विभाषा लीयते : =लेता। लाता। लेष्यते। लास्यते। लीये। लिल्ये।

51.खिदे : छन्दसि =खिद् दैन्ये। अस्य एच : आत् वा स्यात्। चिखाद। चिखेद इति अर्थ :।

52.अपगुर : णमुलि =अपगुर :। णमुलि एच : आत् वा स्यात्।

53.चि---स्फुरो : णौ =(refer 36th सूत्र of 3rd पाद of 7th adhyaaya :|) चपयति| चययति। स्फारयति | स्फुरयति।

54.प्रजने वीयते :=वापयति। वाययति।

55.बिभेते : हेतु---भये =(refer 40th सूत्र of 3rd पाद of 7th अध्याय : and 68th सूत्र of 3rd  पादof 1st अध्याय :।) भापयते।

56.नित्यं स्मयते : =विस्मापयते।

57.सृजि---दृशो : झलि अम् अकिति =(refer 16th सूत्र of 4th पाद of 7th अध्याय :।)आभ्याम् अनयो : अम् आगम : स्यात् झल्---आदौ अकिति। अम् =मित्। दद्रष्ठ। द्रक्ष्यति।

58.अनुदात्तस्य च ऋत् उपधस्य अन्यतरस्याम् =(उपदेशे अनुदात्ते ऋत् उपधस्य) सप्ता। सर्प्ता। सप्स्यति। सर्प्स्यति। असृपत्।

59.शीर्ष : छन्दसि =शिर : शब्दस्य शीर्षन् स्यात् छन्दसि। शीष्ण : शीर्ष्ण : जगत :।

60.ये च तद्धिते =य---आदौ तद्धिते परे शिर : शब्दस्य शीर्षन् आदेश : स्यात्। शीर्षण्य :। तद्धिते

किम् ? शिरस्यति। वाच्यम् =वा केशेषु। शीर्षण्या :  शिरस्या वा केश :। वाच्यम् =अचि शीष इति। स्थूल---शिरस : इदं स्थौल---शीर्षम्।

61.पद्---दन्---नो---मास्---हृत्---निश---सन्---यूष---दोषन्---यकञ्---शकन्----उदन्---आशस्---प्रभृतिषु =पाद, दन्त, नासिका, मास, हृदय, निशा---असृज्, यूष, दोष, यकृत्, शकृत्, उदक, आस्य एषां पद---आदय : आदेशा : स्यु : शस्---आदौ वा। यत् तु " आस्न शब्दस्य आसन् आदेश : इति काशिकायाम् उक्तं तत् प्रामादिकम्। पाद :। पादौ। पादा :। पादम्। पादौ। पादा :। पद :, पदा, पादेन इति आदि। पादान्।

62.धातु---आदे : ष : स : =धातो : आदे : षस्य स : स्यात्। सात् पद---आद्यो : इति षत्व्---निषेध :।

अनुस्वदते।

63.ण : न : =धातो : आदे : णस्य न : स्यात्। अनुनयति।

64.लोप : व---यो : वलि =वकार, यकारयो : लोप : स्यात् वलि। पुंवद्भाव :। युवति : जाया अस्य युवजानि :।

65.वे : अपृक्तस्य =अपृक्तस्य वय लोप : स्यात्। एक---हल् प्रत्यय : अपृक्त : स्यात्। अपृक्तस्य इति किम् ? जागृवि :।

66.हलि---ङि--आप्भ्य : सु---ति---सि---पृक्तं हल् = हल् अन्तात् परं दीर्घौ यौ ङि---तत्---अन्तात् च परं सु ति सि इति एतत् अपृक्तं लुप्यते। हल्ङिआब्भ्य : किम् > ग्रामणी :। गीर्घात् किम् ? निष्कौशांबि :।

अतिखट्व :। सितिसि इति किम् ? अभैत्सीत्। तिपा सहचरितस्य सिप : ग्रहनात् सिच : ग्रहणं न अस्ति। अपृक्तम् इति किम् ? बिभर्ति।हल् किम् ? बिभेद। प्रथम---हल् किम् ? राजा। न लोप---आदि : न स्यात्, संयोग---अन्त---लोप---असिद्धत्वात् सखा। सखे।

67.एङ् ह्रस्वात् संबुद्धे  =एङ् अन्तात् ह्रस्व---अन्तात् च अङ्गात् हल् लुप्यते संबुद्धे : चेत्। संबुद्धस्य आक्षिप्तस्य अङ्गस्य एङ्---ह्रस्वाभ्यां विशेषणात् न इह। हे कतरत् कुल इति। हे रामौ ह् रामा :। एङ् ग्रहणं किम् ? हे हरे। हे विष्णो। अत्र हि परत्वात् नित्यत्वात् च संबुद्धि---गुणे कृते ह्रस्वात् परत्वं न अस्ति।

68.शे : छन्दसि बहुलम् =लोप : स्यात्। याते गात्राणाम्। ता ता पिण्डानाम्।

69.ह्रस्वस्य पिति कृति तुक् =इत्य :।स्तुत्य :। शास : इदङ् हलो : =शिष्य :। वृञ : =वृत्य :। वृङ : तु वार्या ऋत्विज :। आदृत्य :। etc.

70.संहितायाम् =From this सूत्र combination of letters is dealt with.

71.छे च =ह्रस्वस्य संहितायां श्चुत्वम् असिद्धम्. । So जश्त्वेन द :। चर्त्वम् असिद्धं पूर्वं श्चुत्वेन ज :। तस्य चर्त्वेन च :। श्चुत्वम् असिद्धम्। So चो कु : इति न। Example:-स्वच्छाया। शिवच्छाया।

72.आङ्---माङो : च =एत यो : परे तुक् स्यात्। पद---अन्तात् वा इति विकल्प---अपवाद :। अच्छादयति। माच्छिदत्। (here माङ् अव्ययम्।)

73.दीर्घात् पद---अन्तात् वा = दीर्घात् =चेच्छिद्यते। दीर्घात् पद ---अन्तात् वा =लक्ष्मी छाया  or : लक्ष्मीच्छाया।

74.इक : यण् अचि =In the place of इक्, यण् will appear in the case of अच्---सन्धि :। सुधी उपास्य  =सुधय् उपास्य।

75.एच : अय्---अव्---अव्---आय्---आव :। In the case of अच्---सन्धि :।, for एच् अय्, अव्, आय्, आव्  will appear resppectively.

76.व---अन्त : यि प्रत्यये =If :"य " will come अव् and आव् will appear for and औ। गो =गव्यम्। नौ =नाव्यम्।

77.धातो : तत्---निमित्तस्य एव =If य---प्रत्यय : is added after a धातु :. व" wll be the अन्त---

आदेश  in some particular cases  Examples:-लव्यम्। लाव्यम्। Examples for other cases:ओयत। औयत।

78.क्षय्य---जय्यौ शय---अर्थे =क्षेतुं शक्यम्, जेतुं शक्यम्। But examples generally are क्षेयम् or जेयम्।

79.क्रय्य : तत्---अर्थे =तस्मै प्रकृति---अर्थाय इदं तत्---अर्थम्। Goods sent for buyers. Generally saleable goods =क्रेयम्।

80.भय्य---प्रवय्य च छन्दसि =बिभेति अस्मात् इति भय्य :। वेते : प्रवय्या स्त्रियाम् एव निपातनम्।  प्रवेयम् इति अन्यत्र। भेयम्।

81.एक पूर्व---परयो : = एक " आदेश : is used for पूर्वम् and परम्।

82..अन्त---आदिवत् च =एक आदेश : will become अन्त for पूर्वम् and आदि for परम्।

83.षत्व---तुको : असिद्ध : =षत्वे तुकि च कर्तव्ये " एक " शास्त्रम् असिद्धं स्यात्। कोऽसिचत् इह षत्वं न। अधीत्य, प्रेत्य ह्रस्वस्य इति तुक्।

84.आत् गुण : =अवर्णात् अचि परे पूर्व---परयो : एक---आदेश : स्यात् संहितायाम्। उपेन्द्र :, गुडोदकम्।

85.वृद्दि : एचि =आत् एचि परे वृद्धि : आदेश : स्यात्। कृष्णैकत्वम्।

86.एति---एधत्यूठ्सु =एति--- एधयो : ऊठ्सु(ऊठ् आगमे ऊठि च परे वृद्धि : एक---आदेश :स्यात्। उपैति। उपैधते। एच् आद्या : किम् ? उपेत : मा भवान् प्रेदिधत्। वररुचि : says “ अक्षात् ऊहिन्याम् " इति। अक्षौणी।

87.आट : च =आट : अचि परे वृद्धि : एक : आदेश : स्यात्। बहुश्रेयस्यै।

88.उपसर्गात् ऋति धातौ =अवर्ण---अन्तात् उपसर्गात् ऋ---कार---आदौ धातौ परे वृद्धि : एक---आदेश : स्यात्। उपार्धति। प्रार्छति।

89.वा सुपि आपिशले : =अवर्ण---अन्तात् उपसर्गात् ऋकारादौ धातौ सुप्---धातौ(Denominative form) वृद्धि : विभाषा। प्रर्षभीयति। प्रार्षभीयति। अपिशल : एक : आचार्य :। अत : अपिशलि---ग्रहण: पूजा---अर्थम्।

90.आ---ओतम्शसो : =ओकारात् अम्---शसो : अचि परे आकार : एक---आदेश : स्यात्। गाम्।   

91.एङि पररूपम् =त् उपसर्गात् एङ् आदौ धातौ परे पररूपम् एक---आदेस : स्यात्। प्रेजते। उपोषति। Applying the rule of 89th सूत्र the answers are उपेडकीयति। उपैडकीयति। वररुचि : एव च

अनियोगे। " क्तेव। नियोगे तवैव।

92.ओम्---आङो : च =ओमि---आङि---चात् परे पररूपम् एक---आदेस : स्यात्। शिवायो : नम :। शिव एहि। शिवेहि।

93.उसि अपद---अन्तात् =अपद---अन्तात् अव्र्णात् उसि परे पररूपम् एक---अदेश : स्यात्। भवेयु :।

94.अत : गुणे =अपद---अन्तात् गुणे परत : पररूपम् एक---आदेश : स्यात्। परत्वात् पूर्व---सवर्ण---दीर्घ :। Here we have to refer to the परिभाषा viz. “ पुरस्तात् अपवादा : अनन्तरान् विधीन् बाधन्ते न उत्तरान्। " इति न्यायेन अक : सवर्णॆ दीर्घ : इति अस्य अपवादा :। न तु प्रत्मयो : इति अस्य अपि ।रामा :।

95.अव्यक्त---अनुकरणस्य अत : इतौ =ध्वने : अनुकरणस्य य : अत् शब्द : तस्मात् इतौ परे । पटत् पटिति। वररुचि : " एक---अच : न। " श्रदिति।

96.न आम्रेडितस्य अन्त्यस्य तु वा =The above सूत्र does not apply to आम्रेडितम् (सर्वस द्वे। तस्य परम् आम्रेडितम्) For words ending with तकार, the above सूत्र ' s application holds good. वररुचि : सय्स्, “आचि बहुलं द्व भवत : इति। द्वित्वम् =पटत्---पटत् इति।

97.अक : सवर्णे दीर्घ : =अक : प्रथम---द्वीतययो : अचि परे दीर्घ : एक---आदेश : स्यात्। अक : किम् ?

हरये। ऋ सवर्णे ॠ वा। होतृकार :। होतॄकार :। वररुचि : apply this rule for also.

98.प्रथमयो : पूर्व---सवर्ण : =अक : प्रथम---द्वीतययो : अचि परे पूर्व---सवर्ण : दीघ : एक---आदेश : स्यात्।

99.तस्मात् शस : न : पुंसि =पूर्व---सवर्ण---दीर्घात् पर : य : शस : सकार : तस्य नकार : स्यात्। रामान्।

100.न अत्--इचि = अवर्ण अत् इचि परे न पूर्व---सवर्ण--दीर्घ : स्यात्। आत् गुण :। (एङ :पद---अन्तात् अति is the 105th सूत्र of this पाद्, having connection with this सूत्र।) शिवोऽर्च्य :। अत : इति तपर : किम् ? देवा अत्र। अति इति तपर : किम् ? श्व आगन्ता।   

101.दीर्घात् जसि च =दीर्घात् जसि इचि च परे प्रथमयो : पूर्व---सवर्ण---दीर्घ न स्यात्। वृद्धि :। विश्वपौ। सवर्ण---दीर्घ : =विश्वपा :।

102.वा छन्दसि =दीर्घात् जसि इचि च परे पूर्व---सवर्ण---दीर्घ : वा स्यात्। वाराही। वाराह्यौ। मानुषीरीलते विश :।

103.अमि पूर्व : =अक : अमि अचि परत : पूर्व---रूपम् एक---आदेस : स्यात्। रामम्। रामौ।

104.संप्रसारणात् च =संप्रसारणात् अचि पूर्व---रूपम् एक---आदेश : स्यात्। विश्वौह :। विश्वौहा इति आदि।

105.एङ : पद---अन्तात् अति =पद---अन्तात् एङ : अति परे पूर्व---रूपम् एक---आदेश : स्यात्। हरेऽव। विष्णोऽव।

106.ङसि---ङसो : च =एङ : ङसि---ङसो :  इति  पूर्व---रूपम् एक---आदेश : स्यात्। हरे : हर्यो : हरीणाम्।

107.ऋत : उत् =ऋत् अन्तात् ङसि---ङसो : इति परे उकार : एक---आदेश : स्यात्। रपरत्वम्। ( र means विसर्ग।) पितु :(ङस्)।) धातु :(ङसि।)

108.ख्यतात् परस्य =खिति शब्दाभ्यां खीति शब्दाभ्यां कृत---यण---आदेशाभ्यां परस्य हसि ङसो : अत : उत् स्यात्। सख्यु :।

109.अत : रो : अप्लुतात् अप्लुते = अप्लुतात् अत: परस्य रो : रु : स्यात् अप्लुते। इति। भो भगो अघो इति यत्वस्य अपवाद :। रामऽगच्छत्।

110.हशि च =Above सूत्र is applicable in हश्।(प्रत्याहार---सूत्राणि) रो : इति उकार : अनुबन्ध---ग्रहणात् न इह। प्रातरत्र। भ्रातर्गच्छ। देवास् इह।

111.प्रकृत्या---अन्त : पादम् अव्यपरे =ऋक् पाद---मध्यस्य एङ् प्रकृत्या स्यात् अति परे न तु वकार----यकार---परे अति। उपप्रयन्तो अध्वरम्। सुजाते अश्व---सूनृते। अन्त : पादं किम् ? एतास एतेऽर्चन्ति। अव्यपरे किम् ? तेऽवदन्।

112.अव्यात्---अवक्रमु :---अव्रत---अयम्---अवन्तु---अव्स्युष् =एषु व्यपरे अपि अति एङ् प्रकृत्या। वसुभिर्नो अव्यात्। मित्रमहो अव्द्यात्। मा शिवासो अवक्रमु :। ते नो अव्रत। शतधारो अयं मणि :। ते नो अवन्तु। कुशिकासो अवस्यव :। यद्यपि बह्वृचै  ते नो अवन्तु रथतू :, सोऽयमागात्। तेऽरुणेभि  इति आदौ प्रकृति---भाव : न क्रियते तथा अपि बाहुलकात् समाधेयम्। प्रातिषाखे वाचनिक : एव अयम् अर्थ :।

113.यजुषि उर : =उरो अन्तरिक्षम्।

114.आपो जुषाणो वृष्णो वर्षिष्ठे अम्बे अम्बाले अम्बिके पूर्वे =आपो अस्मान् मातर :। जुषाणो अग्निराज्यस्य। वृष्णो अशुभ्याम्। वर्षिष्ठे अधि नाके। अम्बे अम्बाले अम्बिके। अस्मात् एव वचनात् ह्रस्व : न।

115.अङ्ग इति आदौ च =अङ्ग शब्दे य : एङ् अत्---अदौ च अकारे य : एङ् पूर्व : सोऽति प्रकृत्या यजुषि। प्राणो अङ्गे अङ्गे अदीध्यत्।

116.अनुदात्ते च कुध परे =कवर्ग, धकार परेऽति एङ् प्रकृत्या यजुषि। अयं सो अग्नि :। अयं सो अध्वर :। अनुदात्ते किम् ? अधो अग्रे रुद्रे। अग्र शब्द : आदि---उदात्त :। कुध परे किम् ? सोयम् अग्निमत :।

117.अवपथासि च =अनुदात्ते अकार---आदौ अवपथा : शब्दे परे यजुषि एङ् प्रकृत्या। त्री रुद्रेभ्यो अवपथा :। अनुदात्ते किम् ? यत् रुद्रेभ्योऽवपथा :।

118.सर्वत्रे विभाषा गो : =लोके वेदे च गो : अति वा प्रकृति---भाव : स्यात् पद---अन्ते। गो अग्रम्। गोऽग्रम्। एङ्---अन्त किम् ? चित्रग्वग्रम्। पद---अन्ते किम् ? गौ :।

119.अवङ् स्फोटायनस्य =अति इति निवृत्तम्। अचि परे पद---अन्ते गो : अवङ् वा स्यात्। गवाग्रम्। पद्---अन्ते किम् ? गो :। व्यवस्थित---विभाषा इयम् =गवाक्ष :\

120.इन्द्रे च = गवेन्द्र :।

121.प्लुत---प्रगृह्या : अचि नित्यम् =प्लुता : प्रगृह्या : च वक्ष्यन्ते ते अचि परे प्रकृत्या : स्यु :।

122.आङ : अनुनासिक : छन्दसि =आङ : अचि परे अनुनासिक : स्यात् स च प्रकृत्या। अभ्र आँ

अप :। गभीर आँ अग्रपुत्रे।

123.इक : असवर्णे शाकल्यस्य ह्रस्व : च =पद---अन्ता : इक : असवर्णे अचि परे प्रकृत्या : स्यु :

124.ऋति अक : =ऋति परे अक : प्राग्वत्। ब्रह्मर्षि :। सप्तर्षीणाम्।

125.अप्लुतवत् उपस्थिते =उपस्थित अनार्ष : इति शब्द : अस्मिन् परे प्लुत : अप्लुतवत् भवति।  i.e.यण्---आदि कार्यं करोति।

126.3 चाक्रवर्मणस्य =ई wiil obtain 3 मात्राs in प्लुत।

127.दिव : उत् =दिव : अन्त---आदेश :  उकार :  स्यात् पद ---अन्ते। सुद्युभ्याम्। सुद्युभ्य : इति आदि।

128.एतत्---तदो : सलोप : अक : अनङ् समासे हलि =अककार य : एतत् तदो : य : सु : तस्य लोप : स्यात् हलि न तु नञ् समासे। एष वीष्णु :। स शंभु :। अक : किम् ? एषक : एरुद्र :। अनञ् समासे किम् ? अस : शिव :। हलि किम् ? एषोऽत्र।

129.स्यश्छन्दसि बहुलम् =स्य : इति अस्य सो : लोप : स्यात् हलि। एष स्य भानु :।

130.स : इति लोपे चेत् पाद---पूरनम् =स : इति अस्य सो : लोप : स्यात् अचि पाद : चेत् लोपे सति एव पूर्येत। सेमामाविड्ढि प्रभृति य ईशिषे। इह ऋक् पाद एव गृह्यते इति वामन :। श्लोक---पादे अपि =सैष दाशरथी राम :।लोप : चेत्। स इति क्षेति। स एवमुक्त्वा।

131.सुट् कात् पूर्व : =अभ्यास---व्यवाये अपि इति उक्तम्। संचस्कार्।

132.सं---परिभ्यां करोते : भूषणे =संस्करोति। परिष्करोति।

133.समवाये च =संघे अर्थे च। सश्करोति। परिष्करोति।

134.उपात् प्रतियत्न---वैकृत---वाक्य---अध्यारेषु =उपस्कृता : ब्राह्मणा :। समुदिता:  इति अर्थ :।

135.किरतौ लवने =उपस्किरति।

136.हिंसायां प्रते : च =उपस्किरति। प्रतिस्किरति।

137.अपात् चतुष्पात्---शकुनिषु आलेखने =अपस्किरति वृष :  हृष्ट :। कुक्क्ट : भक्ष्य---अर्थी। श्वा आश्रय---अर्थी च।

138.कुस्तुंबुरूणि जाति : =कुस्तुंबुरु धान्याकम्। क्लीबत्वात् अतन्त्रम्। जाति : किम् ? कुतुंबुरूणि =कुत्सितनि तिन्तुक---फलानि।

139.अपरस्परा : क्रिया---सातत्ये =अपर्स्परा : सार्था : गच्चन्ति। सततम् अविच्चेदेन गच्चन्ति। क्रिया इति किम् ? अपरपरा : गच्चन्ति। अप्रे च परे च सकृत् एव गच्चन्ति।

140.गोष्पदं सेवित---असेवित---प्रमाणेषु =गाव : अस्मिन् देशे पद्यन्ति स : गोभि : सेवित : गोष्पद :।  असेविते अगोष्पद---अरण्यानि। प्रमाणे गॊष्पदीकृत---वाराशिम्। सेवित इति किम् ? गो : पदम् =गोपदम्।

141.आस्पदं प्रतिष्ठायाम् =अत्म---यापनाय, काल---क्षेपाय, शरीर---क्षेपाय वा।

142.आश्चर्यम् अनित्ये =अद्भुते आश्चर्यम्। अन्यत्र आचर्यं कर्म शोभनम्।

143.वर्चस्के अवस्कर : =कुत्सितं वर्च : वर्चस्क :। तस्मिन् सुट् अव्स्कर :। अन्यत्र अवकर :।

144.अपस्कर : रथाङ्गम् =अपस्कर : रथाङ्गम्।

145.विष्किर : शकुनौ वा =विष्किर : पक्षी। अन्यत्र विकिर :।

146.ह्रस्वात् चन्द्र---उत्तर---पदे मन्त्रे =हरिश्चन्द्रो मर्रुत्गण :। सुश्चन्द्र : द्स्म।

147.प्रतिष्कश : च कशे : =सहाय : पुरो यायी व प्रतिष्कश :। प्रतिकश  अश्व :। प्रतिगत : कशां प्रति।

148.प्रस्कण्व---हरिश्चन्द्रौ ऋषी =हरिश्चन्द्र---ग्रहणम् अमन्त्र---अर्थम्। ऋषी इति किम् ? प्रकण्व :

देश :। हरिचन्द्र : माणवक :।

149.कास्तीर---अजस्तुन्दे नगरे =ईषत्त् तीरम् अस्य अस्ति इति कास्तीर : नगर :। अजस्तुन्दं नगरम्। कार्स्कर : वृक्ष :।

150.मस्कर---मस्करिणौ वेणु---परिव्राजकयो : =मस्कर : वेणु : मस्करिन् परिव्राजक :। मकर : ग्राह :। मकरी समुद्र :।

151.पारस्कर---प्रभृतीनि संज्ञायाम् =एते ससुट्कानि निपात्यन्ते। पारस्कर :। किष्किन्धा।

152.अनुदात्तं पदम् एकवर्जम् =परिभाषा इयं स्वर---विधि---विषया। यस्मिन् पदे य्स्य उदात्त :

स्वरित : वा विधीयते तम् एकम् अचम् वर्जयित्वा शेषं तत्---पदम् अनुदात्त---अच्कं स्यात्। गोपायतं न :। 

153.कर्ष---आत्वतो : घञ : अन्त---उदात्त : =कर्षते : धातो : आकारवत : च घञ् अन्तस्य अन्त :

उदात्त : स्यात्।

154.उञ्छ---आदीनाम् च =अन्त---उदात्त : स्यात्। वैश्वानर : कुशिकेभि : युगे युगे। अन्यत्र योगे योगे तवस्तरम्। उदुत्तमं वरुणपाशम्।

155.अनुदात्तस्य च यत्र उदात्त---लोप : =यस्मिन् परे उदात्त : लुप्यते तस्य उदात्त : स्यात्। देवी वाचम्।

156.धातो : =अन्त---उदात्त : स्यात्। गोपायतं न :। असि सत्य :।

157.चित : = अन्त---उदात्त : स्यात्।नमन्तामन्यके समे। यके सरस्वतीमनु। तकत्सुते।

158.तद्धितस्य =चित : तद्धितस्य अन्त---उदात्त : स्यात्। कौञ्जायना :।

159.कित : =कित : तद्दितस्य अन्तोदात्त: स्यात्। यदाग्नेय :।

160.तिसृभ्य : जस : =अन्त---उदात्त :। तिस्रो द्याव : सवितु :।

161.चतुर : शसि =अन्त---उदात्त :। चतुर : कल्पयन्त :।

162.सौ एक---अच : तृतीया---आदि : विभक्ति : =सौ इति सप्तमी बहुवनम्। तत्र य : एक अच् तत : तृतीया---आदि : विभक्ति : उदात्ता। वाचा विरूप :। सौ किम् ? राज्ञा इतिआदौ एक---अच : अपि राजा शब्दात् परस्य मा भूत्। राज्ञो नु ते। एक---अच : किम् ? विधत्ते राजनि त्वे। तृतीया----आदि : किम् ? न ददर्श वाचम्।

163.अन्त---उदात्तात् उत्तरपदात् अन्यतरस्याम् अनित्य---समासे =नित्य---अधिकार----विहित---समासात् अन्यत्र यत् उत्तरपदम् एक---अच् तत : परा तृतीया-आदि---विभक्ति : उदत्त्ता वा स्यात्। परमवाचा।

164.अञ्चे : छन्दसि असर्वनामस्थानम् =अञ्चे : परा विभक्ति : उदात्ता। इन्द्रो दधीच :। चाविति पूर्वपद---अन्त---उदात्तत्वं प्राप्तम्। तृतीया आदि : अनुवर्तमाने असर्वनामस्थान---ग्रहणं शस्---परिग्रह---अर्थम्। प्रतीचो बाहून्।

165.ऊट्---इदम्---पदादि---अप्---पुम्---रै---द्युभ्य : एभ्य : असर्वनाम----विभक्ति : उदात्ता। प्रौष्ठौह :। ऊठि----उपधा---ग्रहणं कर्तव्यम्। इदम् =प्र ते बभ्रू। मा भ्यां गा अनु।  पदादि : षट्। पद्---दन् ---नो---मास् हृत्---निश्। पद्भ्यां भूमि :। दद्भिर्न जिह्वा। असरहर् जायते मासि मासि। मन्श्चिन्मे हृद आ। अपां फेनेन। अभ्रातेव पुंस :। रै =राया वयम्। रायो धर्ता विवस्वत :। उप त्वाग्ने दिवे दिवे।

166.अष्टन : दीर्घात् =शस्---आदि : विभक्ति : उदात्ता। अष्टाभि : दशभि :।

167.शतु : अनुम : नदी---अच्---आदी =अनुम् य : शतृ प्रत्यय : तत्---अन्तात् अन्त---उदत्त्तात् परा नदी अजादि : च शस्---आदि विभक्ति : उदत्ता स्यात्। अच्छा रवं प्रथमं जानती। कृण्वते। अन्तोदात्तात् किम् ?दधती। अनुम : =बहुव्रीहि : =अनुम : किम् ? तुदन्ती।

168.उदात्त---यण : हल् पूर्वात् =उदात्त---स्थाने य : यण् हल्---पूर्व : तस्मात् परा नदी शस्---आदि विभक्ति : च उदात्ता स्यात्।

169.न ऊङ्---धात्वो : =अनयो : यण : परे शस्---आदय : य्दात्ता : न स्यु :। ब्रह्मबन्ध्वा। सेत्पृश्निभि : सुभ्वे।

170.ह्रस्व---नुड्भ्यां मतुप् =ह्रस्व---अन्तात् अन्त---उदात्तात् नुट : च पर : मतुप् उदात्त :।अक्षण्वन्त : कर्णवन्त : सखाय :।अन्त----उदात्तात् किम् ? मत्वा विददिषुमान्।

171.नाम् अन्यतरस्याम् =मतुपि य ; ह्रस्व : अन्त---उदात्तात्पर : नाम् उदात्त्त : वा। चेतन्ती सुमतीनाम्।

172.ङ्या : छन्दसि बहुलम् =ङ्यो : पर : नाम् उदात्त : वा। देवसेनामभिब्ञ्जतीनाम्।  वा इति उक्ते : न इह। जयन्तीनां मरुतो यन्तु।

173.षट्----त्रि---चतुर्भ्य : हल्---आदि : =एभ्य : हल्---आदि : उदात्ता। आषड्भिर्हूयमान :। त्रिभिष्ट्वदेव।

174.झलि उप---उत्तमम् =षट्---त्रि चतुर्भ्य : या झल्---अदि : विभक्ति : तत्---अन्ते पदे उपोत्तमम् उदात्तं स्यात्।

175.विभाषा भाषायाम् =उक्त---विषये विभाषा लौकिके।

176.न गो---श्वन्---सौ---अवर्ण---राट्---क्रुङ्---कृद्भ्य : =एभ्य : प्राक् उक्तं न।

177.दिव : झल् =दिव : परा झल्---आदि : विभक्ति :  न उदात्ता। द्युभिरक्तुभि :।

178.नृ च अन्यतरस्याम् =नृ: परा झल्---आदि : विभक्ति : उदात्ता or न उदात्ता।

179.तित् स्वरितम् =निगदव्याख्यातम्। क्व नूनम्।

180. तासि---अनुदात्तेत्---ङित्---अदुपदेशात्---ल---सार्वधातुकम्---अनुदात्तम्---अहिन्---वङो : =तासि कर्ता। कर्तारौ। कर्तार :। प्रत्यय---स्वर---अपवाद : अयम्। अनुदत्त्तेत् =य आस्ते। ङित : =अभिचष्टे अनृतेभि :। अदुपदेसात् =पुरुभुजाचनस्यतम्।चित्स्वर : अनेन बाध्यते। वर्धमानं स्वे दमे। तासि---आदिभ्य : किम् ? अभि वृधे गृणीत :। उपदेश---ग्रहणात् न इह। हतो वृत्राणयार्या। ल---ग्रहणं किम् ? कतीह पचमाना :। सार्वधातुकं किम् ? शिश्ये। अहिन्--- वङो : किम् ? हनुते यदधीते।

181.आदि : सिच : अन्यतरस्याम् =सिच्---अन्तस्य आदि : उदात्त : वा। यासिष्टं वर्तिरश्विना।

182.स्वप---आदि---हिंसाम्---अचि---अनिटि =स्वप---आदीनां हिम्सै : च अनिटि अच्---आदौ ल---सार्वधातुके परे अदि : उदात्त : वा स्यात्। स्वपन्ति। श्वसन्ति। हिंसन्ति।

183.अभ्यसानाम् आदि : =अनिटि अच्---आदौ ल---सार्वधातुके परे अब्भ्यस्तानाम् आदि : उदात्त : स्यात्। ये ददाति प्रिया वसु।

184.अनुदाते च =अविद्यमन---उदात्ते ल---सार्वधातुके परे अभ्यस्तानाम् आदि : उदात्त : स्यात्। दधासि रत्नम् द्रविणं च दाशुषे।

185.स्र्वस्य सुपि =सुपि परेव् सर्व शब्दस्य आदि : उदात्त : स्यात्। सर्वे नन्दन्ति यशसा।

186.भ्---ह्री---भृ---हु---मद---जन----दरिद्रा---जागरां प्रत्ययात् पूर्वं पिति =भी---प्रभृतीनाम् अभ्यस्तानां पिति ल---सार्वधातुके परे प्रत्ययं पूर्वंम् उदात्तं स्यात्। योऽग्निहोत्रं जुहोति। मम तु परिज्मा।

187.आदि : णमुलि अन्यतरस्यम् =अभ्यस्तानाम् आदि : उदात्त : वा णमुलि परे। लोलूयं लोलूयम्।

188.अच : कर्तृ---यकि =उपदेसे कर्तृ---वाचिनि सार्वधातुके विहित : य : यक् तस्मिन् परे आदि :

उदात्त : वा।

189.थलि च सेटि इट् अन्त : वा =सेटि परे थल्---अन्ते परे इट् उदात्त : अन्त : वा आदि : वा स्यात्।

यदा न एते त्रय : तदा " लिति " इति प्रत्ययात् पूर्वम् उदात्तं स्यात्। लुलुविथ। अत्र चत्वार : अपि पर्यायेण उदात्ता :।

190.ञ्---नित्---इति आदि : नित्यम् =ञित् अन्तस्य नित् अन्तस्य च आदि : उदात्त : स्यात्। यस्मिन्विश्वानि पौंस्या। पुंस : कर्मणि ब्राह्मण---आदित्वात् ष्यञ्। सुते दधिष्व नश्चन :। चायते : असुन्।

191.आमन्त्रितस्य च =आमन्त्रितस्य आदि : उदात्त : स्यात्। अग्न इन्द्र वरुण मित्र देवा :।

192.पथि---मथो : सर्वनाम---स्थाने =आदि : उदात्त : स्यात्। अयं पन्था :। सर्वनाम---स्थाने किम् ? ज्योतिष्मत : पथो रक्ष। अन्त---उदात्तम्।

193.अन्त : च तवै युगपत् =तवै प्रत्यय---अन्तस्य आदि--अन्तौ युगपत उदात्तौ स्त :। हर्षसे दातवा उ।

194.क्षय : निवासे =आदि उदात्त : स्यात्। स्वे क्षये शुचिव्रत।

195.जय : करणम् =करण---वाची जय शब्द : आदि उदात्त : स्यात्। जयत्यनेन जयोऽश्व :।

196.वृष---आदीनां च =आदि---उदात्त :। आकृतिगण : अयम्। वाजेभिर्वाजिनी व्रती। इन्द्रं वाणी :।

197.संज्ञायाम् उपमानम् =उपमान सब्द : संज्ञायांम् अदि---उदात्त : । चञ्चेव चञ्चा। कन : अत्र लुप्।

एतत् एव ज्ञापयति क्वचित् स्वर---विधौ प्रत्यय---लक्षणं न इति। सज्ञायां किम् ? अग्निर्माणवक :। उपमानं किम् ? जैत्र :।

198.निष्ठा च द्वि---अच् अनात् =निष्ठा अन्तस्य द्वि---अच : सज्ञायांम् आदि : उदात्त : न तु आकार :। दत्त :। द्वि---अच : किम् ? चिन्तित :। अनात् किम् ? त्रात :। सज्ञायां किम् ? कृतम्। हृतम्।

199.शुष्क---धृष्टौ =एतौ आदि---उदात्तौ स्त :। असंज्ञा---अर्थम् इदम्। अतसं न शुष्कम्।

200.आशित : कर्ता =आशित : कर्ता। आशित शब्द : आदि---उदात्त : स्यात्। कृषन्निष्फाल आशितम्।

201.रिक्ते विभाषा =रिक्त सब्दे वा आदि : उदात्त : स्यात्। रिक्त :। संज्ञायां तु निष्ठा च द्वि---अच् अनात् इति नित्यम् आदि उदात्तत्वं पूर्व---विप्रतिषेधेन।

202.जुष्ट---अर्पिते च छन्दसि = आदि उदात्तौ वा स्त :।

203.नित्यं मन्त्रे =इदं सूत्रं अशक्यम् अकर्तुम्। जुष्टो दमूना :। षळर आहुरर्पितम्।इति आदे :पूर्वेण एव सिद्धे :। छन्दसि व्यवस्तितया विपरीत---अपादान---योगात्। अर्पित : षष्टि : न चलाचलास :। इति अत्र अन्त---उदात्त दर्शनात् च।

204.युष्मद्---अस्मदो : ङसि =आदि : उदात्त : स्यात्। महिषस्तव नो मम।

205.ङयि च =तुभ्यं हिन्वान :। मह्यं वात : पवताम्।

206.यत : अनाव : =यत् प्रत्यय अन्तस्य द्वि---अच : आदि : उदात्त : नावं विना। युञ्जन्तयस्य काम्या। कमे : णिङ् अन्तात् अच : यत्।

207.ईड---वन्द---वृ---शंस---दुहां ण्यत : =एषां ण्यत् अन्तानाम् आदि : उदात्त : स्यात्। ईड्यो नूतनैरुत। आजुह्वान ईड्यो वन्द्यश्च। श्रेष्ठं नो धेहि वार्यम्। उक्थमिन्द्राय शंस्यम्।

208..विभाषा वेणु---इन्धानयो : =आदि : उदात्त : वा। इन्धानो अग्निम्।

209.त्याग---राग---हास---कुह---श्वठ---क्रथानाम् =आदि : उदात्त : वा। आद्या : त्रय : घञ् अन्ता :। त्रय : पच---आदि ज़्: अच् अन्ता :।

210.उपोत्तमं रिति =रि प्रत्यय अन्तस्य उपोत्तमम् उदात्तं स्यात्। यदाहवनीये।

211.चङि अन्यतरस्याम् =चङ् अन्ते धातौ उपोत्तमम् उदात्तं वा। माहि चीकरताम्। धातु---अकार : उदात्त :। पक्ष---अन्त्रे चङ् उदात्त :।

212..मतो : पूर्वम् आत् संज्ञायां स्त्रियाम् =मतो : पूर्वम् आकार : उदात्त : स्यात् स्त्रीनाम्नि। उदुंबरावती। शरावती।

213.अन्तऽवत्या : =अवती शब्दस्य अन्त : उदात्त :। वेत्रवती। ङीप : पित्वात् अनुदात्तत्वं प्राप्तम्।

214.ईवत्या : =ईवत्यन्तस्यापि प्राग्वत्। अहीवती। मुनीवती।

215.चौ =लुप्ताकारे अञ्चतौ परे पूर्वस्य अन्त---उदात्त : स्यात्। उदात्त---निवृत्त---स्वर---अपवाद :। देवद्रीईं नयत देवयन्त :। अतद्धित : इति वाच्यम्। दाधीच :। माधूच :। प्रत्यय स्वर : एव अत्र।

216.समासस्य =समासस्य अन्त : उदात्त : स्यात्। यज्ञश्रियम्।

 

                  । इति षष्ठ अध्यायस्य प्रथम : पाद : समाप्त :।  Pro.Total. =2434 +216 =2650.                                

 

 

 श्री पाणिनि---हृदयम् षष्ठ----अध्याय : द्वितीय--- पाद

 

1..बहुव्रीहौ प्रकृत्या पूर्व---पदम् =उदात्त---स्वरित---योगि पूर्व---पदम् प्रकृत्या स्यात्। :| सत्य : चित्रश्रवस्तम :। उदात्त : इति आदि किम् ? सर्व---अनुदात्ते पूर्वपदे समास---अन्तम् उदात्तम् एव यथा स्यात्। समपाद :।

2.तत्पुरुषे तुल्यार्थ---तृतीय---सप्तमी---उपमान---अव्यय---द्वितिय़ा---कृत्या : =सप्त : एते पूर्व---पद---

भूता : तत्पुरुषे प्रकृत्या। तुल्य---श्वेत :। किरिकाण :। नन्दयति मादूके इन्द्रे सखे इति सप्तमी तत्पुरुष :। शस्त्र---श्यामा। अयज्ञ : वा एष :। स्नात्वा---कालक :। मुहूर्त---सुखम्। भोज्य---उष्णम्।

3.वर्ण : वर्णेषु अनेते =वर्ण---वचिनि उत्तरे---पदे एत---वर्जित---वर्ण---वाचि पूर्व---पदं प्रकृत्या तत्पुरुषे। कृष्ण---सारङ्ग :। लोहिता---कल्माष ।

4.गाध---लवणयो : प्रमाणे =एतयो : उत्तर---पदे प्रमाण---वाचिनि तत्पुरुषे पूर्व---पदं प्रकृत्या स्यात्। अरित्र---गाधम् उदकम्।अरित्रम् =नौ---काष्ठम्। तस्य स्पृश्यमानं गाधम् इति अर्थ :। प्रमाणे किम् ? परम्---गाधम्। गो---लवणम्। यावत् गवे दीयते तावत् इति अर्थ :।

5.दायाद्यं दायादे =धन---दायाद :। 

6.प्रतिबन्धि चिर---कृच्छ्रयो  : =गमनचिरम्। व्याहरणकृच्छ्रम्। प्रतिबन्धि किम् ? मूत्र---कृच्छ्रम्।

7.पदेऽप्रदेशे =व्याज---वाचिनि पद---शब्दे उत्तर---पदं प्रकृया तत्पुरुषे।मूत्र---पदेन प्रस्थित :।

8.निवाते वात---त्राणे =कुटी---निवातम्। कुट्य---निवातम्। वतत्राणे किम् ? राज---निवाते वसति। निवात : शब्द : अयं रूढ : पार्श्वे।

9.शारदे अनार्तवे =रज्जु---शारदम् उदकम्। (शारदम् =नूतनम्। रज्जु =रज :। अनार्तवे किम् ? उत्तम---शारदम्।

10.अध्वर्यु---कषाययो : जातौ =कठ---अध्वर्यु :। दौवारिक---कषायम्। जातौ किम् ? परम---अध्वर्यु :।

11.सदृश---प्रतिरूपयो : सादृश्ये =अनयो : पूर्वं प्रकृत्या। पितृसदृश :। सादृश्ये किम् ? परमसदृश :।

12.द्विगौ प्रमाणे =प्राच्य---सप्तसम :। सप्त---समा : प्रमाणस्य। द्विगौ किम् ? व्रीहि---प्रस्थ :। प्रमानॆ किम् ? परम---सप्तसमम्।

13.गन्तव्य---पण्यं वाणिजे =मद्र---वाअणिज :। गो---वाणिज :। सप्तमी---समास :। गन्तव्य इति किम् ? परम---वाणिज :।

14.मात्र---उपज्ञ---उपक्रम---छाये नपुंसके = भिक्षा---मात्रम्। पाणिनि---उपज्ञम्। नन्द---उपक्रमम्। इक्षु---छायम्।

15.सुख---प्रिययो : हिते =गमन---प्रियम्। गमन---सुखम्।

16.प्रीतौ च =ब्राह्मण---सुखं पायसम्। प्रीतौ किम् ? राज---सुखम्।

17.स्वं स्वामिनि =गोस्वामी। स्वं किम् ? परम---स्वामी।

18.पत्यौ ऐश्वर्ये =गृहपति :।

19.न भू---वाक्---चित्---दिधिषु =भूपति :। वक्पति :। चित्पति :। दिधीषूपति :।

20.व भुवनम् =भुवनपति :।

21.आशङ्का---बाध---नेदीयस्सु सम्भावने =आसित्वा अध्यवसाय : संभावनम्। गमन---आशङ्कम्। गमन----बाधनम्। गमन---नेदीय :।

22.पूर्वे भूत---पूर्वे =आड्य : भूत---पूर्व :।आढ्यपूर्व :।

23.सविध---सनीड---समर्याद---सवेश----सदेशेषु सामीप्ये =मद्रसविधम्। गान्धारसनीडम्। काश्मीरसमर्यादम्। मद्रसवेसम्। मद्रसदेसम्।

24.विस्पष्ट----आदीनि गुण---वचनेषु =विस्पष्टकटुकम्। विस्पष्ट शब्द : गति ; अनन्तर : इति आदि---उदात्त :। विस्पष्ट : इति किम् ? परम---लावण्यम्।

25.श्र---ज्य---अवम---कन्---पापवत्सु भवे कर्मधारये =श्र, ज्य, कन् इति आदेसवति अवम शब्दे पापवत्सु च उत्तर---पदे भाव---वाचि पूर्व---पदं प्रकृत्या। गमनश्रेष्ठम्। गमनश्रेष्ठं। गमनाअवमकम्।गमनकनिष्ठम्।गमनपापिष्ठम्।

26.कुमार : च =कर्मधारये। कुमारश्रमणा। कुमार शब्द : अन्त---उदात्त :।

27.आदि : प्रति---एनसि =कुमारस्य आदि : उदात्त : प्रति---एनसि परे कर्मधार्ये। प्रतिगतम् । एन : अस्य प्रत्येना :। कुमारप्रत्येना :।

28.पुगेषु अन्यतरस्याम् =पूगा : गणा : तेष् उक्तं वा। कुमारचातका :। कुमारजीमूता :। आदि : उदात्त :  अभावे कुमार : च इति एव भवति।

29.इक्---अन्त कल---कपाल---भगाल---शरावेषु द्विगौ =एषु परेषु पूर्वं प्रकृत्या। पञ्च---अरत्नय : प्रमाणम् अस्य पञ्चारत्नि :। पञ्चकपाल :। पञ्चकपाल :। पञ्चभगाल :। पञ्चशराव :। इक्---अन्त---आदिषु किम् ? पञ्चाश्व :। द्विगौ किम् ? परमारत्नि :।

30.बहु---अन्यतरस्याम् =बहु शब्द : तथा वा। बहु शब्द : अन्त---उदात्त :। तस्य यणि सति उदात्त---स्वरितयो : इति भवति। बहु : अरत्नानि बहुररत्नि :। 
31.
दिष्टि---वितत्यो : च =एतयो : परत : पूर्व---पदं प्रकृत्या द्विगौ। पञ्चदिष्ति :। पञ्चवितस्ति :। दिष्टि---वितस्ती प्रमाणे।

32.सप्तमी सिद्ध---शुष्क---पक्व---बन्धै : च =अकाल---वाचि सप्तमी---अन्तं प्रकृत्या सिद्ध---आदिषु। साङ्काश्यसिद्ध :। आतपशुष्क :। भ्राष्ट्रपाक :। चक्रबन्ध :। अन्त---उदात्त :। अकालात् किम् ? पूर्वाह्णसिद्ध :। कृत्स्वरेण बाधित : सप्तमीस्वर : प्रतिप्रसूयते।

33.परि---प्रति---उपा---अपा---अपा वर्ज्यमान---अहोरात्र---अवयवेषु =एते प्रकृत्या वर्ज्यमान---वाचिनि अहोरात्र---अवयव्---वाचिनि च उत्तर---पदे। उपसर्गा : आदि---उदात्ता :। परित्रिगर्तं वृष्ट : देव :। प्रातपूर्वाह्णम्। उपपूर्वाह्णम्। उपपूर्वरात्रम्। अपत्रिगर्तम्।

34.राजन्य---बहुवचन----द्वन्द्वैन्धक----वृश्णिषु =एतेशु वर्तमाने द्वन्द्वे पूर्व---पदं प्रकृत्या। श्वा---फल्क---चैत्रका :। शिनिवासुदेवा:।

35.संख्या =संख्या वाचि पूर्व---पदं प्रकृत्या द्वन्द्वे। द्वादश। त्रयोदश : त्रे : त्रयस् आदेश : आदि---उदात्त : च निपात्त्येते।

36.आचार्य---उपसर्जन : च अन्तेवासी =आचार्य उपसर्जन अन्तेवासिनां द्व्न्द्वे पूर्व---पदं प्रकृत्या। पाणिनीय---रौढीया :। छ---स्वरेण मध्य---उदात्तौ एतौ।

37.कार्त---कौजप---आदय : च =एषां द्वन्द्वे पूर्व---पदं प्रकृत्या। कार्त---कौजपौ। सावर्णि---माण्ढूकेयौ।

38.महान् व्रीहि---अपराह्ण---गृष्टीष्वास---जाबाल---भार---भारत---हैलि---हिल---रौरव---प्रवृद्धेषु =महान् शब्द् : प्रकृत्या व्रीहि---आदिषु दशसु। महापराह्ण :। महेष्वास :।

39.क्षुल्लक : च वैश्वदेवे =चात् महान्। क्षुल्लकवैश्वदेवम्। महावैश्वदेवम्।

40.उष्ट्र : सादि--वाम्यो : =उष्ट्रसादी। उष्ट्र्वामी। उषे ष्ट्रनि उष्ट्र  शब्द :  आदि उदात्त :।

41.गौ : साद---सादि---सारथिषु =गोसाद :। गोसादि :। गोसारथि :।

42.कुरुगार्हपत---रिक्तगुर्व---असूताजरती----अश्लीलदृढरूपा---पारेवडव---तैतिलकद्रू : पण्यकम्बलो---दासीभाराणां च =एषां स्प्तानां दासीभारादे : चपूर्व---पदं प्रकृत्या। कुरूणां गार्हपतम् =कुरुगार्हपतम्। उ प्रत्यय---अन्त : कुरु :। वृजे : इति वच्यम् =वृजिगार्हपतम्।

43.चतुर्थी तत्---अर्थे =चतुर्थी---अन्त---अर्थाय यत् तत् वाचिनि उत्तर---पदे। चतुर्थी---अन्तं प्रकृत्या। यूपाय दारु =यूपदारु।

44.अर्थे =अर्थे परे चतुर्थी---अन्तं प्रकृत्या। देवार्थम्।

45.क्ते च =क्त---अन्ते परे चतुर्थी---अन्तं प्रकृत्या। गोहितम्।

46.कर्मधारये अनिष्ठा =क्त---अन्ते परे पूर्वम् अनिष्ठा अन्तं प्रकृत्या। श्रेणिकृता :। श्रेणि शब्द : आदि उदात्त :। पूगकृता :। पूग शब्द : अन्त---उदात्त :। कर्मधारये किम् ? श्रेण्या कृतम् =श्रेणिकृतम्।अनिष्ठा किम् ? कृताकृतम्।

47.अहीने द्वितीया =अहीन वाचिनि समासे क्त---अन्ते परे द्वितीया---अन्तं प्रकृत्या। कष्टश्रित :। कष्ट शब्द : अन्त----उदात्तम्।ग्राम शब्द : निस्स्वरेण।अहीने किम् ? कानतरातीत :। अनुपसर्ग इति वक्तव्यम्।

48.तृतीया कर्मणि =कर्म---वाचके क्त---अन्ते परे तृतीया---अन्तं प्रकृत्या। रुद्रहत :। कर्मणि किम् ? रथेन यात : रथयात :।

49.गति : अनन्तर : =कर्म---अर्थे क्त---अन्ते परे व्यवहित : गति : प्रकृत्या। पुरोहितम्। अनन्तर : किम् ? अभ्युद्धृत :।

50.त---आदौ च निति परे =तकार आदौ निति तु शब्द---वर्जिते कृति परे अनन्तर : गति :प्रकृत्या।

अग्ने रायो नृतम् अस्य प्रभूतौ।संगति गो :। कृत्---- स्वर---अपवाद :। त---अदौ किम् ? प्रजल्पाक :। 

निति किम् ? प्रकर्ता। अतौ किम् ? आगन्तु :।   

51.तवै च---अन्त : च युगपत् =तवै प्रत्यय---अन्तस्य अन्त---उआत्त : गति : अनन्तर : प्रकृत्या।युगपत् च एतत् उभयं स्यात्। कृत्--- स्वर---अपवाद :। अन्वेतवा उ।

52.अनिक् अन्त : अञ्चत : व प्रत्यये =अनिगन्त : गति : व प्रत्यय---अन्ते अञ्चतौ परे प्रकृत्या।ये पराञ्च : तान्।

53.न्यधी च =न्यङ्ङुत्तान :। अध्यङ्। (अधि अङ्।)

54.ईषत् अन्यतरस्याम् =ईषत्कडार :। ईषत् इति अयम् अन्त---उदात्त :। ईषत्वेद इति आदौ कृत्---स्वर : एव।

55.हिरण्य---परिमाणं धने =सुवर्ण---परिमान---वाचि पूर्व---पदं वा प्रकृत्या धने। द्विसुवर्णधनम्। बहुव्रीहौ अप परत्वात् विकल्प : एव। हिरण्ये किम् ? प्रस्थधनम्। परिमाणे किम् ? काञ्चनधनम्। धने किम् ? निष्कमाला।

56.प्रथम : अचिर---उपसंपत्तौ =प्रथम शब्द : वा प्रकृत्या अभिनवत्वे। प्रथमवैयाकरण :।(a new student)  अचिर इति किम् ? प्रथम : वैयाकरण :।

57.कतर---कतमौ कर्मधारये =वा प्रकृत्ये। कतरकठ :। कर्मधारय---ग्रहणम् उत्तर---अर्थम्। इह तु प्रतिपद----उक्तत्वात् सिद्धम्।

58.आर्य : ब्राह्मण---कुमारयो : =आर्यब्राह्मण :। आर्यकुमार :। आर्य ण्यत् अन्तात् स्वरित :।

59.राजा च =राजब्राह्मण :। राजकुमार :। योग---विभाग : उत्तर---अर्थ :।

60.षष्ठी प्रत्येनसि =षष्ठी अन्त : राजा प्रत्येनसि परे प्रकृत्या। राजप्रत्येना:। षष्ठी इति किम् ?।अन्यत्र न।

61.क्ते नित्य---अर्थे =क्त---अन्ते परे नित्यार्थे समासे पूर्वं वा प्रकृत्या। नित्य---प्रहसिते। नित्य आद्युदात्तम्। हसित अन्त उदात्तम्।

62.ग्राम : शिल्पिनि =वा प्रकृत्या। ग्राम शब्द : आदि---उदात्त :। ग्रामनापित :। ग्राम : किम् ? परमनापित :। शिल्पिनि किम् ?। ग्रामरथ्या।

63.राजा च प्रशंसायाम् =राजनापित :। राजकुलाल :। प्रशंसायां किम् ? राजनापित :। शिल्पिनि किम् ? राजहस्त्

64.आदि : उदात्त : = अधिकर : अयम्।

65.सप्तमी हारिणौ धर्म्ये अहरणे =सप्तमी---अन्तं हारि वाचि च आदि---उदात्तं धर्म्ये परे। देयं य : स्वीकरोति स : हारी इति उच्यते। मुकुटे काषापणम्। हले द्वि---पादिका। याज्ञिक---अश्व :। वैयाकरण्---हस्ती।

66.युक्ते च =कर्तव्ये तत्पर : युक्त :। युक्त---वाचिनि समासे पूर्वम् आदि---उदात्तम्। गो---वल्लव :।

67.विभाषा अध्यक्षे =गव---अध्यक्ष :।

68.पापं च अशिल्पिनि =पापनापित :। पापाणके इति प्रतिपद---उक्तस्य एव ग्रहणात्। षष्ठी समासे न।

69.गोत्र् अन्ते वासि---माणव---ब्राह्मणेषु क्षेपे =भार्या---सौश्रुत :। सुश्रुत अपत्यस्य भार्या---प्रधानस्य

क्षेप : | कुमारी---दाक्षा :। औदन---पाणिनीया :। कुमारी आदि लाभाय एव शास्त्राणि अधीयन्ते इति क्षेप :। भिक्षा---माणव :।  

70.अङ्गानि मैरेये =मधु---मैरेय :। अङ्गानि किम् ? परममैरेय :। मैरेये किम् ? पुष्प---आसव :।

71.भक्त---आख्या : ततर्थेषु =भक्तम् अङ्गम्। भिक्स्ःआ---कंस :। भाजी---कंस :। भिक्षा आदय : अन्न---विशेषा :। भा---आख्या : किम् ? समाश---आलया :।

72.गो---बिडाल----सिंह----सैन्धव----इषु---उपमाने =धानय---गव :। गो----बडाल :। तृण---सिंह :। सक्तु---सैन्धव :। उपमाने किम् ? परमसिंह :।

73.अके जीविका---अर्थे =दन्त---लेखक :। लेखनेन जीविका। अके किम् ? रमणीय---कर्ता। जीविका---अर्थे किम् ? इक्षुमक्षिकां मे धारयसि।

74.प्राचां क्रीडायाम् =प्राक् देश वाचिनां या क्रीड् तत् वाचिनि समासे अक् प्रत्यय---अन्ते परे पूर्वम् आदि---उदात्तं स्यात्। उद्दाल---पुष्प---भञ्जिका। प्राचां किम् ? जीव---पुत्र---प्रचायिका।

75.अणि नियुक्ते =अण्---अन्ते परे नियुक्त---वाचिनि समासे पूर्वम् आदि---उदात्तम्। छत्र---धार :। नियुक्ते किम् ? काण्डलाव :।

76.शिल्पिनि च अकृञ : =तन्तुवाय :। शिल्पिनि किम् ? काण्डलाव :।

77.संज्ञायां च =अण् अन्ते परे। तन्तुवाय : नाम कृमि :। अकृञ : इति एव। रथकार : नाम ब्राह्मण :।

78.गो---तन्ति---यवं पाले =गोपाल :। तन्तिपाल :। तन्ति : वत्सानां बन्धन---रज्जु :। यवपाल :। अनियुक्त---अर्थ : योग :। गो : इति किम् ? वत्सपाल : । पाल : इति किम् ? गो---रक्ष :।

79.णिनि : =पुष्प---हारी।

80.उपमानं शब्द---अर्थ---प्रकृतौ एव =उपमान---वाचि पूर्व---पदं णिन्---अन्ते परे आदि---उदात्तम्। उष्ट्र---क्रोशी। ध्वाङ्क्ष---रावी।

81.युक्तारोही आदय : च =आदि---उदात्त :। युक्तारोही। आगत---योधी। क्षीर---होता।

82.दीर्घा---काश---तुष---भ्राष्ट्र---वटं जे =कुटीज :। काशज :। तुषज :। ब्राष्ट्रज :। वटज :।

83.अन्त्यात् पूर्वं बहु---अच : =उपसरज :। आमलीकज :। बह्वच : किम् ? दग्धजानि तृणानि।

84.ग्रामे अनिवसन : =मल्लग्राम :। ग्राम शब्द : अत्र समूह---वाची। देवग्राम :। अनिवसन्त : किम् ? दाक्षिग्राम :।

85.घोष---आदिषु च =दाक्षिघोष :। दाक्षिकट :। दाक्षिह्रद :।

86.छात्र्यादय : शालायाम् =छात्रिशाला। व्याडिशाला। यत् अपि शाला---अन्त---समास : नपुंसकलिङ्ग : भवति तत् अपि तत्पुरुषे शालायां नपुंसक : इति एतत् अस्मात् पूर्व---प्रतिषेधेन अयम् एव स्वर :। छात्रिशालम्।

87.प्रस्थे अवृद्धम् अकर्क्य---आदीनाम् =प्रस्थ शब्दे उत्तर---पदे कर्क्यादि वर्जितम् अवृद्धं पूर्व---पदंम् आदि---उदात्तं स्यात्। इन्द्रप्रस्थ :। अवृद्धं किम् ? दाक्षिप्रस्थ :। अकेति किम् ? कर्किप्रस्थ :। मकरीप्रस्थ :।

88.माला---आदीनाम् च =वृद्ध---अर्थम् इदम्। मालाप्रस्थ :। शोणाप्रस्थ :।

89.अमहन्नवं नगरे अनुदीचाम् =नगरे परे महन्, नवन् वर्जितं फुर्वम् आदि---उदात्तं स्यात्। तं च उदीचां न। ब्रह्मनगरम्। अमहन् इति किम् ?  महानगरम्। नवनगरम्। अनुदीचां किम् ? कार्तिकनगरम्।

90अर्मे च अवर्णम् द्व्यच् त्र्यच् =अर्मे परे द्व्यच् त्र्यच् पूर्वम् अवर्ण---अन्तम् आदि---उदात्तं। गुप्तार्मम्। कुक्कुटार्मम्। अवर्नम् किम् ? बृहदर्मम्। द्व्यच् त्र्यच् किम् ? कपिञ्जलार्मम्। अमहन् इति एव। महार्मम्। नवार्मम्। 

91.न भूत---अधिक---संजीव---मद्र---अश्म---कज्जलम् =अर्मे परे न एतानि न आदि---उदात्तानि। भूतार्मम्। अधिकार्मम्। संजीवार्मम्। मद्र---अश्म ग्रहणम् संघात---विगृहित---अर्थम्। मद्रार्मम्। अश्मार्मम्। कज्जलार्मम्।वररुचि : includes the following. “ आदि---उदात्त प्रकरणे दिवोदास---आदीनं छन्दसि उपसंख्यानम्। दिवोदासाय दाशुषे।

92.अन्त : = अधिकार : अयम्। प्राक् उत्तर---पद---आदि---ग्रहणात्।

93सर्वं गुण---कार्त्स्न्ये =सर्व शब्द : पूर्व---पदम् अन्त---उदात्तम्। सर्वश्वेत :। सर्वं किम् ? परमश्वेत :। कार्त्स्न्ये किम् ? सर्वेषां श्वेततम : सर्वश्वेत :।गुण इति किम् ? सर्वसौवर्ण :|

94.संज्ञायां गिरि---निकाययो : =एतयो : परत : पूर्वम् अन्त---उदात्तम्। अञ्जनागिरि :।

मौण्डिनिकाय :। संज्ञायां किम् ? परमगिरि :। ब्राह्मणनिकाय :।

95.कुमार्यां वयसि =पूर्वम् अन्त---उदात्तम्। वृद्धकुमारी। तत् च वय : इह गृह्यते न कुमारत्वम् एव।वयसि किम् ? परमकुमारी।

96.उदके अकेवले =अकेवलं मिश्रं तत्---वचिनि समासे उदके परे पूर्वम् अन्त---उदात्तम्। गुडोदकम्। स्वर : कृत : अत्र एका आदेश :। अकेवले किम् ? शीतोदकम्।

97.द्विगौ क्रतौ =द्विगौ उत्तर---पदेव् क्रतु---वाचिनि समासे प्वम् अन्त---उदात्तम्। गर्ग---त्रिरात्र :। द्विगौ किम् ? अतिरात्र :। क्रतौ किम् ? बिल्व---होमस्य सप्त रात्र : बिल्व---सप्तरात्र :।

98.सभायां नपुंसके =सहायां पर्त : नपुंसकलिङ्ग---समासे पूर्वम् अन्त---उदात्तम्। गोपालसभम्। स्त्रीसभम्। सभायां किम् ? ब्राह्मणसेनम्। नपुंसकम् किम् ? राजसभा। प्रतिपद---उक्त---नपुंसक---ग्रहणात् न इह =रमणियसभम्। ब्राह्मण्कुलम्।

99.पुर् प्राचाम् =देवदत्तपुरम्। नान्दीपुरम्। प्राचां किम् ? शिवपुरम्।

100.अरिष्ट---गौड---पूर्वे च =पुरे परे अरिष्ट---गौड---पूर्व---समासे पूर्वम् अन्त---उदात्तम्। अरिष्टपुरम्। गौडपुरम्। पूर्व---ग्रहणं किम् ? इह् अपि यथा स्यात्। अरिष्ट---आस्रित---पुरम्। गौड---भृत्य---पुरम्।

101.न हास्तिन---फलक---मार्देया : =पुरे परे न एतानि अन्त---उदात्तानि। हास्तिनपुरम्। फलकपुरम्। मार्देयपुरम्।

102.कुसूल---कूप---कुंभ---शालं बिले =एतानि अन्त---उदात्तानि बिले परे। कुसूलबिलम्। कूपबिलम्। कुंभबिलम्। शालबिलम्। क्सूल---आदि किम् ? सर्पबिलम्। बिल इति किम् ? कुसूलस्वामी।

103.दिक्---शब्दा ग्राम---जनपद---आख्यान---चानराटेषु =दिक्शब्दा : अन्त---उदात्ता : भवन्ति एषु। पूर्वेषुकामशमी। अपरकृष्णमृत्तिका। जनपदे पूर्वपाञ्चाला :। आख्याने पूर्वयायातम्।(ययातिम् अधिकृत्य कृत व्याख्यानम्।) पूर्वचानराटम्।शब्द----ग्रहणं कालवाचि---दिक्शब्दस्य---परिग्रह---अर्थम्।   

104.आचार्य---उपसर्जन : च अन्तेवासिनि =अचार्य उपसर्जन अन्तेवासिनि परे दिक्शब्दा _ अन्त---उदात्ता : भवन्ति। पूर्वपाणिनीया :। अचार्य इति किक् ? पूर्व---अन्तेवासी। अन्तेवासिनि किम् ? पूर्वपणिनीयं शास्त्रम्।

105.उत्तर---पद---वृद्धौ सर्वं च =उत्तरपदस्य इति अधिकृत्य या वृद्धि : विहिता तद्वति उत्तर---पदे सर्व शब्दा : दिक्शब्दा : च अन्त---उदात्ता : हवन्ति। सर्वपाञ्चालका :। अपरपाञ्चालका :। अधिकरण---ग्रहणं किम् ? सर्वभास :। सर्वकारक :।

106.बहुव्रीहौ विश्वं संज्ञायाम् =बहुव्रीहौ विश्व शब्द : पूर्व---पद---भूत : संज्ञायाम् अन्त---उदात्त : स्यात्। पूर्व---पद---प्रकिति---स्वरें प्राप्तस्य आदि---उदातस्य अपवाद :। विश्वकर्मण् विश्वदेव्यावता। आविश्वदेवं सत्पतिम्। बहुव्रीहौ किम् ? विश्वे च देवा : च विश्वदेवा :। संज्ञायां किम् ? विश्वदेव :। प्राक् अव्ययीभावात् बहुव्रीहि---अधिकार :।

107.उदर---अश्व---इषुषु क्षेपे =संज्ञायायम् इति वर्तते। वृकोदर :। हर्यश्व :। महेषु :। क्षेपे घटोदर :। कटुकाश्व :। चलाचलेषु।

108.नदी बन्धुनि =बन्धु शब्दे परे नदी---अन्तं पूर्वम् अन्त---उदात्तम् बहुव्रीहौ। गार्गीबन्धु :। नदी किम् ? ब्रह्मबन्धु :।ब्रह्म शब्द : आदि---उदात्त :। बन्धुनि किम् ? गार्गीप्रिय :।

109.निष्ठा---उपसर्ग---पूर्वम् अन्यतरस्याम् =प्रधौतपाद :। निष्ठा किम् ? प्रसेवकमुख :। उपसर्ग---पूर्वं किम् ? शुष्कमुख :।

110.उत्तर---पद---आदि : =उत्तर---पद---अधिकार : आपाद्---अन्तम्। आदि---अधिकार : तु प्रकृत्या भगालम् इति अवधिक :। 

111.कर्णौ वर्ण---लक्षणात् =कण---वाचिन : लक्षण---वाचिन : च पर कर्ण शब्द :आदि---उदात्त : बहुव्रीहौ। शुक्लकर्ण :। शङ्कुकर्ण :। कर्ण :किम् ?। श्वेतपाद :। वर्ण---लक्षणात् किम् ? शोभनकर्ण :।

112.संज्ञा---औपमययो : च =कर्ण : आदि----उदात्त :। मणिकर्ण :। औपम्ये गोकर्णम्।

113.कण्ठ---पृष्ठ---ग्रीवा---जंघं च =संज्ञा---औपंययो : बहुव्रीहौ। शितिकण्ठ :। काण्डपृष्ठ :। सुग्रीव :। नाडीजंघ :। औपम्ये खरकण्ठ :। गोपृष्ठ :। अश्वग्रीव :। गोजंघ :।

114.सृङ्गम् अव्स्थायाम् च =श्रूङ्ग शब्द : अव्स्थायां संज्जा---औपंययो : च आदि---उदात्त :बहुव्रीहौ। उद्गतशृङ्ग :। द्वङ्गुलशृङ्ग :। गौ :। संज्ञायां ऋष्यशृङ्ग :। उपमायां मेषशृङ्ग :।

115.नञ : जर---मर---मित्र---मृता : =अजरम्। अमरम्। अमित्रम्। अमृतम्। नञ् किम् ? ब्राह्मणमित्र :।  जर---मर---मित्र---मृता : इति किम् ? अशत्रु :।

116.सो : मनसी अलोमोषसी =सो : परं लोमोषसी वर्जयित्वा मन्---अन्तम् अस्---अन्तं च आदि---उदात्तं स्यात्। अञ् सुभ्याम् इति अस्य अपवाद :। सुपेशस्करी। सुकर्मण : सुयुज :। स नो वक्षदनिमान : सुब्रह्मा। शिवा पशुभ्य : सुमना :। सुवर्चा :।सुपेशसस्करति। सो : किम् ? सुराजा। अलोमोषसी किम् ? सुलोमा। सूषा :। कपि तु परत्वात् " कपि पूर्वम् " इति  भवति। सुकर्मक :। सुस्रोतस्क :।  

117.क्रत्---आदय : च =सो : परे आदि---उदात्ता : स्यु : । साम्राज्याय सुक्रतु :। सुप्रती सुहव्य :। सुप्रतूर्ति मनेहसम्।

118.आदि---उदात्तं द्व्यच् छन्दसि =यत्---आदि---उदात्तं द्व्यच् तत् सो : उत्तरं बहुव्रीहौ आदि---उदात्तम्। अधा स्वश्वा :। सुरथाँ आतिथिग्वे। नित् स्वरेण अश्व---रथौ आदि उदात्तौ। आदि---उदात्तं

किम् ? या सुबाहु :। द्व्यच् किम् ? सुगुरससुहिरण्य :। 

119.वीर---वीर्यौ च =सुवीरेण रयिणा। सुवीर्यस्य गोमत :।

120.कूल---तीर---मूल---शाला---अक्ष---समम् अव्ययीभावे =उपकूलम्। उपतीरम्। उपमूलम्। उपशालम्। उपाक्षम्। सुशमम्।

121.कंस---मन्थ---शूर्प---पाय्य---काण्डं द्विगौ =द्विकंस :। द्विमन्थ :। द्विशूर्प :। द्विपाय्यम्। द्विकाण्डम्। द्विगौ किम् ? परमकंस :।

122.तत्पुरुषे शालायां नपुंसके =शाला---शब्द---अन्ते तत्पुरुषे नपुंसकलिङ्गे उत्तरपदं आदि---उदात्तम्।

123.कन्था च =तत्पुरुषे नपुंसक---लिङ्गे कन्था शब्द : उत्तर---पदम् आदि---उदात्तम्। सौशमिकन्थम्। आह्वरकन्थम्। नपुंसके किम् ? दाक्षिकन्था।

124.आदि : चिहण---आदीनाम् =कन्था---अन्ते तत्पुरुषे नपुंसक---लिङ्गे चिअण---आदीनाम् आदि : उदात्त :। चिहणकन्थम्। मन्दरकन्थम्।

125.चेल---खेट---कटुक---काण्डं गर्हायाम् =चेल---आदीनि उत्तर---पदन्नि आदि---उदात्तानि। पुत्रचेलम्। नगरखेटम्। खेटम् =तृणम्। दधिकटुकम्। प्रजाकाण्डम्। गर्हायां किम् ? परमचेलम्।

126.चीरम् उपमानम् =वस्त्रं चीरम् इव वस्त्रचीरम्। कम्बलचीरम्। उपमानं किम् ? परमचीरम्।

127.पलल---सूप---शाकं मिश्रे =घृतपललम्। घृतसूपम्। पललंम् =मांसम्। घृतशाकम्। मिश्रे किम् ? परमपललम्।

128.कूल---सूद---स्थल---कर्षा : संज्ञायाम् =आदि---उदात्ता : तत्पुरुषे। दाक्षिकूलम्। शाण्डिसूदम्। दाण्डायनस्थलम्। दाक्ढिकर्ष :।

129.अकर्मधारये राज्यम् =कर्मधारय---वर्जिते तत्पुरुषे राज्यम् उत्तर---पदम् आदि---उदात्तम्। ब्राह्मणराज्यम्। अकर्मधारये इति किम् ? परमराज्यम्।

130.वर्ग्यादय : च =अर्जुनवर्ग्य :। वासुदेवपक्ष्य :। अकर्मधारये इति एव। परमवर्ग्य :। वर्गादि दुगादि अन्तर्गण :।

131.पुत्र : पुम्भ्य : =पुम् शब्देभ्य : परेभ्य : पुत्र शब्द : आदि---उदात्त : तत्पुरुषे। दाक्षकिपुत्र :। माहिषपुत्र :। पुत्र : किम् ? कौनटिमातुल :।

132.न आचार्य---ऋत्विक्---संयुक्त---जाति---आख्येभ्य : =एभ्य : पुत्र : न आदि---उदात्त :। आख्यात---ग्रहणात् पर्यायाणां तत्---विशेषाणां च ग्रहणम्। अचार्यायपुत्र :। उपाध्यायपुत्र :। शाकटायनपुत्र :। राजपुत्र :। ईश्वरपुत्र :। नन्दपुत्र :। ऋत्विक्पुत्र :। याजकपुत्र :। होतु : पुत्र :। संयुक्त : संबन्धिन :। श्यालपुत्र :। ज्ञात य : मातृ---पित्रु---संबन्धेन बान्धवा :। ज्ञातिपुत्र :। भ्रातृपुत्र :।

133.चूर्ण---आदीनि अप्राणि---षष्ठ्या : =एतानि प्राणि---भिन्न---षष्ठी---अन्तात् पराणि तत्पुरुषे। मुद्गचूर्णम्। अप्राणिनि इति किम् ? मत्स्यचूर्णम्।

134.षट् च काण्ड---आदिनि =अप्राणि---षष्ठ्या : आदि---उदात्तानि। दर्भकाण्डम्। दर्भचीरम्। तिलपललम्। मुद्गसूप :। मूलकशाकम्। नदीकुलम्। षट् किम् ? राजसूद :। अप्राणिनि इति किम् ? दन्तकाण्डम्।

135.कुण्डं वनम् =कुण्डम् आदि---उदात्तम् वन---वाचिनि तत्पुरुषे। कुण्ड शब्द : अत्र साद्रुश्ये। वनं किम् ? मृत्कुण्डम्।

136.प्र्कृत्या भगालम् =भगाल---वाचि उत्तर---पदं तत्पुरुषे प्रकृत्या। कुंभीभगालम्। कुम्भीनदालम्। कुम्भीपालनम्। मध्य---उदात्ता : एते। प्रकृत्या अधिकृतम् " अन्त : इति यावत्।

137.शिति नित्या अबह्वच् बहुव्रीहौ अभसत् =शिते : परं नित्या अबहु---अच्कं प्रकृत्या स्यात्।

शितिपाद :। शित्यंस :।

138.गति---कारक---उपपदात् कृत् =एभ्य : कृदन्तं प्रकृति---स्वरं स्यात् तत्पुरुषे। प्रकारक :।प्रहरनम्। शोणा धृष्णू नृवाहसा। इध्मप्रव्रश्चन :। उआदात् उच्चै:कारम्। ईषत्कर :।गति इति किम् ? देवस्य कारक :।

139.उभे वनस्पति---आदिषु =एषु पूर्वोत्तरपदे युगपत् प्रकृत्या। वनस्पतिं वन आ। बृहस्पतिं य :।

140.देवता---द्वन्द्वे च =उभे युगपत् प्रकृत्या स्त :। आ य इन्द्रावरुणौ। देवता किम् ? प्लक्ष---न्यग्रोधौ।

141.न उत्तर---पदे अनुदात्त---आदौ अपृथिवी---रुद्र---पूष----मन्थिषु =पृथिवी---आदि वर्जिते अनुदात्त---आदौ उत्तरपदे प्राक्---उक्तं न। इन्द्राग्निभ्यां कं वृषन :। अपृथिवी  अदौ किम् ? द्यावापृथिवी जनयन्।आद्युदात्त : द्यावा निपात्यते। पृथिवी इति अन्त उदात्त :। सोमारुद्रौ। इन्द्रापूषणौ। शुक्रामन्थिनौ।

142.अन्त : =अधिकार : अयम्।

143.था---थ---घञ्---क्त---अच्---अप्---इत्र---काणाम् =एतत्---अन्तानां गति---कारक्---उपपदात् परेषाम् अन्त : उदात्त :। प्रभृथस्याअयो :। आवसथ :। घञ =प्रभेद :। क्त : =धर्ता वज्री पुरुष्टुत :। अच् =अप् =प्रलव :। इत्र =प्रलवित्रम्। क =गोवृष :।

144.सु उपमानात् क्त : =सो : उपमानात् परं क्त---अन्तं अन्त---उदात्तम्। ऋतस्य योनौ योनौ सुकृतस्य शशप्लुतम्।

145.संज्ञायां अनाचित---आदीनाम् =गति---करक---उपपदात् क्त---अन्तम् अन्त---उदात्तम् अचिताअदीन् वर्जयित्वा। उपहूत : शाकल्य :। परिजग्ध : कौण्डिन्य :। अनेति किम् ? आचितम्। आस्थापितम्।

146.प्रवृद्ध---आदीनां च =एषां क्त---अन्तम् उत्तर---पदम् अन्त---उदात्तम्। प्रवृद्ध :। प्रयुत :।

147.कारकात् दत्त---श्रुतयो : एव आशिषि =संज्ञायाम् अन्त---उदात्त :। देवदत्त :। विष्णुश्रुत :।

148.इत्थंभूतेन कृतम् इति च =इत्थंभूतेन कृतम् इति एतस्मिन् अर्थे य : समास : तत्र क्त---अन्तम् उत्तर---पदम् अन्त---उदात्तम् स्यात्। सुप्तप्रलपितम्। प्रमत्तगीतम्।

149.अनो : भावकर्मवचन : =कारकात् परम् अन---प्रत्यय---अन्त> भाववचनं कर्मवचनम् अन्त---उदात्तम्। पय: पानं सुखम्। राजभोजना : शालय :।

150.मन्---क्तिन्---व्याख्यान---शयन---आसन---स्थान---याजकादि---क्रीता : =कार्कात् पराणि एतानि उत्तर---पदानि अन्त---उदात्तानि तत्पुरुषे। रथवर्त्म। पानिनिकृति । छन्द: व्याख्यानम्। राजशयनम्।  राजासनम्। अश्वस्थानम्। ब्राह्मणयाजक :। गो क्रीत :। कारकात् किम् ?प्रभूतौ सङ्गीतम्।अत्र " तादौ च निति " इति स्वर :।

151.सप्तम्या : पुण्यम् =अन्त---उदात्तम्। अध्ययनपुण्य

152.ऊन---अर्थं---कलहं तृतीयाया : =माषोनम्। माषविकलम्। वाक्कलहम्।

153.मिश्रं च अनुपसर्गम् असंधौ =तिलमिश्रम्। मिश्रं किम् ? गूडधाना :। अनुपसर्गं किम् ? तिलसम्मिश्रा :। असंधौ किम् ? ब्राह्मण---मिश्र : राजा।

154.नञ : गुणप्रतिषेधे संपाद्यर्ह---हित---अलम्---अर्था : तद्धिता : =संपाद्याद्यर्थ---तद्धित---अन्ता नञ : गुण---प्रतिषेधे वर्तमानात् परे अन्त---उदात्ता :। अक्र्णावेष्टकिकम्। न छैदिकम् =अच्छौदिकम्। न वत्सेभ्य : हित् अवत्सीय :। न सन्तापाय प्रभवति असान्तापिक :। नञ : क्म् ? गर्दभरथम् अर्हति  गार्दभरथिक :। पिशाच---वदना : खरा :  =भवभूति---उत्तर---राम---चरित---नाटकम्। द्विगार्दभरथ :। गुण---प्रतिषेधे किम् ? गार्दभरथात् अन्य : अगार्दभरथिक :। गुणो हि तद्धित---अर्थे प्रवृत्ति---निमित्तं संपादित्व---आद् उच्यते।तत् प्रतिषेधे यत्र उच्यते तत्र अयं विधि :।कणवेष्टकाभ्यां न संपादिमुखम् इति।संप्रेति किक्म् ? पाणिनीयम् अधीते पाणिनीय :। न पाणिनीय : अपाणिनीय :। तद्धिता : किम् ? वोढुम् अर्हति वोढा। न वोढा अवोढा।

155.ययतो :  च अतत्---अर्थे =ययतु यौ तद्धितौ तत् अन्तस्य उत्तर---पदस्य अन्त---उदात्त : स्यात्।  अपाश्या।अत् अन्त्यम्। अतत् अर्थे किम् ? अपाद्यम्। तद्धितं किम् ? अदेयम्। गुण---प्रतिषेधे किम् ? दन्त्य अदन्त्यत् अदन्त्यम्। तत् अनुबन्ध---ग्रहणे न अतत् अनुबन्धकस्य इति। न इह अवामदेव्यम्।

156.अच्---कौ असक्तौ =अच्---अन्तम् क---अन्तम् च नञ : परम् अन्त---उदात्तम् अशक्तौ गम्यायाम्। अप्च :। अविलिख :। अशक्तौ किम् ? अपच : दीक्षित : गुण---प्रतिषेधे इति एव।

157.आक्रोशे च =नञ : पर : अच्--- कौ च अन्त---उदात्तौ आक्रोशे। अपच : जाल्म :। पक्तुं न शक्नोति। अविक्षिप :।

158.संज्ञायाम् =नञ : परम् अन्त---उदात्तं संज्ञायाम् आक्रोशे। अदेवदत्त :।

159.कृत्य---उक---इष्णुच्---चारु---आदय : च =नञ : पर : अन्त---उआत्ता : स्यु :। अकर्तव्य :। अनागामुक :। अनलंकरिष्णु :। अनाढ्यं भविष्णु :। अचारु :। असाधु :।

160.विभाषा तृन्---अन्न---तीक्ष्ण---शुचिषु =अकर्ता। अनन्न्नम्। अतीक्ष्णम्। अशुचि।पक्षे अव्यय---

स्वर :।

161.बहुव्रीहौ----इदम्---एतत्---तद्भ्य :प्रथम---पूरणयो : क्रियाअ---गणने =इदंप्रथम :। एतत्द्वितीय :। तत्पञ्चम :।

162.संख्याया : स्तन : =बहुव्रीहौ अन्त---उदात्त :। द्विस्तनी। चतु:स्तनी। संख्याया : किम् ?दर्शनीयस्तनी। स्तन : किम् ? द्विशिरा :।

163.विभाषा छन्दसि =द्विस्तनां करोति।

164.संख्यायां मित्र---अजिनयो : =देवमित्र :। कृष्णाजिनम्। संख्यायां किम् ? प्रियमित्र :।

165.व्यवायिन : अन्तरम् =व्यवधान---वाचकं परम् अन्त---उदात्तम्। वस्त्रान्तर : (चोले की पिछे क्या है।(हिन्दी सिनेमा गानम्)

166.मुखं स्वाङ्गम् =गौरमुख :। स्वाङ्गं किम् ? दीर्गमुखा शाला।

167.न अव्यय---दिक्शब्द---गो---महत्---स्थूल---मुष्टि---पृथु---वत्सेभ्य : =उच्चैर्मुख  :। प्राङ्मुख :। गोमुख :। महामुख :। स्थूलमुख :। मुष्टिमुख :। वत्समुख :।

168.निष्ठा उपमानात् अन्यतरस्याम् =निष्ठा---अन्तात् उपमान---वाचिन : च परम् मुखं स्वाङ्गं वा अन्त---उदात्तं बहुव्रीहौ। प्रक्षालितमुख :। सिंहमुख :। चन्द्रमुख :।

169.जाति---काल---सुख---आदिभ्य : अनाच्छादनात् क्त : अकृत---मित----प्रतिपन्न्ना : =स्स्रङ्गजग्ध :। मासजात :। सुखजात :। जाइत्---काल---इति किम् ? पुत्रजात :। अनाच्छादनात् किम् ?

वस्त्रच्छन्न  :। अकृत इति किम् ? कुण्डकृत :। कुण्डमित :। कुण्डप्रतिपन्न :।

170.वा जाते =जाति---काल---सुख---आदिभ्य : पर : जात शब्द : वा अन्त---उदात्त :। दन्तजात :। मासजात :।     

171.नञ्सुभ्याम् =बहुव्रिहौ उत्तरपदम् अन्त---उदात्तम्। अव्रीहि :। सुमाष :।

172.कपि पूर्वम् =अब्रह्मनबन्धुक :। सुकुमारिक :।

173.ह्रस्व---अन्ते अन्त्यात् पूर्वम् =ह्रस्व---अन्त---उत्तरपदे समासे वा अन्त्यात् पूर्वम् उदात्तं कपिनञ्सुभ्यां परं बहुव्रीहौ। अव्रीहिक :। सुमाषक :।

174.बहो : नञ्वत् उत्तरभूम्नि =उत्तर---पद---अर्थ---बहुत्व---वाचिन : बहो : पदस्य परस्य नञ : परस्य एव स्वर : स्यात्। बहुव्रीहिक :। बहुमित्रक :।

175.न गुण---आदय : अवयवा : =अवयव---वाचिन : बहो : परे वुण---आदय : न अन्त---उदात्ता : बहुव्रीहौ। बहुगुणा रज्जु :। बह्वक्षरं पदम्। बह्वध्याय :। गुणादि : आकृतिगण :। अध्ययन---श्रुत---सहचार---आदय : गुणा :।

176.उपसर्गात् स्वाङ्गं ध्रुवम् अपर्शु =रपृष्ठ :। प्रललाट :। ध्रुवम् एकरूपम्। उपसर्गं किम् ?

दर्शनीयपृष्ठ :। स्वाङ्ग : किम् ? प्रशाख : वृक्ष :। ध्रुवं किम् ? उद्बाहु :। क्रोशति इति शेष :। अत्र क्रोशन---समये एव न सर्वदा इति अध्रुवम्। अपर्शु किम् ? विपर्शु :। पर्शु : =पार्श्व :।

177.वनं समासे =समासमात्रे उपसर्गात् उत्तरपदं वनम् अन्त---उदात्तम्। तस्येदमे प्रवणे।

178.अन्त : =अन्तर्वण : देशे। अनुपसर्ग---अर्थम् इदम्।

179.अन्त : च =उपसर्गात् अन्त शब्द : अन्त---उदात्त :। पर्यन्त :। समन्त :।

180.न निविन्ह्याम् =न्यन्त :। व्यन्त :। स्वरित :। (उदात---स्वरितयो : यण : इति स्वरित :।)

( पूर्वपद---प्रकृति---स्वरम् यण्।)

181.परे : अभित : भावि मण्डलम् =परे : परं अभित : उभयत : भाव : यस्य अस्ति तत्कूल---आदि मण्डलं च अन्त उदात्तम्। परिकूलम्। परिमण्डलम्।

182.प्राद : स्वाङ्गं संज्ञायाम् =प्रात् उत्तरम् अस्वाङ्ग----वाचि संज्ञायाम् अन्त---उदात्तम्। प्रगृहम्।अस्वाङ्गं किम् ? प्रपदम्।

183.निरुदकानि च =अन्त---उदात्तम्। निरुदकम्। निरुपलम्।

184.अभे : मुखम् =अभिमुखम्।

185.अपात् च =अपमुखम्। योग---विभाग : उत्तर---अर्थ :।

186.स्फिक्---अपूत---वीणा--अञ्ज :---अध्व---कुक्षि--सीर---नाम---नाम च =अप---आदीनि----इमानि अन्त---उदात्तानि। अपस्फिगम्। अपपूतम्----अपवीणम्। अञ्जस् =अपाञ्ज :। अध्वन् =अपाध्वा।  अपकुक्षि :। सीर नाम =अपसीरम्। अपहलम्। नाम =अपनाम। स्फिगपूतकुक्षिग्रहणम् अबहुव्रीहि---अर्थम्---अध्रुवार्थम्----अस्वाङ्गार्थं च।   

187.अधे : उपरिस्थम् =अधिदन्त :। (extended teeth but not extra teeth.) उपरि किम् ? अधिकरणम्।

188.अनो : अप्र्धान कनीयसी =अनुज्येष्ठ :। younger brother who is not a important person.) अनुप्रधान :। अनुकनीयान्।

189.पुरुष : च अन्वादिष्ट : =अनो : पर : अन्वादिष्ट---वाची पुरुष : अन्त---उदात्त :। अन्वादिष्ट : पुरुष :। अनुपुरुष :। अन्वादिष्ट : किम् ? अनुगत : पुरुष : अनुपुरुष :।

190.अते : अकृत्पदे =अते : परम् अकृदन्तं पद शब्द : च अन्त---उदात्त :।अत्यङ्कुश : नाग :। अतिपदा गायत्री। अकृत्पदे किम् ? अतिकार :। वररुचि : इह मा भूत्।" अतिगार्ग्य :। इह च स्यात्। अतिकारुक :।

191.ने : अनिधाने =निधान---प्रकाशता तत : अन्यत् अनिधानम्। प्रकाशनम् इति अर्थ :। निमूलम्। न्यक्षम्। अनिधाने किम् ? निदण्ड :।

192.प्रते : अंशु---आदय : तत्पुरुषे =प्रते : परे अंशु---आदय : अन्त---उदात्ता :। प्रत्यंशु :। प्रतिजन :। प्रतिराजा। समास---अन्तस्य अनित्यत्वात् न टच्।

193.उपात् द्व्यच् अजिनम् अगौरादय : =उपात् परं यत् द्व्यच्कम् अजिनं च अन्त---उदात्तं तत्पुरुषे गौर---आद्ज़ीन् वर्जयित्वा। उपदेव :। उपेन्द्र :। उपाजिनम्। अगौर---आदय : किम् ? उपगौर :।

उपतैष :। तत्पुरुषे किम् ? उपसोम :।

194.सो अवेक्षणे =सुप्रत्यवसित :। सु : पूजायाम् एव च। सो : किम् ? कुब्राह्मण :।

195.विभाषा उत्पुच्छे =तत्पुरुषे। उत्पुच्छ :।

196.द्वि---त्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ =आभ्याम् परेषु अन्त---उदात्तौ वा । द्विपात्। चतुष्पात् च रथाय।

त्रिपात् ऊर्ध्व :। द्विदन्। त्रिमूर्धानं सप्तरश्मिम्। (चतुष्पात् च।)

197.सक्थं च आक्रान्तात् =गौरसक्थ :। श्लक्ष्णसक्थ :। अक्रान्तात् किम् ? चक्रसक्थ :।

198.पर---आदि : छन्दसि बहुलम् =छन्दसि परस्य सक्थ शब्दस्य आदि :उदात्त : वा। अजिसक्थम् आलभेत। पूर्व---अन्त अ: पर---आदि : तु विजाता उरुक्षया। विश्वायु : धेहि। नि येन मुष्टि हत्यया। यस्त्रिचक्र :। वररुचि : पर---आदि : च पर---अन्त : च पूर्४व---अन्त : च अपि दृश्यते। पूर्वादय : च दृश्यन्ते व्यत्यय : बहुलं यत :।

 

                   । इति षष्ठ अध्यायस्य द्वितीय---पाद : समाप्त :। Pro.Total=2650 + 198 =2848.     

 

 

       

                                           श्री पाणिनि---हृदयम् षष्ठ---अध्याय :  तृतीय---पाद :।

 

1.अलुक्---उत्तर---पदे =अलुक् अधिकार : प्राक् अनङ : उत्तर---पद---अधिकारस्त्वात् आपाद---समाप्ते :।

2.पञ्चम्या : स्तोक---आदिभ्य : =एभ्य : पञ्चम्या : अलुक् स्यात् उत्तरपदे। स्तोकान्मुक्त :। उत्तर---पदे किम् ? निस्तोक :।

3.ओजस्---सहोऽम्भस्---तमसस्स्तृतीया : =ओजसा--- कृतम् इति आदि। वररुचि : अञ्जसा---कृतम्।"

4.मनस : संज्ञायाम् =मन्सा---गुप्ता।

5.आज्ञायिनि च =मनसा इति एव। मनसा---आज्ञायी। मनसा ज्ञातुं शीलम् अस्य। (आत्मन : च--- (आत्मना----चतुर्थ ::) पञ्चम :। पूरण इति व्क्तव्यम्। आत्मना ---पञ्चम :।

पूरण इति वाच्यम्।

6.वैयाकरण---आख्यायां चतुर्थ्या : परस्य च =आत्मनेपदम्। परस्मैपदम्। आत्मने---भाषा :। परस्मै------भाषा :।

7.हल्---अत्---दन्तात् सप्तम्या : संज्ञायाम् =त्वचिसार :।

8.कार---नाम्नि च प्राचां हल्---आदौ =प्राचां देशे यत् कार नाम तत्र हल्---आदौ उत्तर----परे हल्---अत्---अन्तात् सप्तम्या : अलुक्। मुकुटे----कार्षापणम्। दृषदि----माषक :।

9.मध्यात् गुरौ =मध्ये---गुरु :। वररुचि : "अन्तात् च" अन्ते---गुरु :।

10.अमूर्ध----मस्तकात् स्व्ङ्गात् अकामे =कण्ठे---काल :। उरसि----लोमा।

11.बन्धे च विभाषा =हस्ते---बन्ध :। हस्तबन्ध :।

12.तत्पुरुषे कृति बहुलम् =स्तम्बेरम :। कर्णेजप :।

13.प्रावृट्---शरत्---काल---दिवां जे =प्रावृशिज :। शरदिज :। कालेज :। दिविज :।

14.विभाषा वर्ष----क्षर---शर----वरात् =वर्षेज :। वर्षज :। क्षरेज :। क्षरज :। शरेज :। शरज :। वरेज :। वरज :।

15.घ---काल---तनेषु कलनाम्न : =पूर्वाह्णेतरे। पूर्वाह्णतरे। पूर्वाह्णेकाले। पूर्वाह्नकाले। पूर्वाह्णेत्ने। पूर्वाह्णतने।

16.शय---वास---वासिषु अकालात् =खेशय :। खशय :। ग्रामेवास :। ग्रामवास :। ग्रामेवासी। ग्रामवासी।

17.न इन्----सिद्ध----बध्नातिषु च =इन्---अन्त---आदिशु सप्तम्या अलुक् न। स्थण्डिलशायी। सांकाश्यसिद्ध :। चक्रबन्ध :।

18.स्थे च भाषायाम् =समस्थ :। भाषायां किम् ?  कृष्णोऽस्या :स्वरेष्ठ :।

19.षष्ठ्या आक्रोशे =चैरस्य कुलम्। वररुचि : " आक्रोशे किम् ? वाचोयुक्ति :। " दिशोदण्ड :।

पश्यतोदर :। शुन:शेफ :। शुन :पुच्छ :। शुनोलाङ्गूल :। आक्रोशे किम् ? ब्राह्मनकुलम्। आमुष्यायण :। आमुष्यकुलिका। देवानां प्रिय : =मूर्ख :। दिवोदास :।

20.पुत्र : अन्यतरस्याम् =दास्या : पुत्र :। दासीपुत्र :। 

21.ऋत : विद्या---योनि---संबन्धेभ्य : =होतुरन्तेवासी। होतु : पुत्र :। पितुरन्तेवासी। पितु : पुत्र :।

22.विभाषा स्वसृ---पत्यो : =मातृष्वसा। मातु : स्वसा। मातृपति :। मातु : पति :।

23.आनङ्---ऋत : द्वन्द्वे =होतापोतारौ। होतृ---पोत्तृ---नेष्टा---उद्गातार :। इह उत्तर---पदे आनङ्।

24.देवताद्वन्द्वे च =इह उत्तर---पदे आनङ्। मित्रावरुणौ। वायु---शब्द---प्रयोगे प्रतिषेध : इति वररुचि :। अग्निवायू। वाय्वग्नी। अग्नाविष्णू।

25.ईत् अग्ने : सोम---वरुणयो : =अग्निष्टुत्। अग्निष्टोम :। अग्नीषोमौ। अग्नीवरुणौ।

26.इत् वृद्धौ =वृद्धिमति उत्तर---पदे अग्ने : इत् आदेश : स्यात् देवताद्वन्द्वे। अग्निमारुतम्।अग्निवारुणम्।

27.दिव : द्यावा =देवताद्वन्द्वे उत्तर---पदे । द्यावाभूमी। द्यावाक्षामा। (आ प्रा द्यावापृथिवी।)

28.दिवस : च पृथिव्याम् =दिव : इति एव। चात् द्यावा। दिवस्पृथिव्यौ। द्यावापृथिव्यौ।

29.उषस् उषस : =उषस् शब्दस्य उषसा आदेशम्। उषसामूर्धम्।

30.मातर---पितरौ उदीचाम् =मातरपितरौ। उदीचां किम् ? मातापितरौ।  

31.पितरा----मातरा च छन्दसि =द्वन्द्वे निपात :। आ मा गन्तां पितरा मातरा च। चात् विपरीतम् अपि। मातरा पितरा नू विदिष्टौ।

32.स्त्रिया : पुंवत् भाषित---पुंस्कात् अनूङ्---समानाधिकरणॆ स्त्रियाम् अपूरणी----प्रियादिषु =भाषित---पुंस्कात् अनूङ् अनूङ् अभाव : यस्यांम् इति बहुव्रीहि :। निपातनात् पञ्चम्या अलुक् षष्ठ्या : अलुक्। कल्याणी---माता (तत्पुरुष)  कल्याणी----प्रधान =बहुव्रीहि :। अनूङ् किम् ? वामोरूभार्य :।

33.तसिल्---आदिष्वाकृत्वसुच : =तसिल्----आदिषुकृत्वसुच् अन्तेशु परेषु स्त्रिया पुंवत् स्यात्। दर्शनीया। अजथ्या। कुक्कुटाण्डम्। मृगपदम्।

34.क्यङ् मानिनो : च = एतयो : परत : पुंवत्। एनीव आचरति एतायते। एता चित्रवर्णा। चित्रम् किर्मीरकल्माषसबलएता : च कर्बुरे इति अमर :। एता शब्द : श्वेत----पर्याय इति याज्ञिका :। श्येन शब्द : श्वेत पर्याय :। श्येनीव आचरति श्वेतायते। स्वभिज्ञां कांचित् दर्शनीयां मन्यते दर्शनीयमानिनी।

35.न कोपधाया : = कोपधाया : स्त्रियां न पुंवत् =पाचिकाभार्य :। रसिकाभार्य :। मद्रिकायते मद्रिकाभार्य :।

36.संज्ञा---पूरणयो : च =अनयो : पुंवत्। दत्ताभार्य :। दत्ताभगिनी। पञ्चमीभार्य :। पञ्चमीपाशा।

37.वृद्धि---निमित्तस्य च तद्धितस्य अरक्त---विकारे =वृद्धि शब्देन विहिता या वृद्धि---हेतु :  तत् च तद्धितस्य अरक्त---विकारे स्त्री न पुंवत्। सौघ्नभार्य :। माधुरीमानिनी।

38.स्वाङ्गात् च ईत : =स्वाङ्गस्य तत्---अन्ता स्त्री न पुंवत्। सुकेशीभार्य :।

39.जाते : च =जाते : पर : य : स्त्री---प्रत्यय : तत्---अन्तं न पुंवत्। शूद्राभार्य :।

40.पुंवत् कर्मधारय---जातीय----देशीयेषु =कृष्णचतुर्दशी। महाप्रिया। पाचकस्त्री\

41.घरूप---कल्प---चेलड्---ब्रुव---गोत्र---मत---हतेषु ङ्य : अनेक---अच : ह्रस्व : =भाषितपुंस्कात् य : ङी तत्---अन्तस्य अनेकाच : ह्रस्व : स्यात्। ब्राह्मापितरा। ब्राह्मापिकल्पा। etc.  ङ्य : किम् ? दत्तातरा।

42.नद्या : शेषस्य अन्यतरस्याम् =अङ्यन्ता नद्या विभाषा। ब्र्ह्मबन्धुतरा। ब्रह्मबन्धूतरा।

43.उगितै : च =उगितै : परा या नदी तत्----अन्तस्य घ---आदिशु ह्रस्व : वा स्यात्। विदुषितरा।विदूत्तरा।

44.आत् महत : समानाधिकरण---जातीययो : =महत : आकार : अन्त----आदेस : स्यात् समानाधिकरणे

उत्तर---पद जातीय च परे। महाब्रह्म :। महाब्रह्मा। महाजातीय :। समानाधिकरणे किम् ? महासेवा।

45.द्व्यष्टन : संख्याम् अबहुव्रीही---आशीत्यो : =आत् स्यात्। द्वादश। अष्टादश।

46.त्रेस्त्रय : =त्रयोदश :। त्रयस्त्रिंसत्।

47.विभाषा चत्वारिंशत् प्रभृतौ सर्वेषाम् =अष्टचत्वारिंशत्। अष्टाचत्वारिंशत्।

48.हृदयस्य हृत्---लेख---यत्---अण्---लासेषु =हृल्लेख :। हृद्या। हार्दम्। हृल्लासम्।

49.वा शोक---ष्यञ्---रोगेषु =हृच्छोक :। हृदयशोक :। सौहार्द्यम्। सौहृदय्यम्। हृद्रोगम्। हृदयरोगम्।

50.पादस्य पद---आजि---आति---ग---उपहतेषु =एषु उत्तर---पदेशु पद्स्य पद इति अत्---अन्त आदेश : स्यात्। पदाभ्याम् अञ्जति इति पदाजि :। पदाति :। पदग :। पदोपहत :।

51.पद्---यति---अतदर्थे =पादो विध्यन्ति पद्या : सर्करा :। अतदर्थे किम् ? पादार्थम् उदकम् पाद्यम्। इके चरतौ उपसंख्यानम् (वररुचि :।) पादाभ्यां चरति पदिक :। पर्पादिभ्य : इति ष्ठन्।

52.हिम---काष----हतिषु च =पद्धिम। पत्काषी। सुपि अजातौ इति णिनि :।  पद्धति :।

53.ऋच : शे =पच्छ :। पदश :।

54.वा घोष---मिश्र---शब्देषु =पद्घोष :। पादघोष :। पद्मिश्र :। पादमिश्र :। पद्शब्द :। पादशब्द :।

55.उदकस्य उद : संज्ञायाम् =उदमेघ :। उत्तरपदे इति  वक्तव्यम्। क्षीरोद :।

56.पेषं---वास---वाहन---धिषु च =उदपेषम्। उदवास। उदवाहन। उदधि : घट :। समुद्रं तु पूर्वेण सिद्धम्।

57.एक---हल्---आदौ पूरयितव्ये अन्यतरस्याम् =उदकुंभ :। उदककुंभ :। एकेति किम् ? उदकस्थाली। पूरयितव्य किम् ? उदकपर्वत :।

58.मन्थ---ओदन---सक्तु---बिन्दु---वज्र---भार---हार---वीवध---गाहेशु च =उदकमन्थ :। उदमन्थ :। etc वीवध : =जल---आदि---आहरण---योग्य उभयत : शिक्य : स्कन्ध---बाह्य : काष्ठ---विशेष :।

59.इक : ह्रस्व : अङ्य : गालवस्य =इक् अन्तस्य अङ्यन्तस्य गालव---मते ह्रस्व : स्यात्। ग्रामणी---पुत्र :। गौरीपति :। श्मापति :। गालव---ग्रहणं पूजार्थम् , अन्यतरस्याम् इति अनुवृत्ते :। इयङ् उवङ् भाविनाम् अव्ययानां च न इति वक्तव्यम्। श्रीमद :। अभ्रूकुंस---आदीनाम् इति वक्तव्यम्। भ्रुकुंस :। भ्रूकुंस :। भ्रुकुटि :। भ्रूकुटि :। अकर : अनेन विधीयते। इति व्याख्यान्तरम्। भ्रकुंस :। भ्रकुंस =शोभा भाषणं वा। भ्रकुटि :। भ्रूभङ्ग :। शुक्लीभाव :। मित्रविन्द :। वैश्वानर इति।

60.एक तद्धिते च =एक शब्दस्य ह्रस्व : स्यात् तद्धिते उत्तर---प्दे। । एकस्या आगतं रूप्यं एकरूप्यम्। एकक्षीरम्।

61.ङी---आप : संज्ञा---छन्दसो : बहुलम् =रेवतिपुत्र :। अजक्षीरम्। अजापयस् सोमयाग---प्रवर्ग्ये। पवित्र----इष्टौ। After याग ,  पवित्र---इष्टि : is performed.

r62.त्वे च =अजत्वम्। अजात्वम्।

63.इष्टका---इषीका---मालानां चित----तूल---भारिषु =ईष्टकादीनां तत् अन्तानाम् च पूर्वपदानां चितादिषु क्रमात् उत्तरपदेषु ह्रस्व : स्यात्। इष्टकचितम्। इषीकतूलम्। मालभारी।

64.खिति अनव्ययस्य =खिदन्ते परे पूर्वपदस्य ह्रस्व : स्यात्। तत : मुम्। शुनिन्धय :।तिलन्तुद :। शर्धंजहा : माषा :। शर्ध : अपान :।

65.अरुर्द्विषत् अच्---अन्तस्य मुम् =अरुष : द्विषत : अच्----अन्तस्य मुम् आगम : स्यात् खित् अन्ते परे। जनमेजय :।

66.इच : एक---अच : अम् प्रत्ययवत् च =इच् अन्तात् एव अच : अस् स्यात् स च स्यात् अम्स्वत् इत् अन्ते परे ओतोम्शस : गामन्य : वांशसो :। स्त्रींमन्य :। स्त्रियंमन्य :। नरंमन्य :। भुवंमन्य :। श्रियम् आत्मानं मन्यते श्रियंमन्यं कुलम्।

67.वाचंयम----पुरंदरौ च =वाक् यम : अम् अन्तत्वं निपात्यते। वाचंयम : भौमव्रती। अशक्त्यादीनां वाचं यच्छति वाग्याम :। पुरं दास्यति इति पुरंदर :।

68.कारे सत्य---अगदस्य च =सत्यङ्कार :। अगदङ्कार :।

69.श्येन---तिलस्य पाते ञे =श्यनंपाता : मृगया। तैलंपाता स्वधा।

70.रात्रे कृति विभाषा =रात्रिंचर :। रात्रिचर :।

71.न लोप : नञ : =नब्राह्मण :। अब्राह्मण :।

72.तस्मात् नुट् अचि =अच्---आदे : नुट् आगम : स्यात् अचि। अनश्व :।

73.न भ्राट्---नपात्---नवेदा---नासत्या----नमुचि---नकुल---नख---नपुंसक---नक्षत्र्---नक्र---नाकेषु प्रकृत्या =निपाता : एते संज्ञा---रूपका :।

74.एक---आदि : च एकस्य च अदुक् =एकोनविंशति। एकादुनविंशति।

75.नह्ग : अप्राणिषु अन्यतरस्याम् =नग : or  अग :।

76.सहस्य स : संज्ञायाम् =उत्त्तर---पादे। सपलाश्म्। वनविशेषस्य संज्ञा इयम्। संज्ञायां किम् ? सहयुध्वा।

77.ग्रन्थ---अन्त---अधिके च =अनयो : अर्थयो : सहस्य स : स्यात् उत्तर---पदे। समुहूर्तं जोतिषम् अधीते। सद्रोणा खारी।

78.द्वितीये च अनुपाख्ये =अनुमेये द्वितीये सहस्य स : स्यात्। सराक्षसीका निशा। राक्षसी साक्षात् उपालभ्यमाना निषाया अनुमीयते। मैत्रावारुणा आमिक्षा। भाष्यकार----वचनात् श्री शब्दस्य ह्रस्व : मुम् अमो : अभाव : च। refer 66tthसूत्र of this पाद। श्रिमन्यं कुलम्।

79.अव्ययीभावे च अकाले =सहस्य स स्यात् अव्ययीभावे। स्चक्रम्। काले तु सहपूर्वाह्णम्।

80.वा उपसर्जनस्य =बहुव्रीहि अवयवस्य सहस्य स : स्यात्। पुत्रेण सह सपुत्र : , सहपुत्र :। स्कर्मक :। सलोमक :।

81.प्रकृति आसिषि =सह शब्द : प्रकृत्या स्यात् आषिषि। स्वस्ति राज्ञे सहपुत्राय सह---अमात्याय।

82.समानस्य छन्दसि अमूर्ध---प्रभृति---उदर्केषु =समानस्य स : स्यात् मूर्ध---भिन्न्नेषु उत्तर---पदेशु। सगर्भ्य :।

83.जोति :---जनप्द---त्रिनाभि---नाम---गोत्र---रूप---स्थान---वर्ण---वयो---वचन---बन्धुषु =स्जोति :। सजनपद :। इति आदि।

84.चरणे ब्रह्मचारिणि =सब्र्ह्मचारी। चरण : शाखा।

85.तीर्थे च =सतीर्थ्य :। सगुरुक :।

86.विभाषा उदरे =सोदर्य :। सोदर :।

87.दृग्---दृश---वतुशु =सदृक्। सदृश :। दृक्षे च इति वक्तव्यम्। सदृक्ष :। वतु : उत्तर---अर्थ :।

88.इदं---किमो : ईस्---की = दृग्दृशवतुष इदं---किम : ईश्---कि च स्याताम्। ईदृक्। ईदृश :। कीद्रुक्।

कीदृश :।

89.आ सर्वनाम्न :। तादृक्। तादृश :।

90.विष्वक्---देवो : च ते : अद्यञ्चतौ अ प्रत्यये =अनयो : सर्वनाम्न : टे : अद्यञ्चतौ अमूमुयङ् स्यात् । अ प्रत्यये । अदद्रि अञ्च इति खिद्यते यण्।

91.सम : समि =सम्यङ्।

92.तिरस : तिर्यलोपे =तिर्यङ्।

93.सहस्य सध्रि : =सध्र्यङ्। सध्रीची।

94.सद्य : पादस्थयो : छन्दसि =इन्द्र : चास्मिन् सदमादे। सोम : सदस्थम्।

95.द्व्यन्त : उपसर्गेभ्य : अप ईत् =अप इति कृत---समास---अन्तस्य अनुकरणम्। षष्ठी---अर्थे प्रथमा। एभ्य : अपस्य इत् स्यात्। द्वीपम्। अन्तरीपम्। प्रतीपम्। समीपम्।

96.ऊदन : देशे =अनो : परस्य पस्य उत् स्यात्। अनूप : देशे। राजधुरा। दृढधू : अक्ष :। सखिपथ :। रम्यपथ :।

97.अषष्ठी---अतृतीयास्थस्य अन्यस्य दुगाशीराशास्था स्थित---उत्सुक---ऊति---कारक---रागच्छेषु =अन्य शब्दस्य दुक् आगम : स्यात् आशीरा आदिषु परेषु। अन्यदाशी :। अन्यदाशा। अन्यदास्था। अन्यद्द्स्थित :। अन्यदोत्सुक :। अन्यदूति :। अन्यद्राग :। अन्यदीय :। अषष्ठ्यादि किम् ? अन्यस्य नयेन वा आशी : अन्याशी :। कार्के छे च न अयं निषेध : इति वक्तव्यम्। अन्यस्य कारक : अन्यत्कार :। अन्यस्य अयम् अन्यदीय :।

98.अर्थे विभाषा =अन्यदर्थ :। अन्यार्थ :।

99.को : कत् तत्पुरुषे अचि =अच् आदौ उत्तर---पदे। कदन्नम्। कदुष्णम्। तत्पुरुषे किम् ? कूष्ट : राजा। त्रौ च इति वक्तव्यम्। कुत्सिता : त्रय : कत्त्रय :।

100.रथ---वदयो : च =कद्रथ :। कद्वद :।

101.तृणे च जातौ =कत्त्तृणम्।

102.का पथ्यक्षयो : =कापथम्। काक्ष :। अक्ष शब्देन तत्पुरुष : , अक्षि शब्देन बहुव्रीहि :।

103.ईषत् अर्थे =ईषत् जलम् काजलम्।

104.विभाषा पुरुषे =कुपुरुष :। कापुरुष :। ईषत्पुरुष : कापुरुष :।

105.कवं च उष्णे =कवोष्णम्। कोष्णम्। कदुष्णम्।

106.पथि च छन्दसि =कवपथ :। कापथ :। कुपथ :।

107.पृषोदरादीनि यथोपदिष्टम् =पृषोदरम्। वर्ण----विकृते पृषोदरम्। हंस :। सिंह :। वलाहक :। शिष्टै : यथोच्चारितानि साधूनि।

108.संख्या---वि---साय---पूर्वस्याह्नस्य---अहन् अन्यतरस्यां ङौ =द्व्यह्नि। द्वहनि। व्यह्नि। व्यहनि। सायाह्नि। सायाहनि।

109.ढ्र---लोपे पूर्वस्य दीर्घ : अण : =ढ्---रेफौ लोपयति इति तथा अस्मिन् वर्णे अर्थात् ढकार---रेफात्मके परे पूर्वस्य अण : दीर्घ : स्यात्।}

110.सहि---वरो: ओत् अवर्णस्य =अनयो : अ---वर्णस्य ओत् स्यात् ढ्र---लोपे सति। सोढ :। वोढ :।

111.साढ्यै साढ्वा साढा इति निगमे =सहे : क्त्वा प्रत्यये आद्यं द्वयं तृनि तृतीयं च निपात्यन्ते।

112.संहितायाम् =अधिकार : अयम्।

113.कणे लक्षणस्य आविष्ट----अष्ट---पञ्च----मणि----भिन्न---छिन्न----छिद्र----स्रुव----स्वस्तिकस्य = द्विगुणाकर्ण :। लक्षणे किम् ? विष्टकर्ण :। अष्टकर्ण :। पञ्चकर्ण :। मणिकर्ण :। भिन्नकर्ण :। छिन्नकर्ण :। छिद्रकर्ण :। स्रुवकर्ण :। स्वस्तिककर्ण :।

114.नहि---वृति---वृषि-------व्यधि----रुचि----सहि----तनिषु क्कौ =क्विप् अन्तम्। उपानत्। नीवृत्। प्रावृट्। मर्मावित्। नीरुक्। अभीरुक्। ऋतीषत्। परीतत्। क्विप् इति किम् ? परिणहनम्।

115.वन---गिर्यो : संज्ञायां कोटर---किंशुलुका---आदीनाम् =कोटरावणम्। किंशुलुकागिरि :।

116.वले =कृषीवल :। शिखावल :।

117.मतौ बहु---अच : अनजिर---आदीनाम् = अमरावती। अनजिरादीनां किम् ? अजिरवती। बह्वच : किम् ? व्रीहिमती। संज्ञायाम् इति एव। वलयवती।

118.शर---आदिनां च =शरावती।

119.इक : वहे : अपीलो : =ऋषीवहम्। अपीलो : किम् ? पीलुवहम्।

120.उपसर्गस्य घञि अमनुष्ये बहुलम् =परीपाक :। परिपाक :। परीवाह : ---भवभूति :। अमनुष्ये किम् ? निषाद :।

121.इक : काशे =नीकाश :। वीकाश :। इक : किम् ? प्रकाश :।

122.दस्ति =इक् अन्त उपसर्गस्य दीर्घ : स्यात्। आदेश : य : तकार : तत् आदौ उत्तर---पदे। खरि च इति चर्त्वम् आश्रयात् सिद्धम्\ नीत्तम्। सूत्तम्। घुमास्था---इत्वम्। धेट् =धीतम्। गीतम्। पीतम्। जातम्। सतातम्। खातम्।

123.~स्टन : संज्ञायाम् =अष्टापदी। अष्टावक्र :। संज्ञायां किम् ? अष्टपुत्र :।

124.छन्दसि च =अष्टापदी।

125.चिते : कपि =एकचितीक :।

126.विश्वस्य वसु---राटो : =विश्वावसु :। विश्वाराट्।

12७.नरे संज्ञायाम् =विश्वानर :।

128.मित्रे च ऋषौ =विश्वामित्र :। ऋषौ किम् ? विश्वमित्र : माणवक :।

129.मन्त्रस्य सोम---अश्व----इन्द्रिय----विश्व्देव्यस्य मतौ =अश्वावतीं सोमावतीं इन्द्रियावान्मदिन्तम :। वीश्वकर्मणा विश्वदेव्यावता।

130.ओषधे : च विभक्तौ अप्रथमायाम् =यदोषधीभ्य :। अदधात्योषधीषु।

131.ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् =दीर्घ : स्यात्। आ तू न इन्द्र।नू मर्त :। उत वा घा स्यालात्। मक्षगोमन्तमीमहे। त्नेह न शृणोत प्रायाण :। कूमना : अत्र ते भद्र। यत्रा नक्षत्र उरुष्याण :। भरता जात्वेदसम्। तङिति थ दो शस्य ङित्व---पक्षे ग्रहणम्।

132.इक : सुञि =ऋचि दीर्घ इति एव। अभीषुण : सखीनाम्।

133.द्व्यच : अतस्तिङ : =मन्त्रे दीर्घ :। वि प्रा हि चत्रा जरसम्।

134.निपातस्य च =एवा हि ते।

135.अन्येषाम् अपि दृश्यते =मूषीमुष्टि।

136.चौ =लुप्ताकार---नकारे अञ्चतौ परे पूर्वस्य अण : दीर्घ : स्यात्। प्राच :। प्राचा। प्रतीची। प्रतीचा।

137.संप्रसारणस्य =संप्रसारणस्य दीर्घ : स्यात् उत्तर---प्दे।। कौमुदगन्धीपुत्र :। कौमुदगन्धीपति :।

 

                 । इति षष्ठ---अध्यायस्य तृतीय----पाद : समाप्त :। Pro.Total =2848 + 137 =2985.

 

                                           श्री पाणिनि---हृदयम् षष्ठ---अध्याय : चतुर्थ----पाद :

 

1.अङ्गस्य =इति अधिकृत्य। Here after rules relating to prefixes are being dealt with.

2.हल : =अङ्ग अवयवात् हल : परंसंप्रसारणं तत्---अन्त अङ्गस्य दीर्घं स्यात्। इति दीर्घे कृते प्वादीनां ह्रस्व :। जिनाति।

3.नामि परे अच्---अन्त---अङ्गस्य दीर्घ : स्यात्। रामाणाम्।

4.न तिसृ---चतसृ =तिसृणाम्। चतसृणाम्।

5.छन्दसि उभयथा =धातॄणाम्। बह्वृचा : दीर्घं तैत्तरीया : तु ह्रस्वं पठन्ति।

6.नृ च =नृणाम्। नॄणाम्।

7.नोपधाया :। पञ्चानाम्।

8.सर्वनाम---स्थाने च असंबुद्धौ =न अन्तस्य उपधाया :दीर्घ : स्यात् असंबुद्धौ सर्वनामस्थाने परे।

9.वा ष---पूर्वस्य निगमे =ष पूर्वस्य अच उपधाया वा दीर्घ :असंबुद्धौ सर्वनामस्थाने परे। ऋभुक्षणाम्। ऋभुक्षाणाम्।

10.सान्त----महत : संयोगस्य =सान्त----संयोगस्य महत : च यो नकार : तस्य उपधाया दीर्घ : स्यात् असंबुद्धौ सर्वनामस्थाने परे।

11.अप्---तृन्---तृच्---स्वसृ---नप्तृ---नेष्ठृ---त्वष्ठृ---क्षतृ---होतृ---पोतृ---प्रशास्तॄणाम् =एतेषाम् उपधाया : दीर्घ : स्यात् असंबुद्धौ सर्वनामस्थाने परे। नप्ता---आदि ग्रहणम् व्युत्पत्ति पक्षे नियम---अर्थम्। तेन पितृ----भ्रातृ----प्रभृतीनां न।

12.इन्---हन्---पूषा--अर्यम्णां शौ =एतेषां शौ एव उपधाया : दीर्घ : स्यात् असंबुद्धौ सर्वनामस्थाने परे।  वृत्रहा। वृत्रहन्।

13.सौ च =वृत्रहा। वृत्रहन्।

14.अत्वसन्तस्य च अधातो : =धीमान्। भवान्।

15.अनुनासिकस्य क्कि---झलो : क्ङिति =अनुनासिक अन्तस्य उपधाया दीर्घ : स्यात् क्कौ झलादे : च क्ङिति। देवतीति। राजेव राजानति। पन्था इव पथीनति। मथीनति।

16.अच्---झन---गमां सनि =अजन्तानां हन्ते :अजादेश गमे : च दीर्घ : स्यात् झलादौ सनि। जिघांसति। जिगीषति।

17.तनोते : विभाषा =तनि---पति---दरिद्रा---आदिभ्य : सनो वा इट् वाच्य :। अस्य उपधाया वा दीर्घ : वा स्यात् झाल्---आदौ सनि। तितांसति। तितंसति। तितनिषति।।

18.क्रम : च क्त्वि =क्रान्त्वा प्राप्त : (भवभूति :।) क्रन्त्वा। झलि किम् ? क्रमित्वा। पवित्वा। पूत्वा।

19.च्छ्वो : शूट् अनुनासिके च =सन् उक्तस्य छस्य वस्य च क्रमात् श---ऊठ् एतौ आदेशौ स्त : अनुनासिके क्कौ झल्---अदौ च क्ङिति। खौनति। चरवाव। खविता।

20.ज्वर---त्वर---स्रि--व्यविमवाम् उपधाया : च =ज्वर---आदीनाम् उपधाव---कारयो : ऊठ् स्यात् क्कौ झल्--आदौ च क्कि प्रत्यये। मामोति। तुर्वी =हिंसायाम्। तोतूर्वीति। इण : =जिगमिषति। मुमूर्षति। पिपतिषति। वररचि : , “आशका"।

21.रात् लोप : =रिफात् परयो : च्छ्वो : लोप : स्यात्क्कौ झल्---आदौ अनुनासिकादौ च प्रत्यये। इति व लोप :। लघु----उपधाया : =तोतोर्ति।

22.असिद्धवत् अत्र अभावात् =इत : ऊर्ध्वम् आपाद---समाप्ते : आभीयम्। समान---आश्रये तस्मिन् कर्तव्ये अत्---असिद्धं स्यात्।

23.श्नात् न लोप : =इन्धे। इन्त्से। इन्धिता। इन्धै। ऐन्ध। ऐन्धा :।

24.अनिदितां हल : उपधाया : क्ङिति =हल्---अन्तानाम् अङ्गानाम् उपधाया नस्य लोप : स्यात् किति ङिति च।

25.दंश---सञ्ज---स्वञ्जां शपि =स्वजते। परिष्वजते।  

26.रञ्जे : च =रजते।

27.घञि च भाव---कर्मणो :। रञ्जे : च न लोप : स्यात्। राग :। अनयो : किम् ? रङ्ग :।

28.स्यद : जवे =स्यन्दे : घञि नकार लोप : वृद्धि : अभाव : च निपात्यते। स्यद :। अन्यत्र स्यन्द :।

29.अवोद---एध---ओद्म---प्रश्रथ---हिमश्रथा : =अवोद =अवक्लेदनम्। एध =इन्धनम्। ओद्म =उन्दनम्। श्रन्थ =प्रश्रथ , हिमश्रथ। अनयो : वृद्धि : अभाव : च।

30.न अञ्चे : पूजायाम् =प्राञ्च :।(प्राच्यै पूजा।)

31.क्तित्वि स्कन्दि---स्यन्दो : =एतयो : नस्य लोप : न स्यात्। क्त्वि परे =स्कन्त्वा। उदित्वा इट् वा।  स्यन्त्वा। स्यन्दित्वा।

32.ज---अन्त---नशां विभाषा =ज---अन्तानां नशे : च न लोप : वा स्यात्। भक्त्वा। भङ्क्त्वा।(श्रीमद्वाल्मीकिरामायण सुन्दरकाण्डे।)

33.भञ्जे : च चिणि =अभाजि। अभाञ्जि।

34.शास् इदङ्---हलो : =शास उपधाया इत् स्यात् अङि हल्---आदौ क्ङिति च। शासि---वसि इति ष :। शिष्ट :। शिष्टाम्।

35.शा हौ शास्ते : शा आदेश : स्यात् हौ परे। तस्य अभीयत्वेन असिद्धत्वात् हे : धि :। शाधि।

36.हन्ते : ज : =जहि।

37.अनुदात्त---उपदेश---वनति---तनोति---आदीनाम् अनुनासिक---लोप : झलि क्ङिति =घ्नन्ति। जघान। जघ्नतु :। जघ्नु :।

38.वा ल्यपि =निर्गत्य। निर्गम्य। प्रणत्य। प्रणम्य। प्रहत्य। प्रमत्य। प्रवत्य। परन्तु विधाय।

39.न क्तिचि दीर्घ : च =अनिटां वनति तनोति आदीनाम् च दीर्घ ---अनुनासिक---लोप : न स्त :। क्तिचि परे। यन्ति :। रन्ति :। वन्ति :। तन्ति :।

40.गम : क्कौ =अनुनासिक लोप : स्यात्।अङ्कगत्। गमादीनाम् इति वक्तव्यम्। लोप : च। अग्रेगू :। अग्रेभू :।

41.विड्वनो : अनुनासिकस्य आत् =अनुनासिकस्य आत् स्यात्। विजायत् इति विजावा। ओणृ =अवावा।

42.जन---सन---खनां सञ्झलो : =एषाम् आकार : अन्त---आदेस : स्यात्। झलादों सनि झलादौ क्ङिति च। जनात :। जज्ञति। जजंसि। जजान। अज्न्यात्। जज्ञायात्। जन्यात्। जायात्।

43.ये विभाषा =सायात्। सन्यात्।

44.तनोते : यकि =आकार : अन्त---आदेश : वा स्यात्। तायते। तन्यते। ये विभाषा। जायते। जन्यते।

45.सन : क्तिचि लोप : च अस्य अन्यतरस्याम् =सनोते : क्तिचि आत्वं वा स्यात्। लोप : च वा। सनुतात्।साति :। सति :। सन्ति :। देवा एनाम् देयासु : देवदत्त :।

46.आर्धधातुके = इति अधिकृत्य।

47.भ्रस्ज : रोपधयो रम् अन्यतरस्याम् =भ्रस्जो रेफस्य उपधाया : च स्थाने रम् आगम : वा स्यात् आर्धधातुके। बभर्ज। बभर्जतु :। बभर्जिथ। , बभर्ष्ठ। बभर्जे। रम् अभावे।बभ्रज्ज। बभर्ज्जतु :। भ्रष्टा। भर्ष्टा। भ्रक्षयति। भर्क्ष्यति। etc.

48.अत : लोप : =आर्धधातुके उपदेश---काले यत्----आकार---अन्तं तस्य आकारस्य लोप : स्यात्। गोपयांचकार।

49.यस्य हल : =यस्य इति संघात---ग्रहणम्। हल : परस्य य शब्दस्य लोप : स्यात् आएधधातुके। आदे : परस्य। अत :लोप : स्यात्। सोसूचांचक्रे। सोसूचिता। सोसूत्रिता। मोमूत्रिता।

50.क्यस्य विभाषा =हल : परयो : क्यच् क्यङो : लोप : वा स्यात् आर्धधातुके। अदे : परस्य। आतो लोप :। तस्य स्थानिवत्वात् लघु उपधा गुण : न। समिध्यता।

51.णे : अनिटि =अनिट्---आदौ आर्धधातुके परे णे : लोप : स्यात्। ग्ल्र्पते। अतताक्षत्। अरीरत्। कार्यते।

52.निष्ठायां सेटि =णे : लोप : स्यात्। भावित :। भावितवान्। संप्रसारणम्। शून :। दीप्त :। गूढ :।

वत : तत :।

53.जनिता मन्त्रे =इट्---आदौ तृचि णि लोपे निपात्यते। यो न : पिता जनिता।

54.शमिता यज्ञे =शमयिता। इति अर्थ :।

55.अय आम्---अन्त आलु----आय्य---त्नु---इष्णुषु =आम्---अन्त आलु , आय्य , इत्नु , इश्णु एषु णे : अय आदेश : स्यात्। कामयांचक्रे। चकमे। कामयिता। कमिता। कामयिष्यते। कमिष्यते।

56.ल्यपि लघु---पूर्वात् =विगणय्य। प्रणमय्य। प्रवेमिदय्य। लघुपूर्वात् किम् ? संप्रधार्य।

57.विभाषा आप : =आप्नोते : णे : अय आदेश : वा स्यात् ल्यपि। प्रापय्य। प्राप्य।

58.यु---प्लुवो : दीर्घ : छन्दसि =वियूय। विप्लूय।

59.क्षिय : =प्रक्षीय।

60.निष्ठायाम् अण्यत् अर्थे =ण्यत् अर्थ : भावकर्मणी तत : अन्यत्र निष्ठायां क्षिय : दीर्घ : स्यात्। (refer 46th सूत्र of 2nd पाद of 8th अध्याय।)  क्षीण :।

61.वा आक्रोशे दैन्ययो : =क्षीणायुर्भव। क्षितायुर्वा। क्षीण : तपस्वी। क्षित : वा।

62.स्य---सिच्---सीयुट्----तासिषु भावकर्मणो : उपदेसे अच्---हन---ग्रह---दृशां वा चिण्वत् इट् वा =उपदेशे य : अच् तत्---अन्तानां हन---आदीनां चिणि इव अङ्ग---कार्य वा स्यात्। स्य---आदिषु परेशुावकर्मणो : गम्यमानयो : स्य---आदीनाम् इट् आगम : च। भविता। भाविता। भाविष्यते। भविष्यते। भूयताम्। अभूयते। भाविषीष्ट। भविषीष्ट। Refer 76th सूत्र of this पाद। दधिरे। दध्रे।

63.दीङ : युट् अचि क्ङिति =दीङ : परस्य अच्---आदे : क्ङित : आर्धधातुकस्य युट् स्यात्। दिदीये।

64.आत : लोप : इटि च =अर्थं स्पष्टम्। दधतु :। दधु :। दधिथ ,दधाथ। दधिव , दधिम। धाता।

65.ईत् यति =यति परे आत : ईत् स्यात्। देयम्। ग्लेयम्।

66.घु---मा---स्था---गा---पा---जहातिसां हलि =एषाम् आत : ईत् स्यात् हल्---आदौ क्ङिति आर्धधातुके।

अधयगीष्ट , अह्यैष्ट। अध्यगीष्यत , अध्यैष्यत। भट्टि : " ससीतयो राघवयो : अधीयन् "। refer 69th सूत्र of this पाद for examples for all roots referred to in this पाद।.  

67.ए : लिङि =घु संज्ञानां मास्थादीनां च एत्वं स्यात् आर्धधातुके किति लिङि। धेयात्। धेयास्ताम्। धेयासु :।

68.वा अन्यस्य संयोग---आदे : =घुमास्थादे : अन्यस्य संयोग---आदे : धातो : आत : एत्वं स्यात्। ग्लायात्। ग्लेयात्। अग्लासीत्। ग्लायति।

69.न ल्यपि =प्रधाय् गमाय। प्रगाय। प्रहाय। प्रसाय।
70.
मयते : इत् अन्यतरस्याम् =मेङ : इकार : अन्त---आदेश : स्यात् वा ल्यपि। अपमित्य। अपमाय।

71.लुङ्---लङ्---लृङ् क्ष्वट्---उदात्त : =एषु परेशु अङ्गस्य अट् आगमस्य उदात्त : स्यात्। अभवत्।

72.आट् अज्---आदीनाम् =अच्---आदीनांम् आट् स्यात् लुङ्---आदिषु =अट : अपवाद :। आट : च। ऐधत। ऐधेताम्। ऐधन्त।

73.छन्दसि अपि दृश्यते =अनाजादीनाम् इति अर्थ :। आनट्। आव :।

74.न माङ् यिगे =अट---आटौ न स्त : =मा भवान् भूत्। मास्मभवत्। भूत् वा।

75.बहुलं छन्दसि अमाङ्---योगे अपि =अत---आटौ न स्त :। माङ्योगे अपि स्त :। जनिष्ठा उग्र सहसेतुराय। मा व : क्षेत्रे परबीजान्यवाप्सु :।

76.इरयो रे =प्रथमं गर्भं दध्रे आप :। " गर्भम् "  इति क्वचित् न अस्ति। रे भावस्याभीयत्वेन असिद्धत्वातालोप :। अत्र रे शब्दस्य इटि कृते पुनरपि रेभाव : तत्---अर्थं च सूत्रे द्विवचन---अन्तं निर्दिष्टम् इरयो : इति।

77.अचि श्नु---धातु---भ्रुवां (इ---उ) य्वो : इयङ्---उवङौ =श्नु प्रत्यय---अन्तस्य इवर्ण उवर्ण् अन्त धातो : भ्रू : इति अस्य अङ्गस्य इयङ् उवङौ स्त : अच्---आदौ प्रत्यये परे।

78.अभ्यासस्य असवर्णे =अभ्यासस्य इवर्ण---उवर्णयो : इयङ् उवङौ स्त : असवर्णे अचि। उवोख।

79.स्त्रिया : =स्त्री शब्दस्य इयङ् स्यात् अच्---आदौ प्रत्यये परे।

80.वा आम्---शसो : =वामि शसि च स्त्रिया इयङ् उवङ् वा स्यात्। श्रियं श्रीम्। स्त्रीणां स्त्रियाम्।

81.इण : यण् =इण् धातो : यण् स्यात् स्त्रियाम्|

82.ए :  अनेक---अच : असंयोग---पूर्वस्य =धातु---अवयव---संयोगपूर्व : न भवति य : इवर्ण : तत्---अन्त : य : धातु : तत्---अन्तस्य अनेक---अच : अङ्गस्य यण् स्यात् अच्----आदौ प्रत्यये परे।

प्रधी :। प्रध्यौ प्रध्य :। उन्न्यौ। उन्य :।

83.ओ : सुपि =खल्प्वौ। खल्प्व :। इति आदि।

84.वर्षाभ्व : च =वर्षाभ्वौ। वर्षाभ्व :। इति आदि। उ वर्णस्य यण् स्यात् अचि।

85.न भू---सुधियो : =एतयो : यण् न स्यात् अचि सुपि। सुधियौ सुधिय : इति आदि।

86.छन्दसि उभयथा =वनेषु चित्रविभ्वं। विभुवं वा। सुध्यो नव्यम् अग्ने।

87.हु---श्नुवो : सार्वधातुके =शृण्वन्ति। शृणवानि।

88.भुव : वुक् लुङ्---लिटो : =नित्यत्वात् वुक् गुण----वृद्धी बाधते। बभूव। अभूवन्।

89.ऊत् उपधाया : गोह : =गुह उपधाया : ऊत् स्यात् गुण---हेतौ अच्---आदौ प्रत्यये। गूहति। गूहते। ऊत् इत्वात् इट् वा। गूहिता। गोढा। गूहिष्यति। गोक्ष्यति। गूहेत्। गुह्यात्। अगुहीत्। इट् अभावे

क्स :। अघुक्षत्।

90.दोष : णौ =दुष इति सुवचम्। दुष्यते : उपधाया ऊत् स्यात् णौ। दूषयति। 

91.वा चित्त----विरागे =विराग : अप्रीतिता। चित्तं दूषयति। दोषयति वा काम :।

92.मितां ह्रस्व : =मिताम् उपदाया : ह्रस्व : स्यात् णौ परे। ज्ञपयति। यमयति चन्द्रम्। परिवेषनम् इह वेष्टनम्। परिवेष्टत इति अर्थ :। 

93.चिण्---णमुलो : दीर्घ अन्यतरस्याम् =चिण् परे णमुल् परे च णौ मिताम् उपधाया दीर्घ : वा स्यात्। प्रकृतौ मिताम् ह्रस्व : एव तु न विकल्पित :। ण्यन्तात् णौ ह्रस्व---विकल्पस्य असिद्धे । शामिता , शमिता , शमयिता। शामिष्यते। शमिष्यते। शमयिष्यते। यङ्---अन्तात् णिच्। शंशम्य्ते। शंशामिता। शंशमिता। शंशमयिता।

94.खचि ह्रस्व : =खच् परे णौ उपधाया : ह्रस्व : स्यात्। द्विषं तापयति इति द्विषन्तप :।

95.ह्लादौ निष्ठायाम् =प्रह्लन्न :।

96.छादे : घे : अद्वुपसर्गस्य =द्वि---प्रभृति---उपसर्ग---हिनस्य छादे : ह्रस्व : स्यात् घे परे। दन्तान् छाद्यन्ते अनेन इति दन्तच्छद :। आकुर्वन्ति अस्मिन् आकर :।

97.इस्मन्त्रान्क्किषु च = एषु छादे : ह्रस्व : स्यात्। तनुच्छित्।

98.गम---जन---हन---खन---घसां लोप : क्ङिति अनङि =एषांम् उपधाया : लोप : स्यात् अच्---आदौ क्ङिति न तु अङि। चरन्नतु :। ये विभाषा। खायात्। खन्यात्।

99.तनि---पत्यो : छन्दसि =एतयो : उपधाअ---लोप : क्ङिति प्रत्यये। वितत्निरे कवय :। शकुना इव पप्तिय।

100.घसि---भसो : हलि च =सग्धिश्चमे। भव्धा ते हरीधाना :।

101.हु---झल्भ्य : हे : धि : =जुहुधि। हिंधि। (root is हिंस्|)

102.श्रु---श्रूणु---पृ---कृ---वृभ्य : चन्दसि =श्रुधीहवम्।श्रूणुधी गिर :। रायस्पूर्धि। उरुणस्कृधि। अणावृधि।

103.अट् इत : च =हे : धि : स्यात्। ररन्धि। रमे : व्यत्ययेन परस्मैपदम्। शप---श्लुभ्यां सदीर्घ : च। अस्मे प्रयन्धि। युयोधि जातवेद :। युयोध्यस्मसु द्रविणम् देहि चित्रंम्। यमे : शपे :  लुक्। यौते :

शप : श्लु :। युयोध्यस्मात् जुहुराणम्।

104.चिण : लुक् =चिण : पर : लिक् स्यात्। अध्यायि। अध्यासिष्ट।

105.अत : हे : =अत : परस्य हे : लिक् स्यात्। भव।

106.उत : च प्रत्ययात् असंयोग---पूर्वात् =असंयोग---पूर्व : य : प्रत्यय---उकारस्य तत्---अन्तात् अङ्गात् ओअरस्य हे : लुक् स्यात्। धिनु।

107,लोप : च अस्य अन्यतरस्यां म्वो : =As above. धिन्व :। धिनुव :। धिन्म : धिनुम :।

108.नित्यं करोते : =करोते : प्रत्यय---उकारस्य नित्यं लोप् : स्यात् म्वो : पएअयो :। कुर्व :। कुर्म :।

109.ये च =कृञ : लोप : स्यात् य---आदौ प्रत्यये परे। कुर्यात्।

110.अत उत् सार्वधातुके =उ प्रत्यय---अन्तस्य कृञ : अकारस्य उत् स्यात्। सार्वधातुके क्ङिति। विदांकुरुता। उत : च इति हे : लुक्।

111.श्नसो : अत् लोप : =श्नस्य अस्ते : च अकारस्य लोप : । स्त :। सन्ति।

112.श्नाभ्य : तयो : आत : = अनयो : आत : लोप : स्यात् क्ङिति सार्वधातुके। दरिद्राति।

113.ई हलि अघो : =श्नाभ्य : तयो : आत : ईत् स्यात् सार्वधातुके क्ङिति न तु घि। मिमीते। With respect to above सूत्र the result isमिमाते| मिमते।

114.इत् दरिद्रस्य =दरिद्राते : इकार : स्यात् हल्--आदौ क्ङिति सार्वधातुके।

115.भिय : अन्यतरस्याम् =इकार : स्यात् हल्---आदौ क्ङिति स्स्र्वधातुके। बिभित :। बिभीत :। बिभ्यति। बिभयांचकार। बिभाय। भेता।

116.जहाते : च and 117.आ च हौ =जहाहि। जहीहि। जहिहि।

118.लोप : यि =जह्यात्। ए : लिङि। हेयात्।

119.घ्वसो : एत्--- अभ्यास---लोप : च =घो : अस्ते : चएत्वं स्यात् धौ परे अभ्यास---लोप : च। एधि।

स्तात् स्तम् स्त। असानिअसाव असाम।

120.अत : एक---हल्---मध्ये अनादेश---आदे :  लिटि =लिटि---निमित्त---आदेश---आदिकं न भवति यत्----अङ्गं अत्---अवयवस्य असंयुक्त----हल्---मध्यस्थस्य अकारस्य एकार स्यात् अभ्यास---लोप : च किति लिटि।

121.थलि च सेटि = प्राक् उक्तं स्यात् आदेश : च इट् वैरूप्य----संपादक : एव आश्रीयते। देधे। देधाते। देधिरे।

122.तृ---फल---भज---त्रप : च =त्रेपे। त्रेपाते। त्रेपिरे।} उत्--इत्वात् इट् वा। त्रपिता। त्रप्ता।

123.राध : हिंसायाम् =एत्व अभ्यास---लोप : स्त : किति लिटि सेटि थलि च। अपरेधतु :। रेधु : रेधिथ। राद्धा।

124.वा जॄ---भ्रमु---त्रसाम् =भ्र्मतु : बभ्रमतु :। अभ्रमीत्।

125.फणां च सप्तानाम् =एषां व अभ्यास---लोप : स्त : किति लिटि सेटि थलि च। फेणित।

126.न शस---दद---व---आदि गुणानाम् =शसे : ददे : वकार आदीनां गुणशब्देन भावितस्य च य : अकार : तस्य एत्व अभ्यास---लोप : न। दददे। दददाते। दददिरे।

127.अर्वण : त्रसौ अनञ : =नञ : रहितस्य (अर्वन्---अन्तस्य) अङ्गस्य तृङ्---अन्त---आदेस : स्यात्। न तु सौ। उगितत्वात् नुम्। अर्वन्तौ। अर्वन्त :।

128.मघवा बहुलम् =मघवन् शब्दस्य वा ति इति अन्त---आदे : श : स्यात्। ऋ इत्।

129.भस्य =अधिकार : अयम्।

130.पाद : पत् =सुपद्भ्याम्।

131.वसो : संप्रसारणम् =वस्वन्तस्य भस्य संप्रसारणं स्यात्। विदुष :। विदुषा।

132.वाह ऊठ् =भस्य वाह : ऊठ्  संप्रसारणं स्यात्। विश्वौह :। (refer 108th सूत्र of 1st पाद of 4th अध्याय :।)

133.श्व---युव---मघोनाम् अतद्धिते = श्वन्नन्तानां भ---संज्ञकानाम् एतेषाम् अतद्धिते परे संप्रसारणं स्यात्। संप्रसारणात् च आत् गुण :। मघोन :। अन्नन्तानां किम् ? मघवत :। अतद्धिते किम् ? मागवनम्।

134.अत् लोप : अन : =अङ्ग अवयव असर्वनामस्थान य्ज---आदि स्वादिपर : य : अन् तस्य अकारस्य लोप : स्यात्।

135.ष पूर्व हन्---धृतराजॅअम् अणि =ष पूर्व : य : अन् तस्य हन्----आदे : च भस्य अत : लोप : अणि। औक्ष्ण :। ताक्ष्ण :। भ्रौणघ्न :। धार्तराज्ञ :।ष पूर्व इति किम् ? सामन :। अणि किम् ? ताक्षण्य :।

136.विभाषा ङि---श्यो : =पूष्णि। पूषणि। आस्ये भव : आसन्य :।

137.न संयोगात् वमन्तात् =वकार मकार संयोगात् पर : अकारस्य लोप : न स्यात्। यज्वन :। यज्वना। ब्रह्मण :। ब्रह्मणा।

138.अच : =लुप्त नकारस्य अञ्चित भस्य अकारस्य लोप : स्यात्। प्राच : प्राचा प्राग्भ्याम् इति आदि।

139.उद ईत् =उत् शब्दस्य अञ्चते : भस्य अकारस्य ईत् स्यात्। उदीची। उदीच :। उदीचा। उदग्भ्याम् इति आदि।

140.आतो : धातो : =आकार---अन्त : य : धातु : तत्---अन्तस्य भस्य अङ्गस्य लोप : स्यात्।

विश्वप :। विश्वपाभ्याम् इति आदि। धातो : किम् ? हाहान्।

141.मन्त्रेषु आङ्यादे : आत्मन : =आत्मन् शब्दस्य आदे : लोप : स्यात् आङि। त्मना देवेषु।

142.ति विंशते : डिति = विंशते : ति शब्द लोप : स्यात् डिति । आसन्नविंशा :।

143.टे : =डिति परे भस्य टे : लोप : स्यात्। वावसाने। कतरत्। कतरे। कतराणि। भस्य इति किम् ? पञ्चम :।

144.न :तद्धिते =न अन्तस्य भस्य टे : लोप : स्यात् तद्धिते। उपराजम्। अध्यात्मम्। (refer 108th सूत्र of 4th पाद of 5th अध्याय :।)

145.अह्नवष्टखो : एव =टि लोप ; स्यात्न अन्यत्र। उत्तम---अह :। द्व्यहीन : क्रतु :।

146.ओ : गुण : =हव---आदेश :। हु =हवि :।

147.ढे : लोप : अकद्रूवा : =कद्रू---भिन्नस्य उ---वर्ण---अन्तस्य भस्य लोप : स्यात् ढे परे।

कामण्डलेय :। कमण्डलु : चतुष्पात् विशेष :।

148.यस्य ईति च =भस्य ईवर्णयो : लोप : स्यात् ईकारे तद्धिते परे।

149.सूर्य---तिष्य---अगस्त्य---मत्स्यानां च उपधाया : =अङ्गस्य उपधाया यस्य लोप : स्यात्। सूरी।

150.हल : तद्धितस्य =गार्गी।

151.आपत्यस्य च तद्धिते अनाति =हल : परस्य अपत्ययकारस्य लोप : स्यात् तद्धिते परे न तु आकारे। गार्गीया :।

152.क्यच्व्यो : च =हल : परस्य अपपत्ययकारस्य स्यात् क्ये  च्वौ च परत :। गार्गीभवति। शुचीभवति।

153.बिल्वक---आदिभ्य : छस्य लुक् =नडाद्यन्तर्गता : बिल्वका :। बिल्वा यस्यां सन्ति सा बिल्वकीया। तस्यां भवा बैल्वका। वेत्रकीया :। वैत्रका :।

154.तुरिष्ठेमेयस्सु =Refer 59th सूत्र of 3rd पाद of 5th अध्याय :। उ शब्दस्य लोप : स्यात् इष्ठेमेयस्सु परेषु। करिष्ठ : means अतिशयेन कर्ता। दोहीयसी धेनु :।

155.टे : =Refer 131th सूत्र of 1st पाद of 5th अध्याय :। भस्य टे : लोप : स्यात् इष्ठेमेयस्सु। पृथो :

भाव : प्रथिमा। प्रथीयसी। पार्थवम्।

156.स्तूलदूर---युव---ह्रस्व---क्षिप्र---क्षुद्राणां यण्---आदि---परं पूर्वस्य गुण : =एषां यणादिपरम् लुप्यते पूर्वस्य च गुण : इष्ठादिषु। स्थविष्ठ :। दविष्ठ :(रकारस्य च लोप :।) यविष्ठ :। ह्रसिष्ठ :। क्षेपिष्ठ :। क्षोदिष्ठ :।

157.प्रिय---स्थिर---स्फिर---ऊरु---बहुल---गुरु---वृद्ध---तृप्र---दीर्घ---वृन्दारकाणां प्रस्थ---स्फर्वर्बहिर्गर्वर्षितन्द्रादिवृन्दा : =प्रियादीनाम् क्रमात् प्रादय : स्यु : इष्ठादिषु। प्रेष्ठ :। स्थेष्ठ :। स्फेष्ठ :। वरिष्ठ :। बहिष्ठ :। गरिष्ठ :। वर्षिष्ठ :। त्रपिष्ठ :। द्राघिष्ठ :। वृन्दिष्ठ :। एवमादि ईयसुन्।

158.बहो : लोप : भू च बहो : =भूयिष्ठान्ते नम उक्तिं विधेम्। भूमा। भूयान्।

159.इष्ठस्य यिट् च बहो : =बहो : परस्य इष्ठस्य लोप : स्यात् यिट् आगम : च। भूयिष्ठ :। This सूत्र has connection with the previous सूत्र।

160.ज्यादात् ईयस : =ज्यायान्।

161.र ऋत : हल्---आदे : लघो : =हलादे : लघो : ऋकारस्य र् स्यात्। तुरिष्ठेमेयस्सु। म्रदिमा। मार्दवम्।

162.विभाषा ऋर्जो : छन्दसि =ऋजु शब्दस्य ऋत : स्थाने र : स्यात् तुरिष्ठेमेयस्सु। त्वं रजिष्ठम्। ऋजिष्ठं वा।

163.प्रकृत्या---एक---अच् =इष्ठादिषु एक---अच् प्रकृत्या स्यात्। श्रेष्ठ :। श्रेयान्।

164.इन् अणि अनपत्ये =अनपत्य---अर्थे अणि परे इन् प्रकृत्या स्यात्। तेन न : तद्धित टि लोप : न। युवतीनां समूहं यौवनम्। शत्रन्तात् अनुदात्ते : अञि इति यौवतम्।

165.गाथिविदथिकेशिगणिपणिन : च =गाथिन् ,विदथिन् , केशिन् , गणिन् , पणिन् एते इति अर्थ :। एते अणि प्रकृत्या स्यु :। अत : टि लोप : न। तत : य़ूनि इञ् =पाणिनि :।

166.संयोगादि : च =इन् प्रकृत्या स्यात्। अणि परे। चक्रिन् =चक्रिण :।

167.अन् =अणि प्रकृत्या स्यात् अणि परे। राज्यम्। र्र्ज्ञ : कर्म भाव : वा।

168.ये च अभाव---कर्मणो : =आदौ तद्धिते परे अन् प्रकृत्या स्यात् न तु भावकर्मणो :। राजन्य। श्वशुर्य।

169.अत्मा---अध्वनो : खे =एतौ खे प्रकृत्या स्त :। आत्मने हितम् आत्मनीनम्। अध्वनीनम्।

170.न मपूर्व : अपत्ये अवर्मन : =म पूर्व : अन् प्रकृत्या न स्यात् अणि। भाद्रसाम :। म पूर्व : किम् ? सौत्वन :। अपत्ये किम् ? चार्मन : रथ :। अवर्मण : किम् ? चाक्रवर्मण :।

171.ब्राह्म : अजातौ =योगविभाग : अत्र कर्तव्य :। ब्राह्म इति निपात्यते अनपत्ये अणि । अपत्ये ब्राह्मण :।

172.कार्म :ताच्छील्ये =कार्म इति ताच्चील्ये णे टि लोप : निपात्यते। कर्मशील : कार्म :।

173.औक्षम् अनपत्ये = अणि टि लोप : निपात्यते। औक्षम् =पदम्। उक्ष्ण : अपत्यम् औक्ष्णम्।

174.ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि छन्दसि =ऋतौ भवं ऋत्व्यम्।मध्वी : न : सन्त्वोषधी :।

                             । इति चतुर्थ : पाद : समाप्त :।

No comments:

Post a Comment