Sunday, April 6, 2014

Shri Panini Hrudayam-Fifth Adhyaaya


                                    श्री पाणिनि---हृदयम्  पञ्चम : अद्याय : प्रथम : पाद :

1.प्राक् क्रीतात् छ : =छ : अधिक्रियते।

2.उ---गव---आदिभ्य : यत् =उवण---अन्तात् गव---आदिभ्य : च यत्। शुन : शब्दस्य संप्रसारणम् वा =शुन्यम्। शून्यम्। ऊधन्य :। नभ्यम्। नभ्य : =अक्ष : अञ्जनम्। नभ्यम् is the word concerned with रथ :।

3.कंबलात् च संज्ञायाम् =कम्बल्यम्। ऊर्णा--पल---शतम्। कंबलाय हितम् इति अर्थ :। संज्ञायां

किम् ? कंबल्या ऊर्णा।

4.हवि : अपूप---आदि : =आमिक्षीयम्। अपूप्यम्। अपूपीयम्।

5.तस्मै हितम् =तस्मिन् अर्थे चतुर्थी---अन्तात् यथा---विहितं प्रत्यया : स्यु :।गोधुक् =वत्सीय : इति।  य : गोधुक् वत्सेभ्य : पाय : शिष्ट्वा दोग्धि स : एवम् उच्यते। शङ्कवे हितम् =शंकव्यं दारु। गव्यम् =गोभ्य : हितं तृण---आदिकम् इति अर्थ :। हविष्यम् =हविषि हितम्।

6.शरीर---अवयवात् यत् =दन्त्यम्। कर्ण्यम्।

7.खल---यव---माष---तिल---वृष---ब्रह्मण : च =खल्यम्। यव्यम्। माष्यम्। तिल्यम्। वृष्यम्। ब्रह्मण्यम्।

8.अज---अविभ्यां थ्यन् =अजथ्या यूथि :। अविथ्या।

9.अत्मन्---विश्वजन---भोगोत्तरपदात् ख : =अत्मने हितम् =आत्मीनम्। विश्वजनीनम्। मातृ---

भोगीण :। पितृ---भोगीण :।राज---भोगीन :। आचार्य---भोगीन :।

10.सर्व---पुरुषाब्यां ण---ढञौ =सर्वम्। सर्वीयम्। सार्वेयम्। पौरुषेयम्।

11.माणव---चरकाभ्यां =माणवाय हितम् =माणवीनम्। चारकीणम्।

12.तत्---अर्थं विकृते : प्रकृतौ =विकृति---वाचकात् चतुर्थी---अन्तात् तत्---अर्थायाम् प्रवृत्तौ वच्यायां छ : प्रत्यय : स्यात्। अङ्गारेभ्य : एतानि अङ्गारीयाणि काष्ठानि।

13.छदि :---उपधि---बले : ढञ् =छादिषेयाणि तृणानि। छदि =तृण---पटलानि। बालेया : तण्डुला :। वररुचि : "उपधि शब्दात् स्वार्थे इष्यते"। उपदीयत् इति रथाङ्गम् तत्---एव औपधेयम्।

14.ऋषभ---उपनहो : ञ्य : =आर्षभ्य : वत्स :। औपोनह्य : मुञ्ज :। औपानह्यं चर्म।

15.चर्मण : अञ् =वर्ध्र्यै इदं वार्ध्रं चर्म। वारत्रं चर्म।

16.तत्---अस्य अत्---अस्मिन् स्यात् इति =प्राकार : आसाम् इष्टकानां स्यात्। प्राकारीया इष्टका :। प्रासादीयं दारु।

17..परिखाया ढञ् =परिखेयी भूमि :।

18.प्राक्---वते : ठञ् =तेन तुल्यम् इति वतिं वक्ष्यति तत : प्राक् ठञ् अधिक्रियते।

19.आर्हाद् ---गोपुच्छ---संख्या---परिमानात् ठक् =एतेभ्य : ठक् स्यात्।

20.असमासे निष्क---आदिभ्य : =निष्क---आदिभ्य : ठक्। समासे तु ठञ्।

21.शतात् ठन्---यौ अशते =शतेन क्रीतम् =शतिकम्। शत्यम्। अशते किम् ? शतं परिमानम्। अस्य संघ : =शतक :।(कन्) असमासे इति एव।

22.संख्याया : अति---शत्---अन्ताया : =संख्याया : कन् स्यात्। आर्हीये न तु त्यन्न्त,

शत्---अन्ताया :। पञ्चभि : क्रीत : पञ्चक :। त्यन्ता :(ति---अन्ता :) साप्ततिक :। शदन्ता :=चत्वारिंशत्क :।

23.वतो : इट् वा =वतु---अन्तात् इट् वा स्यात्। तवतिक :। तावत्क :।

24.विंसति---त्रिंशद्भ्यां ड्वुन् असंज्ञायाम् =योग---विभाग : कर्तव्य :। आभ्यां कन् स्यात्। अस्ंज्ञायां ड्वुन् स्यात्। कन : अपवाद :। विंशक :। त्रिंशक :। संज्ञायां तु त्रिंशतिक :। त्रिंशत्क :।--

25.कंसात् टि---ठन् =ट : ङीप् अर्थ :। इकार : उच्चारण---अर्थ :। कंसिक : कंसिकी। 

26.शूर्पात् अन्यतरस्याम् =शौर्पम्। शौर्पिकम्।

27.शतमान---विंशतिक---सहस्र---वसनात् अण् =एभ्य : अण् स्यात्। ठक्---कनाम् अपवाद :। शतमानेन क्रीतम् = शातमानम्। वैंशतिकम्। साहस्रम्। वासनम्।

28.अध्यर्धपूर्व---द्विगो : लुक् असंज्ञायाम् =अध्यर्ध---कंसम्। द्विकंसम्। संज्ञायां ठक्। पाञ्चकालापिकम्।

29.विभाषा काषापण---सहस्राभ्याम् =लुक् व स्यात्। अध्यर्ध---कार्षापणम्। अध्यर्ध---कार्षापणिकम्। द्विकार्षापणम्। द्विकाएषापणिकम्। Similarly for सहस्र।

30.द्वि---त्रि---पूर्वात् निष्कात् = लुक् वा स्यात्। द्वि---निष्कम्। द्वि---नैष्किकम्। त्रि---निष्कम्। त्रि---नैष्किकम्।  

31.बिस्तात् च =द्वि---बिस्तम्। द्वि---बैस्तिकम्। त्रि---बिस्तम्। त्रि---बैस्तिकम्।

32.वीशतिकात् ख : =अध्यर्ध---विषतिकीनम्। विंशतिकीनम्।

33.खार्या ईकन् =अध्यर्ध---खारीकम्। द्वि---खारीकम्।

34.पण---पाद---माष---शतात् यत् =अत्यर्ध---पण्यम्। द्वि--पण्यम्। एवं पाद , माष, शत इति आदि।

35.शाणात् वा =यस्मात् पक्षे ठञ्। तस्य लुक्। अत्यर्ध---शाण्यम्। अत्यर्ध---शाणम्।

36.तेन क्रीतम् =ठञ् =गो---पुच्छेन क्रीतम् =गौपुच्छिकम्। द्वै---पूर्वात् अण् च इति सिद्धान्तकौमुदी वदति।

37.तस्य निमित्तं संयोग---उत्पातौ =शतिक :। शत्य : वा धनपति---संयोग :। शतिकं शत्यं वा दक्षिण---अक्षि स्पन्द :।

38.गो---द्व्यच : असंख्या---परिमाण---अश्व---आदे : =गव्यम्। धन्यम्। आश्विकम्। आश्मिकम्।

39.पुत्रात् छ च =चात् यत्। पुत्रीय :। पुत्र्य :।

40.सर्वभूमि---पृथिवीभ्याम् अण्---अञौ =सार्वभौम :। पार्थिव :।

41.तस्य ईश्वर : =सार्वभौम :। पार्थिव :।

42.तत्र विदित : एव वा =सार्वभौम :। पार्थिव :।

43.लोक---सर्वलोकात् ठञ् =लौकिक :। सर्वलौकिक :।

44.तस्य वाप : =उप्यते अस्मिन् इति वाप : क्षेत्रम्।प्रस्थस्य वाप : =प्रास्थिकम्। द्रौणिकम्। खारीकम्।

45.पात्रस्य ष्ठन् =पात्रस्य वा:। पात्रिकम्। पात्रिकी क्षेत्र---भक्ति :।

46.तत्---अस्मिन् वृद्धि---आय---लाभ---शुल्क---उपपदा दीयते =तत्---अस्मिन् वृद्धि : दीयते,: आय : दीयते, लाभ : दीयते, शुल्क : दीयते, उपदा दीयते। eg.पञ्चक :। उत्तमर्णेन मूल्य---अतिरिक्तं ग्राह्यं

वृद्धि :। ग्राम---आदिषु स्वमि---ग्राह्य : आय :। विक्रेत्रा मूल्यात् अधिक---ग्राह्यं लाभ :। रक्षा---निर्वेस : राज---भाग : =शुल्क :। उपद =उत्कोच : =(चतुर्थी---अर्थे उपसंख्यानम् so saysवररुचि :) पञ्च : अस्मै  वृध्यादि  : दीयते पञ्चक : देवदत्त :। उपदा =उत्कोच =मह्यं क्ञ्चित् दत्तं चेत् तव राज---च्वारे अनुकूल : भवामि इति आदि समयं कृत्वा यत् गृह्यते तत् उत्कोच : इति उच्यते इति अर्थ :।

47.पूरण---अर्धात् ठन् =द्वितीयक :। तृतीयक :। अर्धिक :।

48.भागात् यत् च = भाग्यम्, भागिकं शतम्। भाग्या, भाहिका विंशति :।

49.तत् हरति वहति आवहति भारात् वंश---आदिभ्य : =वांश---भारिक :। ऐक्षु---भारिक :। हरणम् =कथंचित् देशान्तर--- प्रापणम्/चौर्यम्। शकट----आदिना प्रापणं वहनम्। स्वसमीपं प्रापनम् आवहनम्/उत्पादनं वा।

50.वस्न---द्रव्याभ्यां ठन्---कनौ =वस्नंहरति, वहति आवहति वस्निक :। द्रव्यक :।

51.संभवति---अवहरति---पचति =प्रस्थं संभवति प्रास्थिक :। प्रास्थिकी ब्राह्मणी।

52.आढक---आचित---पात्रात् ख : अन्यतरस्याम् =पक्षे ठज्। आढकं संभवति, अवहरति, पचति =आढकीना। आढकिकी। आचितिकी। आचितिकीना। पात्रीणा। पात्रिकी।

53.द्विगो : ष्ठन् च =द्व्याढकीना। द्व्याढकिकी। एवम् आचित, पात्र।

54.कुलिजात् लुक्---खौ च =द्विकुलिजी। द्वैकुलिजिका। द्विकुलिजीना। द्विकुलिजिकी।

55.स : अस्य अंश---वस्न---भृतय : =अंश : भाग :। वस्नम् =मूल्य :। पञ्च---अंश : अस्य पञ्चक :।

56.तत्---अस्य परिमाणम् =प्रस्थं परिमाणम् अस्य प्रास्थिक : राशि :।

57.संख्याया : संज्ञा संघ---सूत्र---अध्ययनेषु =पज्च एव पञ्चका : शकुनय :। संघे पञ्चका :। सूत्रे अष्टकं पाणिनीयम्। पज्चकम् अध्ययनम्।

58.पङ्क्ति---विंशति---त्रिंशत्---चत्वारिंशत्---पञ्चाशत्---षष्ष्टि---सप्तति---नवति---शतम् =एते रूढि---शब्दा : निपात्यन्ते।

59.पञ्चत्---दशतौ वर्गे वा =पञ्च---परिमाणम् अस्य =पञ्चत्---वर्गा :। दशत्। पक्षे पञ्चक :।

दशक :।

60.सप्तन : अञ् छन्दसि =तत्---अस्य परिमाणम् इति वर्ग : इति च सप्तसाप्तनि असृजत्।

61.त्रिंशत्---चत्वारिंशत : ब्राह्मणे ड~ण् =त्रिंशत् अध्याया : परिमाणम् एषां त्रैंशानि। चत्वारिंशानि/चात्वारिंशानि।

62.तत्---अर्हति =श्वेतच्छत्रम् अर्हति छ्व्तच्छत्रिक :।

63.छेद---आदिभ्य : नित्यम् =नित्यम् आभीक्ष्ण्यम्। छेदं नित्यम् अर्हति छेदिक : वेतस :।

64.शीर्षच्छेदात् यत् च =शीर्षच्छेद्यं नित्यम् अर्हति =शीर्षच्छेद्य :। शैर्षच्छेदिक :।

65.दण्ड्---आदिभ्य : यत् च =एभ्य : दण्ड्य :। अर्घ्य :।

66.छन्दसि च =सादन्यम्। विदथ्यम्। प्रातिपदिक---मात्रात् तत्---अर्हति इति यत्।  

67.पात्रात् घन् च(घंश्च) =चात् यत्। तत्---अर्हति इति अर्थे। पात्रिय :। पात्र्य :।

68.कडङ्कर---दक्षिणात् छ च =चात् यत्। कडङ्करं माष---मुद्ग---आदि काष्ठम्। तत्---अर्हति इति कडङ्करीय : गौ :। कडङ्कर्य :। दक्षिणीय :। दक्षिण्य :।

69.स्थाली---बिलात् =स्थाली---बिल्या :। स्थाली---बिलीया :। तण्डुला :। पाक---योग्या :।

70.यज्ञ---ऋत्विग्भ्यां घ---खञौ =यथा---संक्यं स्त :।यज्ञमृत्विजम् अर्हति =यज्ञिय :। आर्त्विजीन :।

यजमान :।

71.पारायण---तुरायण---चान्द्रायणम् वर्तयति =पारायणं वर्तयति =पारायणिक : छात्र :। तुरायणम् =यज्ञ---विशेष :। तौरायणिक : यजमान :। चान्द्रायणिक : =व्रती।

72.संशयम् आपन्न : =संशय---विषयीभूत : अर्थ : =सांशायिक :।

73.योजनम् गच्चति =यौजनिक :।

74.पथ : ष्कन् =पन्थानं गच्छति पथिक :। पथिकी।मासीन :।

75.पन्थ : ण नित्यम् =पन्थानं नित्यं गच्चति =पान्थ :। पान्था।

76.उत्तर---पथेन् आहृतं च =उत्तरपथेन आहृतं =औत्तरपथिकम्। उत्तर---पथेन गच्चति = औत्तर---पथिक :।

77.कालात् =व्युष्ट---आदिबय : अण् इति अत : प्राक् अधिक्रियते।

78.तेन निर्वृत्तम् = अन्हा निर्वृत्तम् =आन्हिकम्।

79.तम् अधीष्ट : भृत : भूत : भावी =अधीष्ट : सत्कृत्य व्यापारित :। भृत : वेतनेन क्रीत :। भूत : स्व---सत्तया व्याप्त---काल :। भावी तादृश एव अनागत :। मासिक : अध्यापक :। भृत : मासिक : कर्मकर :। भूत : मासिक : व्याधि :। मासिक : उत्सव :।(भावी)

80.मासात् वयसि यत्---खञौ =मासं भूत : मास्य :।         

81.द्विग : यत् =मासात् वयसि इति अनुवर्तते। द्वौ मासौ भूत : द्वि---मास्य :।

82.षण्---मासात् ण्यच् च =वयसि इति अनुवर्तते। यत् च अपि अनुवर्तते। चात् ठञ्। षाण्मास्य :। षाण्मासिक :।

83.अवयसि ठन् च =चात् ण्यत्। षान्मासिक : व्याधि :।

84.समाया : ख : =समाम् अधीष्ट : भृत : भूत : भावि समीन :।

85.द्विगो : वा =समाया : ख : इति एव। तेन अपरित्यज्येत : प्रासङ्गिक---वृत्त---आदिषु पञ्चसु अर्थेषु प्रत्यया :। द्वि---समीन :। द्वैसमिक :।

86.रात्रि---अह : संवत्सरात् च =द्विगो : इति एव। द्वि---रात्रीण :। द्वैरात्रिक :। द्व्यहीन :। द्वि---संवत्सरीण :।

87.वर्षात् लुक् च =वर्ष---शब्द---अन्तात् द्विगो : वा ख :। पक्षे ठञ्। वा च लुक्। त्रीणि रूपाणि द्वि---वर्षीण : व्याधि :। द्वि---वर्ष :।

88.चित्तवति नित्यम् =वर्ष---शब्द---अन्तात् द्विगो : प्रत्ययस्य नियम् लुक् स्यात् चेतने प्रत्यय---अर्थे। वि---वर्ष : बालक :।

89षष्ष्टिका : षष्टि---रात्रेण पच्यन्ते =बहुवचनम् अतन्त्रम्। षष्टिक : धान्य विशॆष :।तृतीया---अन्तात् कन् रात्रि---शब्द लोपं च निपात्यते।

90.वत्सर---अन्तात् छ : छन्दसि =निवृत्त---आदिषु =इत्---वत्सरेण निर्वृत्त : इद्वत्सरीय :।

91.सं---परि---पूर्वात् ख च =चात् छ :। संवत्सरीण :। संवत्सरीय :। परिवत्सरीण :\ परिवत्सरीय :।

92.तेन परिजय्य---लभ्य---कार्यसुकरम् =मासेन परिजय्य : जेतुं शक्य : मासिक : व्याधि :। मास्न लभ्यं कायसुकरं वा मासिकम्।

93.तत्---अस्य ब्रह्मचर्यम् =द्वितीया अन्तात् काल---वाचिन : अस्ति इति अर्थे प्रत्यय : स्यात्। अत्यन्त---संयोगे द्वितीया। मासिक : ब्रह्मचारी। मासिकं ब्रह्मचर्यम्। महानाम्नी---आदिभ्य : षष्ठी---अन्तेभ्य : उपसंख्यानम् =वररुचि : =माहानाम्निक :। महानाम्न्य : नाम विदा मघवन् आद्या : ऋच :।

94.तस्य च दक्षिणा यज्ञ---आख्येभ्य : =द्वादशाहिकी दक्षिणा। आग्निष्टोमिकी। वाजपेयिकी। =आख्या।

95.तत्र च दीयते कार्यं भववत् =प्रावृषि दीयते कार्यं वा प्रावृषेण्यम्। शारदम्। भाष्य---मते दीयते अस्य अग्निष्टोमे दीयते भक्तं आग्निष्टोमिकम्। स्पष्टं च इदं शब्देन्दुशेखरे।

96.व्युष्ट---आदिभ्य : अण् =व्युष्टे दीयते कार्यं वा वैयुष्टम्। व्युष्ट शब्द : कालवाची दिवस---मुखे वर्तते। व्युष्ट---आदि =तीर्थ, ग्राम, प्रवास etc.

97.तेन यथा---कथा च हस्ताभ्याम् ण---यतौ =यथा---कथा च दीयते कार्यं वा =याथा---कथाचम्। अनादरेण देयं कार्यम् इति अर्थ :। हस्तेन दीयते कार्य वा हस्त्यम्।

98.संपादिनि =ठञ् इति एव। कण---वेष्टकाभ्यां संपादि कार्णवेष्टकिकं मुखम्। कर्ण---अलंकाराभ्याम् अवश्यं शोभते इति अर्थ :।

99.कर्म---वॆष्टाभ्यां यत् =कर्मणा संपादि कर्मण्यं शौर्यम्। वेषेण संपादी वेष्य : नर :। वेषं कृत्रिम : आकार :।

100.तस्मै प्रभवति संताप---आदिभ्य : =संतापाया प्रभवति सांतापिक :। सांग्रामिक :।

101.योगात् यत् च =चात् ठञ्। योगाय प्रभवति योक्य :। यौगिक :।

102.कर्मणा उकञ् =कर्मण :(कर्मणि) प्रभवति कार्मुक :।

103.समय : तत्---अस्य प्राप्तम् =समय : प्राप्त : अस्य सामयिकम्।

104.ऋतो : अण् =ऋतु : प्राप्त : अस्य आर्तवम्।

105.छन्दसि घस् =ऋतु : शब्दात् तत्---अस्य प्राप्तम् इति अर्थे =भाग =ऋत्विय :।

106.कालात् यत् =काल : प्राप्त : अस्य =काल्यं शीतम्।

107.प्रकृष्टे ठञ् =कालात् इति एव तत्---अस्य इति च =प्रकृष्ट : दीर्घ : काल : अस्य इति कालिकं वैरम्।

108.प्रयोजनम् =तत्---अस्य इति एव। इन्द्र----मह : प्रयोजनम् अस्य ऐन्द्रम् ऐन्द्रमाहिकम्। प्रयोजनं फलं कारणं च। मह : उद्धव : उत्सव : इति अमर :।

109..विशाखा---अषाढात् अण् मन्थ---दण्डयो : =आभ्यां क्रमात् अण् स्यात् मन्थ---दण्डयो :। प्रयोजनम् इति अर्थे। विशाखा प्रयोजनम् अस्य वैशाख : मन्थ : =मन्थनाय निर्मिता स्थूणा। आषाढ : दण्ड : =मन्थन---आख्य : दण्ड :।। चूड---आदिभ्य : उपसंख्यानम्(वररुचि :)चूड =चौडम्। श्राद्धम्।

110.अनुप्रवचन---आदिभ्य : छ : =अनुप्रवचनं प्रयोजनम् अस्य अनुप्रवचनीयम्। अनुप्रवचनीयं नाम उपनयनाङ्गं किंचित् कर्म आश्वलायन---सूत्रे प्रसिद्धम्।

111.समापनात् सपूर्वपदात् =व्याकरण---समापनात् =व्याकरण---समापनीय :।

112.ऐकागारिक ट् चौरे =एकम् असहायम् अगारं प्रयोजनम् अस्य मुमुषिषो : स : ऐकागारिक : चौर :।

टित्वं ङीप् अर्थम्।

113.आकालिक---ट्---आद्यन्त वचने =समान---कालौ (ट्)) आद्यन्तौ यस्य इति आकालिक :। समान---कालस्य आकाल : आदेस :। आशु---विनाशी इति अर्थ :। पूर्व---दिने मध्याण्ह---आदौ उत्पत्य दिनान्तरे तत्र एव नश्वर : इति अर्थ :। आकालात्  ठन् च =वररुचि : =आकालिक : =विद्युत्।

114.तेन तुल्यं क्रिया चेत् वति : =ब्राह्मणेन तुल्यं ब्राह्मणवत् अधीते। गुण---तुल्ये मा---(अ)भूत्।
115.
तत्र तस्य इव =मधुरायाम् इव मधुरावत् स्रुघ्न : प्राकार :।

116.तत्---अर्हम् =विधिम् अर्हति विधिवत् पूज्यते। क्रिया चेत् इति मण्डूक---प्लुत्या अनुवर्तते। तेन इह न = राजानम् अर्हति छत्रम्।

117. उपसर्गात् छन्दसि धातु---अर्थे =धातु---अर्थे विशिष्टे साधने वर्तमानात् स्वार्थे वति : स्यात्। यदुत्वत : निवत् उद्गतात् निसर्गात् इति अर्थे।

118.तस्य भव : त्व---तलौ =प्रकृति---जन्य---बोधे प्रकार : भाव :। गो---भाव : गोत्वम्। तल् स्त्री =गोता(लिङ---अनुशासन---सूत्र---सिद्धम् इदम्।)

119.आ च त्वात् =ब्रह्म्ण : त्वत : प्राक् त्व---तलौ अधिक्रियेते।

120.न नञ् पूर्वात् तत्पुरुषात् अचतुर---संगत---लवन---वट---युध---कत---रस---लसेभ्य : =इत : परं ये भाव---प्रत्यया : ते नञ् तत्पुरुषात् न स्यु :। त्व---तल् विधे : ऊर्ध्वम् इति अर्थ :।, ’नञ् पूर्वात् इति उत्तरस्य प्रतिषेध :इति भाष्यात् इति भाव :। चतुर, संगत, लवन, वट, युध, कत, रस, लस एतान् वर्जयित्वा। अपतित्वम् इह पत्यन्तपुरोहितादिभ्य : इति यक् न भवति।अपटुत्वम् इह इक्---अन्त लघु---पूर्वात् इति अण् अपटु शब्दस्य बहुव्रीहित्वात् तत्पुरुष---अभावात् न अस्य अण : निषेध इति भाव :।  नञ्---पूर्वात् किम् ? बार्हस्पत्यम्। तत्पुरुषात् किम् ? न अस्य पतव : सन्ति इति अपटु :, तस्य भाव : आपटवम्। अचतुर : इति किम् ? आचतुर्यम्। आसङ्गत्यम्। आलावण्यम्। आवट्यम्। आयुध्यम्। आकत्यम्। आरस्यम्। आलस्यम्।

121.पृथु---आदिभ्य : इमनिच् वा =वा वचनम् अण्---आदि समावेश---अर्थम्। पृतो भाव :।प्रथिमा।

(refer 155th and 161 सूत्रs of 4th पाद of 6th अध्याय).

122.वर्ण---दृढ---आदिभ्य : ष्यञ् च =चात् इमनिच्। शौक्ल्यम्। शुक्लिमा। दार्ढ्यम्। द्रढिमा।

123.गुण---वचनात् ब्राह्मन  आदिभ्य : कर्मणि च =जडस्य कर्म भाव : जाड्यम्। मौढ्यम्। ब्राह्मण्यम्।

124.स्तेनात् यत् न लोप : च =स्तेयम्।

125.सख्यु : य : =सख्यु : भाव : कर्म वा सख्यम्। 

126.कपि ई---ज्ञात्यो : ढक् =कापेयम्। ज्ञातेयम्।

127.पति---अन्त---पुरोहित---आदिभ्य : यक् =सैनापत्यम्। पौरोहित्यम्।

128.प्राण्भृत्---जाति---वयोवचन---उद्गात्र---आदिभ्य : अञ् =प्राणभृज्जाति =आश्वम्। औष्ट्रम्। वयो वचने =कौमारम्। कैशोरम्। औद्गात्रम्।

129.हायनान्त---युव---आदिभ्य : अण् =द्वैहायनम्। यौवनम्। स्थाविरम्।

130.इक्---अन्तात् च लघु---पूर्वात् =शुचे : भाव : शौचम्। मुने : भाव : मौनम्। कथं काव्यं ब्राह्मण---आदित्वात् ष्यञ्।

131.य---उपधात् गुरु---उपोत्तमात् वुञ् =रामणियकम्। आभिधानीयकम्।

132.द्वन्द्व---मनोज्ञ---आदिभ्य : च =शय्योपाध्यायिका। मानोज्ञकम्।

133.गोत्र---चरणात् श्लाघा---अत्याकार---तत्---अवतेषु =अत्याकार : अधिक्षेप :। तदवेत :  गोत्र---चरणयो : भाव---कर्मणी प्राप्त : अवगतवान् वा।  गार्गिकया श्लाघते। गार्गिकया अत्याकुरुते। गार्गिकम् अवेत :। काठकेन श्लाघते।

134.होत्रा---आदिभ्य : छ : =होत्रा शब्द : ऋत्विक्---वाची स्त्रीलिङ्ग :। बहुवचनात् विशेष---ग्रहनम्। अच्छावाकस्याव : कर्म वा अच्छावकीयम्। मैत्रावरुणीयम्।

135.ब्रह्म्ण : त्व : ब्रह्मत्वम्।

 

            । पञ्चम---अद्यायस्य प्रथम : पाद : समाप्त :।              Pro.Total =1879 + 135 =2014.

 
                                       श्री पाणिनि---हृदयम् पञ्चम : अध्यय : द्वितीय : पाद :

 

1.भवन्ति अस्मिन् इति =भवनम्। मुद्गानां भवनं मौद्गीनम्।

2.व्रीहि---शाल्यो : ढक् =व्रैहेयम्। शालेयम्।

3.विभाषा तिल---माष---उमा---भङ्ग--- अणुभ्य : =यत् वा स्यात्। पक्षे खञ्। तिल्यम्। तैलीनम्। माष्यम्। माषीणम्। उंयम्।औमीनम्। भङ्ग्यम्। भङ्गीनम्। अण्यम्। आणवीनम्।

4.यव---यवक---षष्टिकात् यत् =यवानां क्षेत्रम् =यव्यम्। यवक्यम्। षष्टिक्यम्।

5.सर्व चर्मण : ख---खञौ =सर्व---चर्मण : कृत : सर्वचर्मीण :। सार्वचर्मीण :।

6.यथामुख---संमुखस्य दर्शन : ख : =मुखस्य सदृशम् यथामुखम् =प्रतिबिंबम्। यथामुखीन :। संमुखीन:।

7.तत्---सर्व---आदे : पथि---अङ्ग---कर्म---पत्र---पात्रं व्याप्नोति =सर्वपथीन :। सर्वाङ्गीण :।

सर्वपत्रीण :। सर्वपात्रीण :।

8.आप्रपदं प्राप्नोति =पादस्य अग्रं प्रपदम्। तत्---मर्यादीकृत्य आप्रपदम्। आप्रपदीन : पट :।

9.अनुपद---सर्वान्न---आयानयं बद्धा---भक्ष---यति---नेयेषु =अनु : आयामे सादृश्ये च। अनुपदं बद्धा अनुपदीना उपानत्। सर्वान्नानि भक्षयति सर्वान्नीन : भिक्षु :। आयानय : स्थल---विशेष :। तं नेय : आयानयीन : शार :। द्यूत---शास्त्रे वर्णित : स्थल---विशेष : =आयानय :।

10.परोवर---परंपर---पुत्रपौत्रम् अनुभवति =परोवरीण :। परंपरीण :। पुत्रपौत्रीण :।

11.अवारपार---अत्यन्त---अनुकामं गामी =अवारपारं गामी =अवारपारीण :। अत्यन्तीन :।

अनुकामीन :।

12.समां समां विजायते =समांसमीना गौ :। या प्रतिवर्षं प्रसूयते। इति अमर :।

13.अद्यश्वीनौ अवष्टब्धे =अद्यश्वीना वडवा। अद्य श्व : वा विजायते। आसन्न---प्रसव : इति अर्थ :। केचित् तु विजायते इति न अनुवर्तयन्ति। अद्यश्वीनं मरणम्। आसन्नम् इति अर्थ :।

14.आगवीन : =गोपाल :  य : प्रात : गां गृहीत्वा गच्छति।

15.अनुगु---अलं गामी =अनुगवीन : =गोपाल : पश्चात् पर्याप्तं गच्छति।

16.अध्वन : यत्---खौ =अध्वन्य :। अध्वनीन :।

17.अभ्यमित्रात् छ च =चात् यत्---खौ च। अभ्यमित्रीय :। अभ्यमित्र्य :। अभ्यमित्रीण :।  अमित्र---अभिमुखं सुष्ठु गच्चति इति अर्थ :।

18.गोष्ठात् खञ् भूत---पूर्वे =गाव : तिष्ठन्ति अस्मिन् इति गॊष्ठ :। गोष्ठ : भूत---पूर्व : गौष्ठीन : देश :।

19.अश्वस्य एक---अह गम : =एक---अहेन अम्यते एकाहगम :। आश्वीन : अध्वा।

20.शालीन---कौपीने अधृष्ट---अकार्ययो : = शाला---प्रवेशंम् अर्हति शालीन : अधृष्ट :। कूप---पतनम् अर्हति कौपीनं पापम्। आच्छादनम् अपि कौपीनम्।

21.व्रातेन जीवति =व्रातेन् शरीर---आयासेन न तु बुद्धि---वैभवेन जीवति स : व्रातीन :। "नाना---जातीयानां अलब्ध---जीवन---द्रव्याणां भार---वहन---आदि- कष्ट---कर्मजिविनां सङ्ग : व्रात :। तस्य यत्---जीवन---अर्थं कष्टं कर्म तत्---इह व्रातम्"  इति भाष्य :।

22.साप्तपदीनं सख्यम् =सप्तभि : पदै : अवापुअते साप्तपदीनम्।

23.हैयङ्गवीनं संज्ञायाम् =ह्या गो---दोहस्य विकार :। हैयङ्गवीनम् =नवनीतम्। भाष्य, अमर्, चामर  say हैयङ्गवीनम् =घृतम्।

24.तस्य पाक---मूले पीलु---आदि कर्ण---आदिभ्य : कुणप्---जाहचौ = पीलूनां पाक : पीलुकुण :। कर्ण---मूले कर्णजाहम्। पीलु---आदि : =पिलु, कर्कन्धू, शमी, करीर, कुवल, बदर, अश्वत्थ, खदिर। कर्ण---आदि : =कर्ण, अक्षि, नख, मुख, केश, पाद, गुल्फ, भ्रू, श्रूङ्ग, दन्त, ओष्ठ, पृष्ठ।

25.पक्षात् ति : =मूल---ग्रहण---मात्रम् अनुवर्तते =पक्षस्य मूलं पक्षति :।

26.तेन वित्त : चुञ्चुप्---चणपौ =विद्यया वित्त : =विद्याचुञ्चु :। विद्याचण :।

27.वि---नञ्भ्यां नाना---अञौ न सह =असह---अर्थे पृथक्---भावे वर्तमानाभ्यां स्वार्थे प्रत्ययौ विना नाना।

28.वे : शालच्---शङ्कटौ च =विशालम्। विशङ्कटम्। अलाबू, तिल, उमा, भङ्ग : इति एभ्य : षष्टी---अन्तेभ्य : रजसि अभिधेये कटच : इति उपसंख्यानम्(वररुचि :) इति अर्थ :। रज : चूर्ण---रेणु :।

29.संप्रोद : च कटच् =संकटम्। प्रकटम्। उत्कटम्। चात् विकटम्। Elaborative examples are given by वररुचि :। स्नेहे तैलच् =तिल---तैलम्, सर्षप्---तैलम्, अलाबू---तिल---उमा---भङ्गाभ्यां रजसि, गवां स्थानम् गोगोष्ठम्, संघाते कटच्----अवीनां संघात : अविकट :, विस्तारे पटच् =अविपट :, द्वित्वम् गोयुगच्द्वौ वृषौ वृषगोयुगम्, षट्त्वे षत्गवच् =अश्वषङ्गवम्, भवने क्षेत्रे शकट---शाकिनौ =इक्षुशाकटम्, इक्षुशाकिनम्। 

30.अवात् कुटारच्च = चात् कटच्। अवाचीन : अवकुटार :। अवकर :।

31.नते नासिकाया : संज्ञायां तीटञ्---नाटच्---भ्रटच : नासिकाया : नतम् =अवटीटम्। अवनाटम्। अवभ्रटम्।

32.ने :निबिडच्---बिरीसचौ =निबिडम्। निबीरसम्।

33.इनच्---पिटच्---चिकचि न्च =चिकिनम्। चिपिटम्। चिक्कम्। नासिकाया : नते अभिधेये प्रकृते : एते प्रत्यया :।

34.उप---अधिभ्यां त्यकन् आसन्न---अरूढयो : =संज्ञायाम् इति अनुवर्तते। पर्वतस्य आसन्नं स्थलम् =उपत्यका। आरूढं स्थलम् = अधित्यका।

35.कर्मणि घठ : अठच् =कर्मणि घतते कर्मठ : पुरुष :।

36.तत्---अस्य संजातं तारक---आदिभ्य : इतच् =तारका : संजाता अस्य तारकितं नभ :। आकृति---गण : अयं। आकृति---गण : consists of traditional names. eg. व्याघ्र : इव पुरुष : =पुरुष---व्याघ्र :।

37.प्रमाणे द्वयसच्, दध्नञ्, मात्रच : =तत्---अस्य इति अनुवर्तते।ऊरु प्रमाणम् अस्य ऊरुद्वयसम्। ऊरुदध्नम्। रुमात्रम्।

38.पुरुष---हस्तिनाभ्याम् अण् च =पौरुषम्। पुरुषद्वयसम्। हास्तम्। हस्तिद्वयसम्।

39.यत्---तत्--- एतेभ्य : परिमाणे वतुप् =यत् परिमाणम् अस्य यावान्। तावन्। एतावान्। एतावान् अस्य महिमा =पुरुष---सुक्तम्।

40.किम्---इदम्भ्यां व : घ : =आभ्यां वतुप् स्यात् =वस्य च घ :। कियान्। इयान्।

41.किम : संख्या परिमाणे डति च = चात् वतुप्। का संख्या एषां ते कति। कियन्त :। कतिपय---दिन---स्थायि हंसा : दशार्णा : =मेघदूतम्। सन्ति सन्त : कियन्त : =भर्तृहरि : in नीति---शतकम्।

42.संख्याया अवयवे तयप् =पञ्च अवयवा अस्य पञ्चतयं दारु।

43.द्वि---त्रिभ्यां तयस्य अयच् वा =द्वयम्। द्वितयम्। त्रयम्। त्रितयम्।

44.उभात् उदात्त : नित्यम् =उभ शब्दात् तय : अयच् स्यात्। स च आदि---उदात्त :। उभयम्। अन्तोदात्तत्वस्य चिवेनैन सिद्धे : इति भाष्ये स्पष्टम्। अय : अयच् प्रत्यय  एव विधीयते, न तु तयप : आदेश : इति स्थानिवत् सूत्रे भाष्ये स्पष्टम्। तयप : आदेस :  इति मूलं तु वार्तिक---अनुरोधेन।

45.तत्---अस्मिन् आधिकम् इति दशान्त्तात् ड : =एकादस : अधिक : अस्मिन् एकादसम्।

46.शत्---अन्त विंशते : च =ड : स्यात् उक्ते अर्थे। त्रिंशत् अधिका त्रिंशम्। शतंविंशम्।

47.संख्याया गुणस्य निमाने मयट् =भागस्य मूल्ये वर्तमानात् प्रथमा---अन्तात् संख्या---वाचिन : षष्ठी---अर्थे मयट् स्यात्। यवानां द्वै भागौ निमानम् अस्य द्विमयम् उदश्वित् यवानाम्।गुणस्य इति किम् ? द्वौ व्रीहि---यवौ विमानम् अस्य उदश्वित :। निमानम् =मूल्यम्। निमाने किम् ? द्वौ गुणौ क्षीरस्य एक : तैलस्य द्विगुणं क्षीरं पच्यते तैलेन।

48.तस्य पूरणे डत् =एकादशानां पूरन : = एकादस :।

49.न अन्तात् असंख्यादे : मट् = डटि टकार : इत्। डट : मट् आगम : स्यात्। पञ्चानां पूरण :।

पञ्चम :। नान्तात् किम् ? विंश :। असंख्यादे : किम् ? एकादश :।

50.थट् च छन्दसि =पञ्चथम्। पञ्चमम्।

51.षट्---कतिपय---चतुरां थुक् =एषां थुक् आगम : स्यात् डटि। षण्णां पूरण : षष्ठ :। कतिथ :। कतिपयथ :। चतुर्थ :। वररुचि : =तुरीय :। तुर्य:।

52.बहु---पूग---गण---संघस्य तिथुक् =बहुतिथ :। इति आदि  इटि इति एव।

53.वतो : इथुक् =यावतिथ :।मत्वर्थस्य छस्य लुक्।

54.द्वे : तीय : =डट : अपवाद : । द्वयो : पूरण : =द्वितीय :।

55.त्रे : संप्रसारणं च =तृतीय :।

56.विंशति---आदिभ्य : तमट् अन्यतरस्याम् =एभ्य : डट :  तमट् आगम : स्यात् वा। विशतितम :। विंश :।

57.नित्यं शतादि---मासार्ध---मास---संवत्सरात् च =शततम :। एकशततम :। मासतम :। etc.

58.षष्टि---आदे : च असंख्या---आदे : =षष्टितम :। संख्यादे : तु विंशति---आदिभ्य : इति विकल्प : एव।

एकषष्टि :। एकषष्टितम :।

59.मतौ छ : सूक्त----साम्नो : =मत्वर्थे छ :स्यात्। अच्छावाक---शब्द : अस्मिन् इति अच्छावाकीय---सूक्तम्। । वारवन्तीयं साम।

 स :60.अध्याय---अनुवाकयो : लुक् =मत्वर्थस्य छस्य लुक् स्यात्। गर्दमाण्ड :। गर्दमाण्डवीय :।

61.विमुक्त---आदिभ्य : अण् =वैमुक्त :। वैवासुर :।(मत्वर्थे।)

62. गोषद---आदिभ्य : वुन् =गोषदक : =गोषद शब्द---संयुक्त : अध्याय : अनुनुवाक : वा।। इषेत्वक :। इषेत्वा इति शब्द---युक्त : इति अर्थ :।

63.तत्र कुशल : पथ : =पथि कुशल : =पथक :।

64.आकर्ष---आदिभ्य : कन् = आकर्षे कुशल : =आकर्षक :।

65.धन---हिरण्यात् कामे =काम : इच्छा। धने काम : धनक : देवदत्तस्य। हिरण्ये काम : हिरण्यक :।

66.स्व---अङ्गेभ्य : प्रसिते =केशेषु प्रसित : केशक :। तत्---रचनायां वेणी---आदि ग्रथने तत्---पर : इति अर्थ :।

67.उदरात् ठक् आद्यूने =औदरिक :। बुभुक्षया अत्यन्त पीडित : इदरे प्रसित :इति अर्थ :।आद्यूने

किम् ? उदरक : =उदर---परिमार्जन---आदौ प्रसक्त :।

68.सस्येन परिजात : =सस्यक : । तस्य गुण---वाची न तु धान्यवाची।

69.अंशं हारी =हारी इति आवश्यके णिनि :। अत : एव तत्---योगे षष्ठी न। अंशक : दायाद :।

70.तन्त्रात् अचिरात् अपहृते =तन्त्रक : पट : :। प्रत्यग्र : इति अर्थ :।

71.ब्राह्मणक----उष्णिके संज्ञायाम् =आयुध---जीविन : ब्राह्मणा : यस्मिन् देशे स : ब्राह्मणक :। अल्पम् अन्नं यस्या सा सा उष्णिका यवागू :। अल्प---अन्न शब्दस्य उष्ण शब्द : निपात्यते।

72.शीत---उष्णाभ्यां कारिणि =सीतं करोति शीतक : अलस :। उष्णं करोति उष्ण : शीघ्रंकारी।

73.अधिकम् =पञ्चमी---सप्तम्यौ भवत :। अध्यारूढ---शब्दात् कन् उत्तरपद---लोप : च। अध्यारूढ : द्रोण : खार्या :, अधिक द्रोण : खार्याम् इति।

74.अनुक---अभिक---अभीक : कमिता =अनु---अभिभ्यां कन्। अभे : पाक्षिक : दीर्घ : च। अनुकामयते अनुक :। अभिकामयते अभिक : अभीक :।

75.पार्श्वेन अन्विच्छति =अनृजु : उपाय : पार्श्व :। तेन अन्विच्छति =पार्श्वक :।

76.अय :शूल :---दण्ड---अजिनाभ्यां ठक्---ठञौ -तीक्ष्ण : उपाय : अय:शूल् :। तेन अन्विच्छति अय:शूलिक :। साहसिक :। दण्डाजिनम् दंभ :। तेन अन्विच्चति =दाण्डजनिक :।

77.तावतिथम् ग्रहनम् इति लुक् वा =कन् स्यात् पूरण---प्रत्ययस्य लुक् वा द्वितीयकं द्विकं वा ग्रहणं देवदत्तस्य। द्वितीयेन रूपेण ग्रहणम् इति अर्थ :।  

78.स एषां ग्रामणी =देवदत्त : मुख्य : येषां ते देवदत्तका :।

79.शृङ्खलम् अस्य बन्धनं करभे =शृङ्खलक :करभ :। उष्ट्र---बालक : =करभ :।

80.उत्क : उन्मना : =उद्गतमनस्कृते उत् शब्दात् स्वार्थे कन् । उत्क =उत्कण्ठित :।

81.काल---प्रयोजनात् रोगे =काल---वचनात् प्रयोजन---वचनात् च कन् स्यात् रोगे। द्वितीये अहनि

भाव : द्वितीयक : ज्वर :। प्रयोजनं कारणं रोगस्य फलं वा। विष---पुष्पै : जनित : विष---पुष्पक :।

उष्णं कार्यम् अस्य उष्णक :।

82.तत्---अस्मिन् अन्नं प्राये संज्ञायाम् =प्रथमा---अन्तात् सप्तमी अर्थे कन् स्यात् यत् प्रथमा---अन्तम् अन्नं चेत् प्राय---विषयं तत्। गुड---अपूपा  प्रायेण अन्नम् अस्यां गुडापूपिका पौर्णमासी।

83.कुल्माषात् अञ् =कुल्माष : प्रायेण अन्नम् अस्यां कौल्माषी।(कौल्माष :। ?) स्यात् यावक तु

चणक : हरिमन्थक : इति अमर :।

84.श्रोत्रियंश्छन्द  अधीते =श्रोत्रिय :। वा इतिअनुवृत्ते : छान्दस :।

85.श्राद्धम् अनेन भुक्तम् इनि---ठनौ = श्राद्धी। श्राद्धिक :।

86.पूर्वात् इनि : =पूर्वी।

87.सपूर्वात् च =कृत---पूर्वी कटम्।

88.इष्ट---आदिभ्य : च =इष्टी। अधीती।

89.छन्दसि परिपन्थि---परिपरिणौ पर्य्वस्थातरि = लोके तु परिपन्थि शब्द : न न्याय्य :।

90.अनुपदी अन्वेष्टा =अनुपदम् अन्वेष्टा =अनुपदम् अन्वेष्टा =अनुपदी गवाम्।

91.साक्षात् द्रष्टरि संज्ञायाम् =साक्षात् द्रष्टा साक्षी।

92.क्षेत्रियच् परक्षेत्रे चिकित्स्य : =क्षेत्रिय : व्याधि: शरीर---अन्तरे चिकित्स्य :, अप्रतिकार्य : इति

अर्थ :।

93.इन्द्रियम् इन्द्रलिङ्गम्---इन्द्रदृष्टम्---इन्द्रसृष्टम्---इन्द्रजुष्टम्---इन्द्रदत्तम् इति वा =इन्द्र : आत्मा तस्य लिङ्गं करणेन कर्तु : अनुमानात्। इति शब्द : प्रकार---अर्थ :। इन्द्रेण दुर्जयम् इन्द्रियम्।

94.त्---अस्य अस्ति अस्मिन् इति मतुप् =गाव : अस्य अस्मिन् वा अस्ति इति गोमान्। वररुचि :

says, “भूम निन्दा---प्रशंसासु नित्य---योगे अतिशयने। संसर्गे अस्ति विवक्षायां भवन्ति मतुप्

आदय :।।

95.रस---आदिभ्य : च = रसवान्। रूपवान्।

96.प्राणिस्थ---आत : लच् अन्यतरस्याम् =चूडाल :। चूडावान्। प्राणिस्थात् किम् ? शिखावान्| आत : किम् ? हस्तावान्। प्राणि---अङ्गत् एव न इह मेब्घावान्।

97.सिध्म---आदिभ्य : च =सिध्मल :। सिध्मावान्।

98.वत्स---अंसाभ्यां काम---बले =वत्सल :। अंसल :।

99.फेनात् इलच् च =फेनल :।फेनिल :। फेनवान्।

100.लोम---आदि, पाम---आदि, पिच्छादिभ्य : च शनेलच :=लोम---आदिभ्य : श : =लोमस :। पाम---आदिभ्य : न : =पामन :। पिच्च---आदिभ्य : इलच् =पिच्छिल :। पिच्छवान्।

101.प्रज्ञा---श्रद्धा---अर्चाभ्य : ण : =प्राज्ञ :। श्राद्ध :। आर्च :।

102.तप : सहस्राभ्यां विनीनी =विनिन्य : इकार :। नकार परित्राण---अर्थ :। तप्स्वी। सहस्री।

103.अण् च =तापस :। साहस्र :।

104.सिकता---शर्कराभ्यां च =सैकत : घट :। शार्कर :।

105.देशे लुप्---इलचौ च =चात् मतुप्। अण् च। सिकता :। सिकतिल :। सिकतावान्। सैकत :।

106.दन्ते उन्नते उरच् =दन्तुर :।

107.ऊष---सुषि---मुष्क--मधो : र : =ऊषर :। सुषिर :। मुष्क : =अण्ड :। मुष्कर :। मधुर :।

108.द्यु---द्रुभ्यां म : =द्युम :। द्रुम :।

109.कॆशात् व : अन्यतरस्याम् =केशव :। कॆशी। केशिक :। केशवान्। अन्येभ्य : अपि दृश्यते।

मणीव : नाग---विशेष :। हिरण्यव : निधि---विशेष :।

110.गाण्डी---अजगात् संज्ञायाम् =गाण्डीवम् अर्जुनस्य धनु :। अजगवं शिवस्य धनु :।

111.काण्ड---अण्डात् ईरन्---ईरचौ =काण्डीर :। आण्डीर :।

112.रज :---कृषी---आसुती---परिषद : वलच् =रजस्वला स्त्री। कृषीवल :। आसुति =अभिषव :।आसुतिवल : शौण्डिक :। परिषद्वल :।

113.दन्त---शिखात् वलच् =दन्तावल :हस्ती। शिखावल : केकी।    

114.जोत्स्ना---तमिस्रा---शृङ्गिण---ऊर्जस्विन्---ऊर्जस्वल---गोमिन्---मलिन---मलीमसा : =एते मत्वार्थे निपात्यन्ते।

115.अत : इनि---ठनौ =दण्डी। दण्डिक :।

116.व्रीहि---आदिभ्य : च =व्रीही। व्रीहिक :।

117.तुन्द---आदिभ्य : इलच् च =तुन्दिल : । तुन्दी। तुन्दिक :। तुन्दवान्।

118.एक---गो---पूर्वात् ठञ् नित्यम् =ऐकशतिक :। गौशतिक :।

119.शत---सस्र---अन्तात् च नित्यम् =नैष्कशतिक :। नैष्कसहस्रिक :।

120.रूपात् आहत---प्रशंसयो : यप् =आहतं रूप्यम्। अस्य अस्ति इति रूप्य : कार्षापण :। प्रशस्तं रूप्यम्। अस्य अस्ति इति रूप्य : गौ :।

121.अस्---माया---मेधा---स्रज : विनि : =अस् इति अनेन असन्तं विवक्षितम्। असन्त, माया, मेधा, स्रज् एभ्य : विनि प्रत्यय : स्यात् इति अर्थ :। यशस्वी, यशस्वान्। मायावी। व्रीहि---आदि पाठात् इनि---ठनौ। मायी। मायिक :। मेधावी। स्रग्वी।

122.बहुलं छन्दसि =मत्वर्थे विनि : स्यात्। महिष्ठम्। उभयाविनम्। शुनमष्टाव्यचरत्। रथीत्। सुमङ्गलीरियं वधू :। मघवानभीमहे।

123.ऊर्णाया युस् =ऊर्णायु :। अत्र छन्दसि इति केचित् अनुवर्तयन्ति।

124.वाच > ग्मिनि : =वाग्मी।

125.आलच्---आटचौ बहु---भाषिणि =कुत्सित : इति वक्तव्यम्(वररुचि :)। वाचाल :। वाचाट :।

126.स्वामिन् ऐश्वर्ये =स्वामी।

127.अर्श : आदिभ्य : अच् =अर्शस :। अर्श : =गुद---रोग---विशेष :। अर्शांसि अस्य अस्ति इति

अर्शस :।

128.द्वन्द्व---उपताप---गर्ह्यान् प्राणिस्थात् इनि : =कटक---वलयिनी। कुष्ठी। ककुदाववर्ती। काकतालुकी।

129.वात---अतीसराभ्यां कुक् च =चात् इनि :। वातकी। अतिसारकी।

130.वयसि पूरणात् =पञ्चमी उष्ट्र :। वयसि किम् ? पञ्चमवान् ग्राम :।

131.सुख---आदिभ्य : च= सुखी।

132.धर्म---शील---वर्ण---अन्तात् च =ब्राह्मण---धर्मी। ब्राह्मण---शीली। ब्राह्मण---वर्णी।

133.हस्तात् जातौ =हस्ती। हस्तौ किम् ? हस्तवान् पुरुष :।

134.वर्णात् ब्रह्मचारिणि =वर्णी ब्रह्मचारी।

135.पुष्कर---आदिभ्य : देशे =पुश्करिणी। पद्मिनी। देशे किम् ? पुष्करवान् करी।

136.बल---आदिभ्य : मतुप् अन्यतरस्याम् =बली। उत्साहवान्। उत्साही।

137.संज्ञायां मन्---माभ्याम् =मन् अन्तात्, मा अन्तात् च इनि : मात्वर्थे =प्रथमिनी। दामिनी। होमिनी। सोमिनी। संज्ञायां किम् ? =सोमवान्।

138.कम्---शम्भ्यां व---भ---युस्---ति---तु---त---यस : =कम् =उदकम्, सुखम्। कंव :, कंभ :, कंयु :, कंति :, कंति :, कंतु :, कंत :, कंय : एवम् एव शं व : इति आदि।

139.तुन्दि---बलि---वटे : भ : =तुन्दिभ :। बलिभ :। वटिभ :।वृद्धा नाभि : तुन्दि :। "मूर्ध्नि उपधेय : अयम्" इति माधव :।

140.अहम्---शुभम : युस् =अहंयु :। शुभंयु :।

exrtas =अङ्गात् कल्याणे =अङ्गना। लक्ष्म्या : अच्(अत्) च =लक्ष्मन :। हिम्या : =पर्वता :। गुण्या : =ब्राह्मना :। खं च किं च =कौ। अहम् च किम् च = कौ।

            इति पञ्चम---अध्यायस्य द्वितीय---पाद : समाप्त :।      Pro.Total. =2014 + 140 =2154.

 

                                    श्री पाणिनि--- हृदयम् पञ्चम : अध्याय : तृतीय : पाद :।

 

1.प्राक् दिश : विभक्ति : =दिक् शब्देभ्य : इति अत : प्राक् वक्ष्यमाणा : प्रत्यया : विभक्ति---संज्ञा :

स्यु :। अथ स्वार्थिका : प्रत्यया : समर्थानाम् इति प्रथ्मात् इति च निवृत्तम्।

2.किम्---सर्वनाम---बहुभ्य : अद्वय---आदिभ्य : =किम : सर्वनाम्न : बहुशब्दात् च इति (अद्वय---आदिभ्य :) प्राक्---दिश : अधिक्रियते।

3.इदम : इश् =प्राक्---दिशीये परे।

4.एत---इतौ र---थो : =इदम शब्दस्य एत इत इति आदेशौ स्त : रेफ---आदौ थकार---आदौ च प्राक्---दिशीये परे। इश : अपवाद :।

5.एतद : अन् =एतद : अन् इति।

6.सर्वस्य स : अन्तरस्यां दि =प्राक्---दिशीये दकार्---आदौ प्रत्यये परे सर्वस्य स : वा स्यात्।

7.पञ्चम्या : तसिल् =पञ्चमी---अन्तेभ्य : किम्---आदिभ्य : तसिल् स्यात्

8.तसे :  च = किं---सर्वनाम---बहुभ्य : तसे : तसिल् स्यात्। स्वर्---अर्थं विभक्ति---अर्थं च वचनम्।

9.परि---अभिभ्यां च =आभ्यां तसिल् स्यात्। परित :। सर्वत :। अभित :। अभित :।

10.सप्तम्या : त्रल् =कुत्र। यत्र। तत्र। बहुत्र।

11.इदम :  ह: =इह।(त्रल् अपवाद :।

12.किम  अत् =किम : अत् स्यात्। क्वाति। So किम् =अत् =क्व। This सूत्र has reference to 105th सूत्र of 2nd पाद of 7th अध्याय।

13.वा ह च छन्दसि =कुह : स्थ :। कुह जग्मथु :।

14..इतराभ्य : अपि दृश्यन्ते =पञ्चमी, सप्तमीतर विभक्ति---अन्तात् अपि तसिल् आदय : दृश्यन्ते दृषि---ग्रहणात् भवत्---आदि योग : एव । स भवान्। ततोभवान्। तत्रभवान्। तं भवन्तम्। एवं

दीर्घायु :। आयुष्मान्। देवानां प्रिय :।

15.सर्व---एक---अन्य---किम्---यत्---तद : काले दा =सप्तमी---अन्तेभ्य : काल---अर्थेभ्य : स्वार्थे दा स्यात्। सर्वदा। एकदा। कदा। तदा।

16.इदम : र्हिल् =अस्मिन् काले =एतर्हि। काले किम् ? इह देशे।

17.अधुना =इदम : सप्तमी---अन्तात् काल---वाचिन : स्वार्थे अधुना प्रत्यय : स्यात्। इश् यस्य इति लोप : अधुना।

18.दानीं च =इदानीम्।

19.तद : दा च =तदानीम्।

20.तयो : दा---र्हिलौच छन्दसि =इदा हि व उपस्तुतिम्।

21.अनद्यतने र्हिल् अन्यतरस्याम् =कर्हि । कदा। यर्हि। यदा। तर्हि। तदा। एतस्मिन् काले एतर्हि।

22.सद्य :, परुत्, परार्यैषम :, परेद्य, व्यद्य, पूर्वेद्यु :, अन्येद्यु :, अन्यतरेद्यु :, इतरेद्यु :, अपरेद्यु :, अधरेद्यु :, उभयेद्यु ;, उत्तरेद्यु : = एते निपात्यन्ते। समाने अहनि =सद्य :। परुत् =प्वस्मिन् वत्सरे। परारि =पूर्वतरे वत्सरे। ऐषम :=परेद्यवि =परस्मिन् अहनि। अद्य =अस्मिन् अहनि। पूर्वेद्यु : पूर्वस्मिन् अहनि। अन्येद्यु : =अन्येस्मिन् अहनि। उभयेद्यु : =उभयो : अन्हो :

23.प्रकार---वचने थाल् =यथा। तथा।

24.इदम : स्थमु : = इत्थम्।

25.किम : च =कथम् 

26.था हेतौ च छन्दसि =किम : था स्यात् हेतौ प्रकारे च । कथा ग्रामं न पृच्छसि। कथा दाशेमा।

27.दिक्---शब्देभ्य : सप्तमी---पञ्चमी---प्रथमाभ्य : दिक्---देश---कालेशु : अस्ताति : =सप्तमी---

अन्तेभ्य : दिशि रूपेभ्य : दिक्---देश---काल---वृत्तिभ्य : स्वार्ते अस्ताति : प्रत्यय : स्यात्।

28.दक्षिण---उत्तराभ्याम् अतसुच् =अस्ताते : अपवाद :। दक्षिणत :। उत्तरत :।

29.विभाषा पर---अवराभ्याम् =परत । अवरत :। परस्तात्।अवरस्तात्।

30.अञ्चे : लुक् =प्राच्यां प्राच्या : प्राची वा। दिक् प्राक् उदक्। एवं देशे काले च।

31.उपरि उपरिष्टात् =अस्ताते : विषये ऊर्ध्व---शब्दस्य उप---आदेश : रिल् रिष्ट तिलौ च प्रत्ययौ। उपरि उपरिष्टात् वा वसति आगत : रम्णीयं वा।

32.पश्चात् =अपरस्य पश्च भाव : आति : च प्रत्यय : अस्ताते : विषये।

33.पश्च पश्चा च चन्दसि =पश्च स : नो ते पश्चा।

34.उत्तर---अधर---दक्षिणात् आति : =उत्तरात्। अधरात्। दक्षिणात्।

35.एनप् अन्यतरस्याम् अदूरे अपञ्चम्या : =उत्तर---आदिभ्य : एनप् वा स्यात्। अवधि, अवधिमतो : सामीप्ये च पञ्चमी---अन्तं विना। उत्तरेण, अधरेण। दक्षिणेन पूर्वेण ग्रामं च अपरेण ग्रामम्|

36.दक्षिणात् आच् च =दक्षिणा वसति। अपञ्चम्या : इति एव।

37.आहि च दूरे =द्दक्षिणात् दूरे आहि स्यात् चात् आच्। दक्षिणाहि। दक्षिणा।

38.उत्तरात् च =उत्तराहि। उत्तरा।

39.पूर्व---अधर---अवरानाम् असि पुर्---अध्---अव् इति आदेशा : स्यु :।

40.अस्ताति च =अस्तातौ परे पूर्व---आदीनाम् पुर्---आदय : स्यु :। पूर्वस्यां पूर्वस्या : पूर्वा वा दिक् पुर :। पुरस्तात्। अध :। अधस्तात्। अव : अवस्तात्।

41.विभाषा अवरस्य =अवस्तात्। अवरस्तात्। एवं काले देसे च।दिष् रूढेभ्य : किम् ? ऐन्द्र्यां वसति। सप्तमी---आदि---अन्तेभ्य : किम् ? =पूर्वम् ग्रामम् गत ;। दिक्---आदि---वृत्तिभ्य : किम् ? पूर्वस्मिन् गुरौ वसति। अस्ताति च ज्ञापकात् असि : अस्तातिं न बाधते।

42.संख्याया विधार्ते धा =क्रिया प्रकार---अर्थे वर्तमानात् संख्या शब्दात् स्वार्थे धा स्यात्। चतुर्धा। पञ्चधा। विधा विधौ प्रकारे च इति अमर :।

43.अधिकरण विचाले च =द्रव्यस्य संख्या---अन्तरे अपादाने संख्याया धा स्यात्। एकं राशिं पञ्चधा कुरु। विचाल : विचालनं संख्या--अन्तर---अपादानम्।

44.एकात् ध : ध्यमुञ् अन्यतरस्याम् =ऐकध्यम्। एकधा।

45.द्वि---त्र्यो : च धमुञ् =द्वैधम्। द्विधा। त्रैधम्। त्रिधा।

46.एधात् च =द्वेधा। त्रेधा।

47.याप्ये पाशप् =कुत्सित : भिषक् =भिषक्पाश :। याप्य = कुत्सित :। निकृष्ट---प्रतिकृष्ट---अर्वरेफ---याप्यावम---अधमा : इति अमर :।

48.पूरणात् भागे तीयादन् =द्वितीय :। तृतीय :। " द्वैतीयक : त्रैतीयक : ईकक् =वररुचि :।

49.प्राक् एकादशभ्य : छन्दसि =पूरण---प्रत्यय---अन्तात् भागे अन् =चतुर्थ :। पञ्चम :।

50.षष्ठ---अष्टमाभ्यां ञ च =चात् अन्। षाष्ठ :। षष्ठ :। आष्टम :। अष्टम :।

51.मान---पश्वङ्गयो : कन्---लुक् च =षष्ठ---अष्टम---शब्दाभ्यां क्रमेण कन् लुकौ स्त :। माने पश्वङ्गे च वाच्ये। षष्ठक : भाग : मानं चेत्। अष्टम : भाग : पश्वङ्ग : चेत्।

52.एकात् आकिनिच्च असहये =चात् कन्---लुकौ च। एकाकी। एक :। एकक :।

53.भूत---पूर्वे चरट् =आढ्य : हूतपूर्व : =आढ्यचर :।

54.षष्ठ्या रूप्य च =चात् चरट् च। षष्ठी---अन्तात् भूतपूर्वे अर्थे रूप्य :। कृष्णस्य भूतपूर्व : गौ : =कृष्णचर :। कृष्णरूप्य :। तसिल् आदिषु रूप्यस्य अपरिगणितत्वात् न पुंवत्। शुभ्राया भूतपूर्व : शुभ्रारूप्य :।

55.अतिशयने तमप्---इष्ठनौ =अतिशय---विशिष्ट---अर्थ---वृत्ते : स्वार्थे एतौ स्त :। अयम् एषाम् अतिशयेन आढ्य : आध्यतम :। लघुतम :। लघिष्ठ :।

56.तिङ : च =तिङन्तात् अतिशये द्योत्ये तमप् स्यात्। विजयतेतमाम्।

57.द्विवचन---विभज्य---उपपदे तरप्---ईयसुनौ =द्वयो : एकस्य अतिशये विभक्तव्ये च उपपदे सुप्---तिङन्तात् एतौ स्त :। अयम् अनयो : अतिशयेन लघु :, लघुतर :,  लघीयान्।

58.अज---आदी गुण---वचनात् एव =इष्टात् ईयसुनौ गुण---वचनात् एव स्त :।

59.तु : छन्दसि =तृन्---तृच्----अन्तात् इष्टात् ईयसुनौ स्त :। अतिशयेन कर्ता करिष्ठ :। दोहीयसी

धेनु :। This सूत्र has reference with 154th सूत्र of 4th पाद of 6th अध्याय :। i.e.तुरिष्ठेमेय : स :।

60.प्रशस्य श्र : =अस्य श्र : आदेश : स्यात् अजाद्येव स्रॆष्ठ : श्रेयान्। This सूत्र has refernce with 163rd सूत्र of 4th पाद of 6th अध्याय :।

61.ज्य च =ज्यायान्। This सूत्र has referenc with 160th सूत्र of 4th पाद of 6th अध्याय :।

62.वृद्धस्य च =वृद्धस्य ज्य आदेश : स्यात्। ज्यायान्।

63.अन्तिक---बाढयो : नेद---साधौ =नेदिष्ठ : नेदीयान्। साधिष्ठ : साधीयान्। भृश प्रतिज्ञयो : बाढम् इति अमर :। अतिवेल---भृश---अत्यर्थ---अतिमात्र---उद्गाढ---निर्भरम् इति च।

64.युव---अल्पयो : कन् अन्यतरस्याम् =एतयो : कन् आदेश : स्यात् इष्ठ्--ईयसो :। कनिष्ट :। कनीयान्। पक्षे यविष्ठ :। अल्पिष्ठ :।

65.विन्---मतो : लुक् =विन : मतुप : च लुक् स्यात् इष्ठ---ईयसो :। अतिशयेन स्रग्वी =स्रजिष्ठ :।स्रजीयान्। अतिशयेन त्वग्वान् त्वचिष्ठ :। त्वचीयान्।

66.प्रशंसायां रूपप् =सुबन्तात् तिङन्तात् च। प्रशस्त : पटु : पटुरूप :। प्रशस्तं पचति पचतिरूपम्।

 67.ईषत् असमाप्तौ कल्पप्---देश्य---देशीयर : =ईषत् ऊन : विद्वान् विद्वत्कल्प :। यशस्कल्पम्। यजू:कल्पम्। विद्वद्देश्य :। विद्वद्देशीयर :।

68.विभाषा सुप : बहुच् पुरस्तात्तु =ईषत् असमाप्त विशिष्टे अर्थे सुबन्तात् बहुच् पुरस्तात् स्यात्। ईषत् ऊन : पटु : बहुपटु :। सुप : किम् ? यजतिकल्पम्।

69.प्रकार---वचने जातीयर् प्रकारवति च अयम्। थाल् तु प्रकार---मात्रे। पटुप्रकार : पटुजातीय :। महाभाष्यम् वामन : च have elaborated this point.

70.प्राक् इवात् क : =इवे प्रतिकृतौ इति अत : प्राक् क---अधिकार :।

71.अव्यय---सर्वनाम्नाम् अकच् प्राक् टे : =तिङ : च इति अनुवर्तते।

72.कस्य च द  : =क---अन्त---अव्ययस्य दकर : अन्त---आदेश : स्यात् अकच् च

73.अज्ञाते =कस्य अयम् अश्व : अश्वक :। उच्चकै :। नीचकै :। सर्वकै :।वररुचि : has elaborated this point in detail.

74.कुत्सित : अश्व : =अश्वक :।

75.संज्ञायां कन् =कुत्सिते कन् स्यात् तत्---अन्तेन चेत् संज्ञा गम्यते। शूद्रक :। राधक :। स्वर---अर्थं वचनम्।

76.अनुकम्पायाम् =पुत्रक :। अनुकम्पित : पुत्र : इति अर्थ :।

77.नीतौ च तत्---युक्तात् =साम---दान---आदि : उपाय : नीति :। तस्यां गम्मानायाम् अनुकम्पा---युक्तात् क प्रत्यय : स्यात्। हन्त ते धानका :। गुडका :। एहकि। अद्धकि।पूर्वेण अनुकम्प्यमानात् प्रत्यय :। अनेन तु परम्परा---संबन्धे अपि इति विशेष :।

78.बहु---अच : मनुष्य---नाम्न : ठच् वा =पूर्व---सूत्र---विहये।

79.घन्---इलचौ च =तत्रैव।

80.प्राचाम् उपादे  अडच्---वुचौ च =उप---शब्द---पूर्वात् प्रातिपदिकात् पूर्व---विषये अडच्, वुचौ एतौ

स्त :। चात् यथाप्राप्तम्। प्राचां ग्रहणं पुजा---अर्थम् =अनुकम्पित : उपेन्द्रदत्त : =उपड :। उपक :। उपिय :। उपिल :। उपिक :। उपेन्द्रदत्तक :। षट्---रूपाणि।

81.जाति---नाम्न : कन् =मनुष्य---नाम्न : इति एव। जाति---शब्द : य : मनुष्य---नामधेय : तस्मात् कन् स्यात् अनुकम्पायां नीतौ च। सिंहक :। शरभक :। रासभक :।

82.अजिन---अन्तस्य उत्तर---पद---लोप : च =अनुकम्पित : व्याघ्र---अजिन : =व्याघ्रक :। सिंहक :।

83.ठ---अजात्---ऊर्ध्वं द्वितय---आदय : =अस्मिन् प्रकरणे षष्ठ :अजादि प्रत्यय : च तस्मिन् प्रत्यये परे प्रकृते : द्वितीय---आदय : च ऊर्ध्वं सर्वं लुप्यते। Refer वररुचि : =अनुकम्पित : देवदत्त : देविक :।

84.शेवल---सुपरि---विशाल---वरुण---अर्यम(अर्यमन्)---आदीनां तृतीयात् =एषां मनुष्य---नाम्नां ठाच् आदौ परे तृतीयात् अच : ऊर्ध्वं लोप : स्यात्। पूर्वस्य अपवाद : ।अनुकम्प : शेवलदत्त : =शेवलिक :। शेवलिय :। शेवलिल :। सुपरिक :। विशालिक :। वरुणिक :। अर्यमिक :।

85.अल्पे =अल्पं तैलम् =अल्पकम्।

86.ह्रस्वे =ह्रस्व : वृक्ष : =वृक्षक :।

87.संज्जायां कन् =ह्रस्व हेतुका या संज्ञा तस्यां गम्यमानाया> कन्। पॄर्वस्य अपवाद :। वंशक :। वेणुक :।

88.कुटी---शमी---शुण्डाभ्य : र : =ह्रस्वा कुटी =कुटीर :। शमीर :। शुण्डार :।

89.कुत्वा डुपच् =ह्रस्वा कुतू : कुतुप :। a small oil pot made out of animal skin. कुतू : कृत्तिस्नेहपात्रं ह्रस्वा सा कुतुप : पुमान् इति अमर :।

90.कासू---गोणीभ्यां ष्टरच् =आयुध विशेष : कासू :। ह्रस्वा सा कासूतरी। गोणीतरी। कासु : बुद्धे कुवाच्ये अस्त्रे इति नानार्थरत्नमाला।

91.किंयत्---तदो : निर्धारणे द्वयो : एकस्य डतरच् =अनयो : कतर : वैष्णव :। यतर :। ततर :।

92.वत्स---उक्षा---अश्व---ऋषभेभ्य : च तनुत्वे =तनुत्वम् =न्यूनत्वम्। वत्सतर : =द्वितीयं वय : प्राप्त :। उक्षतर : =तरुण : बलीवर्द : i.e.तृतीय---वय : प्राप्त :। अश्वतर :गर्दभेन अश्वायाम् उत्पादित : अश्वत्व---अपेक्षया न्यूनमेव। ऋषभतर : भार---उद्वहने मन्दशक्तिता प्रवृत्ति---निमित्त---तनुत्वे एव अयम् इति। भाष्ये च एतत् स्पष्टम्।

93.वा बहूनां जाति---परिप्रश्ने =कतम : भवतां कठ :।

94.एकात् च प्राचाम् =अनयो : एकतर : मैत्र :। एषां एकतम।

95.अवक्षेपणे कन् =व्याकरणकेन गर्वित :।

96.इवे प्रतिकृतौ =कन् स्यात्। अश्व इव प्रतिकृति : =अश्वक :।

97.संज्ञायां च =संज्ञायाम् अश्वका।

98.लुप् मनुष्ये =संज्ञायां विहितस्य कन : लुप् स्यात् मनुष्ये वाच्ये। चञ्चा तृणमय : पुमान्। चञ्चेव मनुष्य चञ्चा। वर्ध्रिका।

99.जीविक---अर्थे च अपण्ये =जीविकार्थं यत् अविक्रीयमाणं तस्मिन् वाच्ये कन : लुप् स्यात्।

वासुदेव :। शिव :। अपण्ये किम् ? हस्तिकान् विक्रीणीते।

100.देवपथ---आदिभ्य : च =कन : लुप् स्यात्। देवपथ :। हंसपथ :। आकृति---गण : अयम्।

101.बस्ते : ढञ् =इव इति अनुवर्तते एव। प्रतिकृतौ इति निवृत्तम्। बस्ति : इव बास्तेयम्। बास्तेयी।

बस्ति : नाभे : अध : द्वयो : इति अमर :।

102.शिलाया ढ : =शिलेयम्। योग---विभागात् ढञ् अपि इति एके।

103.शाखा---आदिभ्य : य : =शाखा इव शाख्य :। मुख्य :। जघन्य :। अग्र्य :। शरण्य :।

104.द्रव्यं च भव्ये =द्रव्यम् अयं ब्राह्मण :।

105.कुश---अग्रात् छ : =कुश---अग्रम् इव कुशाग्रीय---बुद्धि :।

106.समासात् च तत्---विषयात् =इव अर्थ---विषयात् समासात् च : स्यात्। काकतालीय : देवदत्तस्य वध :।

107.शर्करा---आदिभ्य : अण् =शर्करा इव शार्करम्।

108.अङ्गुली---आदिभ्य : ष्ठक् =अङ्गुली इव आङ्गुलिक :।

109.एक---शालाया : ठच् अन्यतरस्याम् =एक---शाला इव एकशालिक :। ऐकसालिक :।

110.कर्क---लोहितात् ईकक् =कर्क : शुक्ल : अव : स : इव कार्कीक :। लौहितीक : स्फटिक :।

111.प्रत्न---पूर्व---विश्व---इमात् थाल् छन्दसि =इव अर्थे प्रत्नथा। पूर्वथा। विश्वथा। इमथा। refer 25th सूत्र of 25th सूत्र of 4th पाद of this अध्याय :।

112.पूगात् ञ्य : अग्रामणी---पूर्वात् =इव अर्थ निवृत्त :। नानाजातीया : अनियत---वृत्तय : अर्थकाम प्रधाना : पूगा :। तत् वाचकात् स्वार्थे ञ्य : स्यात्। व्रात :। कापोतपाक्य :। फञ् =कौञ्जायन्य :। ब्राध्नायन्य :।लौहितध्वज्य :।

113.व्रात च्फञ : अस्त्रियाम् =व्राते कापोतपाक्य :।कौञ्जायन्य :।ब्राध्नायन्य :।

114.आयुध---जीवि---संघात् ञ्यङ् बाहीकेषु अब्राह्मण---राजन्यात् =बाहीकेषु ये आयुध---जीवि---

संघ :  तत्---वाचिन : स्वार्थे ञ्यट्। क्षौद्रक्य :। मालव्य :। टित्वात् ङीप्। षौद्रकी। आयुध इति किम् ? मल्ला :। संघ इति किम् ? सम्राट्। बाहीकेषु किम् ? शबरा :। अब्राह्मण इति किम् ? गोपालका :। ब्राह्मणे तत्---विशेष---ग्रहणम्। राजन्ये स्वरूप---ग्रहणम्।

115.वृकाट्टेण्यण् =आयुध===जीवि---संघा---वाचकात् स्वार्थे वार्केण्य :।

116.दामन्यादि त्रिगर्त षष्टात् छ : =दामन्य---आदिभ्य : त्रिगर्त---षष्ठेभ्य : च आयुध---जीवि---संघ---वाचिभ्य : स्वार्थे छ : स्यात्। त्रिगर्त : षष्ठ : वर्ग : येषां ते त्रिगर्त---षष्ठा :। आहु : त्रिगर्त---षष्ठान् तु कौण्डउपरथ दाण्डकी। कौष्टिइ : जालमानि : च ब्राह्म---गुप्त : अथ जालकि :।।दामनीय :। दामनीयौ। दामनय :। औलपि =औलपीय :। त्रिगर्त---कौण्डोपरथीय :। दाण्डकीय :।

117.पर्श्वादि---यैधेय---आदिभ्य : अण् =पार्श्व :। यौधेय :।

118.अभिजित्---विदभृत्---शालावत्---शिखावत्---शमीवत्---ऊर्णवत्---श्रुमत् अण : यञ्=आभिजित्य :। वैदभृत्य :।. शालावत्य :। शैखावत्य :। शामीवत्य :। और्णवत्य :। श्रौमत्य :। अपत्य---अण्---अन्तेभ्य : एव अयं यञ्। तेन आभिजित : मुहूर्त : इति आदौ न यञ् इति भाष्ये स्पष्टम्।

119.ञ्य---आदय : तत्---राजा : =पूगात् ञ्य : इति आरभ्य उक्ता : एतत् संज्ञा : स्यु :। तेन स्त्रियां बहुषु लुक्। लोहितध्वजा :। कौञ्जायना :। कपोतपाका :।

 

। इति पञ्चम---अध्यायस्य तृतीय : पाद : समाप्त :।          Pro.Total =2154 + 119 =2273.

 

                                                                अथ चतुर्थ : पाद :।

 

1.पाद---शतस्य संख्या---आदे : वीप्सायां वुन् लोप : च =लोप---वचनम् अनैमित्तिक---अर्थम् अत : न स्थानिवत्। वुन्---अन्तं स्त्रियाम् एव। द्वौ द्वौ पादौ ददाति =द्विपदिकाम्। द्विशतिकाम्।

2.दण्ड---व्यवसर्गयो : च =अवीप्सा---अर्थम् इदम्। व्यवसृजति =ददाति। द्वौ पादौ दण्डित : =द्विपदिकाम्।

3.स्थूल---आदिभ्य : प्रकार---वचने कन् =स्थूलक : अणुक :। वररुचि : includes चञ्चत्क :। andबृहत्क :। सुरा---वर्ण : अहि : =सुरक :।

4.अनत्यन्त गतौ क्तात् =छिन्नकम्। भिन्नकम्। अभिन्नकम्।

5.न सामि---वचने =सामिकृतम्। अर्धकृतम्।

6.बृहत्या आच्छादने =कन् स्यात्। द्वौ प्रावार---उत्तर संगौ समौ बृहतिका कथा। आच्छादने किम् ? बृहती छन्द :।

7.अषडक्ष---आशितंग्वलं---कर्म---अलं---पुरुष अधि---उत्तरपदात् ख : =अषडक्षीण : मन्त्र :। द्वाभ्याम् एव कृत : इति अर्थ :। आशिता गाव : अस्मिन् इति आशितङ्गवीनम् =अरण्यम्। अल्ंकर्मीण :। अलंपुरुषिण :। ईश्वर---अधीनम्।

8.विभाषा अञ्चे : अदिक् स्त्रियाम् =प्राचीनम्। अदिक् स्त्रियां किम् ? प्राची दिक्। दिक्---ग्रहणं किम् ?  प्राचीना ब्राह्मणी। स्त्री---ग्रहणं किम् ? प्राचीनं ग्रामात् आम्रा :।

9.जाती---अन्तात् च बन्धुनि =ब्राह्मण---जातीय :। बन्धुनि किम् ? ब्राह्मणा जाति---शोभना।

10.स्थाना---अन्तात् विभाषा सस्थानेन इति चेत् =पितृ---स्थानीय :। पितृ---स्थान :। सस्थानेन इति किम् ? गो:स्थानम्।

11.किम्---एत्---तिङ्---अव्यय---घात्---आम्वत्---द्रव्य-प्रकर्षे =किम् एतन्तात् तिङ : अव्ययात् च य : घ : तत्---अन्तात् आम् स्यात् न तु द्रव्य---प्रकर्षे। किंतमाम्। प्राह्णेतमाम्। पचतितमाम्। उच्चै:तमाम्। द्रव्य---प्रकर्षे उच्चै :तम : तरु :।

12.अमु च छन्दसि =किम्--एत्--तिङ्--अव्ययात् एव। प्र तं नयप्रतरम्।

13.अनुगादिन : ठक् =अनुगदति इति अनुगादी। स : एव =अनुगादिक :।

14.णच : स्त्रियाम् अञ् =For words of masculine derived from णच् स्त्रियां अञ् + टाप् or ङीप् or ङीष् स्यात्। 

15.अण् इनुण : =For words derived from इनुण् स्त्रियाम्म् अण् + टाप् स्यात्।

16.विसारिण : मत्स्ये =अण् स्यात्। वैसारिण :।मत्स्य इति किम् ? विसारी देवदत्त :।

17.संख्याया : क्रिया--अभ्यावृत्ति--गणने कृत्वसुच् = अभाय्वृत्ति : जन्म। क्रिया--जन्म--गणन--वृत्ते : संख्या--शब्दात् स्वार्थे कृत्वसुच् स्यात्। पञ्चकृत्व : भुङ्क्ते। संख्याया : किम् ? भूरिवारान् भुङ्क्ते।

18.द्वि--त्रि--चतुर्भ्य : सुच् =कृत्वसुच : अपवाद :। द्वि :भुङ्क्ते। त्रि :भुङ्क्ते। चतु : भुङ्क्ते। रात् सस्य इति सकार लोप :सुचि : चकार : इत्। उकार : उच्चारण--अर्थ :।

19.एकस्य सकृत् च = सकृत्भुङ्क्ते। चात् सुच्। संयोग---अन्तस्य सुच : लोप :। न तु हल्ङ्याप् इति। अभत्सीत् इति अत्र चिच : सुच : अपि तत्---अयोगात्।

20.विभाषा बहो : धा अविप्रकृष्ट---काले अविप्रकृष्ट : आसन्न :। बहुधा दिवसस्य भुङ्क्ते। आसन्नकाले किम् ? बहुकृत्वा मासस्य भुङ्क्ते।

21.तत्--प्रकृत--वचने मयट् =प्राचुर्येण प्रस्तुतं प्रकृतं,  तस्य वचनं प्रतिपादनम्। भावे अधिकरणे ल्युट्। आद्ये प्रकृतम् अन्नम् अन्नमयम्। अपूपमयम्। यवागूमयी। द्वितीये अन्नमय : यज्ञ :। अपूपमयं पर्व।

22.समूहवत् च बहुषु =सामूहिका : प्रत्यया : अतिदिश्यन्ते। चात् मयट्। मोदका : प्रकृता : मौदकिकम्। मोदकमयम्। द्वितीये अर्थे मौदकिक : यज्ञ :। मोदकमयम्।

23.अनन्त--आवसथ--इतिह--भेषजात् ञ्य : =अनन्त एव आनन्त्यम्। आवसथ एव आवसथ्यम्। इतिह इति निपात---समुदाय :। ऐतिह्यम्। भेषजम् एव भैषज्यम्।

24.देवता--अन्तात् --तादर्थ्ये यत् =अग्निदेवतायै इदम् =अग्निदेवत्यम्। पितृदेवत्यम्।

25.पाद--अर्घाभ्यां च =पाद---अर्थम् उदकं पाद्यम्। अर्घ्यम्। न्वस्य नू आदेश : त्नप्---तनप्---खा : च  वक्तव्य : इति वररुचि :। नूत्नम्। नूतनम्। नवीनम्। न : च पुराणे प्रात्। पुराण---अर्थे वर्तमानात् प्र---शब्दात् न : वक्तव्य : चात् पूर्व्---उक्ता :। प्रणम्। प्रत्नम्। प्रतनम्। प्रीणम्। Refer 111th सूत्र for the word प्रत्नम्। भाग---रूप---मामेभ्य : धेय :इति वररुचि : =भागधेयम्। रूपधेयम्। नामधेयम्:। आग्नीध्र---साधारणात् अञ् इति वररुचि : =आग्नीध्रम्। साधारणम्। स्त्रियां ङीप्। आग्नीध्री। साधारणी।

26.अतिथे ञ्य : =आतिथ्यम्।

27.देवतात् तल् =देव : एव देवता।

28.अवे : क : =अविक :। अयम् अपि केवलस्वार्थिक :।अवय : शैल---मेष---अर्का : इति अमर :।

29.याव---आदिभ्य : कन् =यवामयम् याव : ओदन---आदि : स : एव  यावक :। अलक्तक---वृक्ष : एव याव : स : एव यावक :। याव : अलक्त : द्रुम---आलय : इति अमर :। मणिक :।

30.लोहितात् मणौ =लोहित : एव मणि : लोहितक :।

31.वर्णे च अनित्ये =लोहितक : कोपेन।

32.रक्ते =लाक्ष---आदिना रक्ते य : य : लोहित---शब्द : तस्मात् कन् स्यात्। लिङ्ग---बाधनं वा इति एव। लोहितिका, लोहनिका शाटी।

33.कालात् च =वर्णे च अनित्ये रक्ते इति अनुवर्तते। कालकं मुखं वैलक्ष्येण। काल्क : फट :। कालक : शाटी।

34.विनय आदिभ्य : ठक् =विनय : एव वैनयिक :। सामयिक :।

35.वाच : व्याहृत---अर्थायाम् =संदिष्ट---अर्थायां वाचि विद्यमानात् वाक् शब्दात् स्वार्थे ठक् स्यात्। संदेश---वाक् वाचिकं स्यात्।

36.तत्---युक्तात् कर्मण : अण् =क्कर्म एव =कार्मण्यम्। वाचिकं श्रुत्वा क्रियमाणं कर्म इति अर्थ :।

37.ओषधे : अजातौ =स्वार्थे अण्। औषधं पिबति। अजातौ किम् ? औषधय : क्षेत्रे रूढा :।

38.प्रज्ञ---आदिभ्य : च =प्रज्ञ : एव प्राज्ञ :।

39.मृद : तिकन् =मृत् एव मृत्तिका।

40.सस्नौ प्रशंसायाम् =रूपय : अपवाद :। प्रशस्ता मृत्सा मृत्स्ना।

41.वृक---ज्येष्ठाभ्यां तिल्तालैश्चन्दसि =यो नो दुरेवो वृकति :। ज्येष्ठतातिं बर्हिषदम्। (स्वार्थे|)

42.बहु---अल्प---अर्थात् शस्---कारात् अन्यतरस्याम् =बहूनि ददाति बहुश :। अल्पश :। "बहु---अल्प---अर्थात् मङ्गल---अमङ्गलवचनम् " इति वररुचि :।न इह बहूनि ददाति अनिष्टेषु, अल्पं ददाति अभ्युदयिकेषु।

43.संख्या---एकवचनात् च वीप्सायाम् =द्वौ द्वौ ददाति द्विश :। माषं माषं माषश :।परिगण---शब्दा वृत्तौ एकार्थ : एव। संख्या---एकवचनात् किम् ? घटं घटं ददाति। वीप्सायां किम् ? द्वौ ददाति। कारकात् इति एव द्वयो : द्वयो: स्वामी।

44.प्रतियोगे पञ्चम्या : तसि : =प्रतिना कर्मप्रवचनीयेन योगे या पज्चमी विहिता तत्---अन्तात्

तसि : स्यात्। प्रद्युम्न : कृष्णत : प्रति। " आदि---आदिभ्य : उपसंख्यानम् " i.e वररुचि : includes the following words. viz..आदौ आदित :। मद्यत :। अन्तत :। पृष्ठत्त :। पार्श्वत :। आकृति---गण : अयम्।  स्वरेण स्वरत :। वर्णत :।(letters)

45.अपादाने च अहीय---रुहो : =अपादाने या पञ्चमी तत्---अन्तात् तसि : स्यात्। ग्रामात् आगच्छति ग्रामत : आगच्छति। अहीय---रुहो : किम् ? स्वर्गात् हीयते। पर्वतात् अवरोहति।

46.अतिग्राह---अव्यथन---क्षेपेषु अकर्तरि तृतीयाया : अकर्तरि तितीया अन्तात् वा तसि : स्यात्। अतिक्रम्य ग्रह : अतिग्रह :। चारित्रेण अतिगृह्यते =चारित्रत : अतिगृह्यते। चारित्रेण अन्यान् अतिक्रम्य वर्तते इति अर्थ :। अव्यथनम् =अचलनम्। वृत्तेन न व्यथते =वृत्तत : न व्यथते। वृत्तेन न चलति इति अर्थ :। क्षेपे =वृत्तेन क्षिप्त : वृत्तत : क्षिप्त :। वृत्तेन निन्दित : इति अर्थ :। अकर्तरि किम् ? देवदत्तेन क्षिप्त :।

47.हीयमान---पापयोगात् च =वृत्तेन हीयते वृत्तत : =हीयते।

48.षष्ठ्या व्याश्रये =देवा : अर्जुनत : अभवत्। आदित्या : कर्णत : अभवन्। अर्जुनस्य कर्णस्य पक्षे इति अर्थ :। व्याश्रय : =नाना---पक्ष---समाश्रयण :। व्याश्रये किम् ? वृक्षस्य शाखा।

49.रोगात् च अपनयने =रोग---वाचिन : षष्ठी---अन्तात् वा तसि : स्यात् चिकित्सायाम्। प्रवाहिकात : कुरु। प्रतीकारम् अस्या : कुरु इति अर्थ :। अपनयने किम् ? व्रवाइकाया : प्रकोपनं करिति। प्रवाहिका =विषूचिका।

50.कृ---भू---अस्ति योगे संपद्य---कर्तरि च्वि : =कृष्णीकरोति। बह्वीभवति। गङ्गीस्यात्।

51.अरु ---मन :---चक्षु :---चेत :---रह :----रजसां लोप : च = लोप : स्यात् च्वि : च। अरूकरोति। उन्मनीस्यात्। उच्चचक्षूकरोति। विचेतीकरोति। विरहीकरोति। विरजीकरोति।

52.विभाषा साति कात्स्न्ये =च्वि विषये साति : वा साकल्ये। च्वि विषये साति : वा साकल्ये। कृत्स्नं शस्त्रम् अग्नि : संपद्यते। अग्निसात्भवति। अग्नीभवति।

53.अभिविधौ संपदा च =संपदा कृभ्वस्ति योगे साति : व स्यात् व्याप्तौ। पक्षे कृभ्वस्तियोगे च्वि :। जलसात् सम्पद्यते जलीभवति लवणम्। We can quote the solution rule of NaCl((Sodium Chloride dissolved in water. The same rule is used by Tolkappiar, a famous grammarian of Tamil language.  एकस्य अव्यक्ते : सर्व---अवयव--अवच्छेदनेन अन्यथाभाव : कार्त्स्न्यम्। बहूनां व्यक्तीनां किंचित् अवयव---अवच्छादनेनान्यथात्वं तु अभिविधि :।

54.तत्---अधीन---वचने =साति : स्यात्। तद्---अधीन---वचने कृभ्वस्ति योगे। राजसात् कर्तो राजसात् संपद्यते। राजा---अधीनम् इति अर्थ :।

55.देये त्रा च =तत्---अधीने देये त्रा स्यात् साति : च कृभ्वस्तियोगे। विप्र---अधीनं देयं करोति। विप्रत्रा संपद्यते। पक्षेण विप्रसात् करोति।

56.देव---मनुष्य---पुरुष---पुरु---मर्त्येभ्य : द्वितीया---सप्तम्यो : बहुलम् =देवत्रा वन्दे रमे वा। बहुल---

उक्ते : अन्यत्र अपि बहुत्रा जीवित : मन :।

57.अव्यक्त---अनुकरणात् द्व्यच्---अवर---अर्धात् अनितौ डाच् =यत्र ध्वनौ अकार---आदय : वर्ण----विशेषा : न व्यज्यन्ते  स : अव्यक्त : ध्वनि :। तस्य अनुकरणम् अव्यक्त---अनुकरणम्। द्व्य्च् अवर न्यूनं न तु ततो न्यूनम्,  "अनेक---अच् " इति यावत्। तादृशम् अर्धं यस्मात् डाच् स्यात्

कृभ्वस्तिभि : योगे। पटपटाकरोति। अव्यक्त---अनुकरणम् किम् ? ईषत्करोति। द्व्यच्---अवर्---अर्धात् किम् ? श्रत्करोति।अवर इति किम् ? घरटघरटाकरोति।

58.कृञ : द्वितीय---तृतीय---शंब---बीजात् कृषौ =द्वितीयाकरोति। तृतीयाकरोति। शमंब शब्द :प्रतिलोमे।  =अनुलोमं कृष्टं क्षेत्रं पुन : प्रतिलोमं कर्षति =शंबाकरोति। बीजेन सह कर्षति बीजाकर्षति।

59.संख्याया : च गुण---अन्ताया : =कृञ : योगे कृषौ डाच् स्यात्। द्विगुणाकरोति।

60.समयात् च यापनायाम् =कृषौ इति निवृत्तम्। समयाकरोति। कालं यापयति। गोदा माधव---ध्यानेन समयाकरोति स्म

61.सपत्र---निष्पत्रात् अतिव्यथने =सपत्राकरोति मृगम्। (क्रौञ्चं निषाद : निष्पत्राकरोति said sage वाल्मीकि :।) अतिव्यथने किम् ? सपत्रं निष्पत्रं वा करोति भूतलम्।

62.निष्कुलात् निष्कोषणे =निष्कुलाकरोति दाडिमम्। निर्गतं कुलम् अन्तर्---अवयवानां समुह : यस्मात् इति बहुव्रीहि : डाच्।

63.सुख---प्रियात् आनुलोम्ये =सुखाकरोति, प्रियाकरोति गुरुम्। नन्दयति इति अर्थ :।

64.दु:खात् प्रातिलोम्ये =दु:खाकरोति स्वामिनम्। पीडयति इति अर्थ :।

65.शूलात् पाके =सूलाकरोति मांसम्। शूलेन पचति इति अर्थ :।

66.सत्यात् अशपथे =सत्याकरोति वणिक् भाण्डम्। क्रेतव्यम् इति तथ्यं करोति इति अर्थ :। शपथे तु ---सत्यं करोति विप्र :।

67.मद्रात् परिवापणे =मद्र शब्द : मङ्गल---अर्थ :। परिवापणं मुण्डनम्। मद्राकरोति। माङ्गल्य---मुण्डनेन संस्करोति इति अर्थ :। भद्राकरोति is included by वररुचि :| अर्थं प्राग्वत्। परिवापणे किम् ? मद्रं करोति। भद्रं करोति।

68.समास---अन्ता : =इति अधिकृत्य।

69.न पूजनात् =पूजन---अर्थात् परेभ्य : समास---अन्ता : न स्यु :। सुराजा। अतिर्स्स्जा।

70.किम् अ: क्षेपे =क्षेपे य : किं शब्द : तत : परं यत् तत्---अन्तात् स्मास---अन्ता : न स्यु :। किंराजा। क्षेपे किम् ? किंराज :।

71.नञ : तत्पुरुषात् =समास ---अन्त : न। अराजा। असखा। तत्पुरुषात् किम् ? अधुरं शकटम्।

72.पथ : विभाषा =नञ् पूर्वात् पथ : वा समास---अन्ता :। अपथम्। अपन्था :।

73.बहुव्रीहौ संख्येये डच् अबहु---गणात् =संक्येये या बहुव्रीहि : स्यात् तस्मात् डच् स्यात्। उपदशा :।

अबहुगणात् किम् ? उपहव :। उपगणा :। अत्र स्वरे विशेष :। वररुचि :  =संक्याया : तत्पुरुषस्य

वाच्य :। निर्गतानि त्रिंशत : निस्त्रिंशानि वर्षाणि चैत्रस्य। निर्गत : त्रिंशत : अङ्गिलिभ्य : निस्त्रिंश : खड्ग :।

74.ऋक्--पू :---अप्---धू : पथाम् आनक्षे =अ अनक्ष :  इति एद :। ऋक्---आदि---अन्तस्य समासस्य अप्रत्यय : अन्त---अवयवस्य स्यात्। अक्षे या धू : तत्---अन्तस्य तु न। अर्धर्च :। अनृच---बह्वृचौ अध्येतरि एव। न इह अनृक्साम। बह्वृक्सूक्तम्। पू : =विष्णुपुरम्। क्लीबं लोकात्। विमल---आपं सर :।

75.अच् प्रति---अनु---अव---पूर्वात् साम---लोम्न : =प्रतिसामम्। अनुसामम्। अवसामम्। प्रतिलोमम्। अनुलोमम्। अवलोमम्।

76.अक्ष्ण : अदर्सनात् = गवां अक्षम् इव =गवाक्ष :।

77.अचतुर----विचतुर----सुचतुर---स्त्रीपुंस---धेन्वनडुह---ऋक्साम---वाह्मनस----अक्षिभ्रुव----दारगव---उर्वष्ठीव---पदष्ठीव---नक्तंदिव---रात्रिंदिव---अहर्दिव---सरजस----नि:श्रेयस---पुरुषायुष---द्व्यायुष---त्र्यायुष---ऋग्यजुष---जातोक्ष---महोक्ष----वृद्धोक्ष---उपशुन---गोष्ठश्व : =एते पञ्चविंशति : निपात्यन्ते।

78.ब्रह्म---हसिभ्यां वर्चस : =ब्रह्मवर्चस :। हस्तिवर्चस :। वररुचि : includes पल्यवर्चसम्। राजवर्चसम्।79.अव---सम्---अन्धेभ्य : तमस : =अवतमसम्। संतमसम्। अन्धतमसम् |

80.श्वस : वसीय : श्रेयस : =वसु शब्द : प्रशस्त---वाची तत : ईयसुनि वसीय :। श्वोवसीयम्। श्वश्रेयसं ते भूयात्।

81.अनु---अव--तप्तात् रहस : =अनुरहसम्। अवरहसम्। तप्तरहसम्।

82.प्र्ते : उरस : सप्तमीस्थम् =प्रत्युरसम्। विभक्ति---अर्थे अव्ययीभाव :।

83.अनुगवम् आयामे =एतत् निपात्यते। दीर्घत्वे। अनुगवं यानम्। यस्य च आयाम : इति समास :।

84.द्विस्तावा त्रिस्तावा वेदि : =अच् प्रत्यय :। टि लोप : समास : अ अयं निपात्यते। यावती प्रकृतौ वेदि : तत् द्विगुणा त्रिगुणा वा अश्वमेध---आदौ तत्र इदं निपातनम्। वेदि : इति किम् ? द्विस्तावती रज्जु :।

85.उपसर्गात् अध्वन : =प्रगत : अध्वानं प्राध्व : रथ :।

86.तत्पुरुषस्य अङ्गुले : संख्ययादे : =संख्ययादे : अङ्गुली---अन्तस्य तत्पुरुषस्य समास---अन्तस्य अच् स्यात्। द्व्यङ्गुलं दारु। निर्गतम्अंङ्गुलिभ्य  निरङ्गुलम्। Refer अभिज्ञान---शाकुन्तलम् and मुद्रा---राक्षसम्।

87.अह :सर्व---एकदेश---संख्यात---पुण्यात् च रात्रे : =अहोरात्र :। पूर्व---रात्र :। संख्यात---रात्र :। अतिरात्र :(अतिक्रान्त :।

88.अन्होन्ह : एतेब्य : =सर्वाह्ण :। पूर्वाह्ण :।

89.न संख्यादे : समाहारे =समाहारे वर्तमानस्य संख्यादे : अह्न : अह्न---आदेश : न स्यात्। दशाह ::| द्व्यह :। सप्ताह :।

90.उत्तम---एकाभ्यां च =पुण्याह :। एकाह :।

91.राजा---अह : सखिभ्य : ट्च् =परमराज :। पुण्याह :। राजसख :।

92.गो : अतद्धित---लुकि =पञ्चगवधन :।

93.अग्र---आख्यायाम् उरस : =अश्वानाम् उर : इव अश्वोरसम्। मुख्य : इति अर्थ :।

94.अनोश्माय : सरसां जाति---संज्ञयो : =टच् स्यात्। जातौ संज्ञायाम् च। उपानसम्। अमृताश्म :। कालायसम्। मण्डूकसरस्म् इति जाति :। महानसम्। पिण्डाश्म :। लोहितायसम्। जलसरसम्। इति संज्ञा।

95.ग्राम---कौटाभ्यां च तक्ष्ण : =ग्रामस्य तक्षा ग्रामतक्ष :। साधारण : इति अर्थ :। कुट्यां भव :

कौट :। स्वतन्त्र : कौटतक्ष :।

96.अते : शुन : =अतिश्व : वराह :। अतिश्वी सेना। नीच : इति अर्थ :। श्वानम् अतिक्रान्त : वराह :।

97.उपमानात् अप्राणिषु =अप्राण---विषयक---उपमान---वाचिन : शुन : टच् स्यात्। आकर्ष : श्वा इव आक्र्षश्व :। अप्राणिषु किम् ? वानर : श्वा इव वानरश्वा।

98.उत्तर---मृग---पूर्वात् च सक्थ्न : =उत्तरसक्थ :। मृगसक्थम्। पूर्वसक्थम्। फलकम् इव सक्थि फलकसक्थम्।  

99.नाव : द्विगो : =नौ शब्द---अन्तात् द्विगो : टच् स्यात्। न तु तद्धित---लुकि। द्वाभ्यां नाभ्याम्

आगत : द्विनावरूप्य :। अतद्धित---लुकि किम् ? पञ्चभि : नौभि : क्रीत : पञ्चनौ :।

100.अर्धात् च =अर्ध : नाव : टच् स्यात्। नाव : अर्धम् अर्धनावम्। क्लीबत्वम् लोकात्।

101.खार्या : प्राचाम् = द्विगो : अर्धा : च खार्या : टच् स्यात् =द्विखारम्। द्विखारि। अर्धखारम्। अर्धखारि।

102.द्वि---त्रिभ्याम् अञ्जले : =द्व्यञ्जलम्। द्व्यञ्जलि :। अतद्धित---लुकि निति नेव।

103.अनसन्तात् नपुंसकात् छन्दसि =बहुसामं भवति। देवश्छन्दसानि।

104.ब्रह्मण : जानपद---आख्यायाम् =ब्रह्म---अन्तात् तत्पुरुषात् टच् स्यात् समासे।न जानपदत्वम् आख्यायते चेत्। सुराष्ट्रे ब्रह्मा सुराष्ट्र----ब्रह्म :।

105.कु---महद्भ्याम् अन्यतरस्याम् =कुब्रह्म :। कुब्रह्म।

106.द्वन्द्वात् चु---द---ष---ह---अन्तात् समाहारे =च---वर्ग---अन्तात् द, and ह अन्तात् च स्यात् समाहारे। वाक्त्वचम्। शमीदृषदम्। वाक्त्विषम्। छत्रोपानहम्। समाहारे किम् ? प्रावृट्---शरदौ।

107.अव्ययीभावे शर्त्---प्रभृतिभ्य : =शरत्---आदिभ्य : टच् स्यात् समास---अन्त : अव्ययीभावे। उपशारदम्। (refer 108th सूत्र of 4th पाद of 6th अध्याय :।)

108.अन : च =अन् अन्तात् अव्ययीभावात् टच् स्यात्। उपराजम्। अध्यात्मम्। (refer 144th सूत्र of 4th पाद of 6th अध्याय :।

109.नपुंसकात् अन्यतरस्याम् =उपचर्मम्। उपचर्म।

110.नदी---पौर्णमासी---आग्रहायणीभ्य : =उपनदम्। उपनदि। उपपौर्णमासम्। उपपौर्णमासि। उप---आग्रहायणम्। उप---आग्रहायणि।

111.झय : उपसमिधम्। उपसमित्।

112.गिरे : च सेनकस्य =सेनक---ग्रहणं पूजन---अर्थम्। उपगिरम्। उपगिरि।

113.बहुव्रीहौ सक्थि---अक्ष्णो : स्वाङ्गात् षच् =दीर्घ---सक्थ :। जजलजाक्षी। विशालाक्षी। स्वाङ्गात् किम् ? दीर्घसक्थि शकटम्। स्थूलाक्षा वेणु---यष्टि :। अक्ष्ण : अदर्शनात् इति अच्।

114.अङ्गुले : दारुणि =पञ्च---अङ्गुलं दारु।

115.द्वि---त्रिभ्यां च मूर्ध्न : =द्विमूर्ध :। त्रिमूर्ध :।

116.अप् पूरणी----प्रमाणयो : =कल्याणी---पञ्चमा---रात्रय :। स्त्री---प्रमाण : =दक्षिण---द्रविड---तमिऴ्---देश---मधुरा---नगरी।

117.अन्तर्बहिभ्यां च लोम्न : =अन्तर्लोम :। बहिर्लोम :।

118.अञ् नासिकाया : संज्ञायां नसं च अस्थूलात् =द्रुणस :। खरणस :। अश्वनस :। स्थूलात् किम् ? स्थूल---नासिक :। 

119.उपसर्गात् च =उन्नस :। असंज्ञा---अर्थम् इदं वचनम्। refer 28th सूत्र of 4th पाद of 8th अध्याय : = उपसर्गात् अनोत्पर : =तत्---भङ्क्त्वा भाष्यकार : आह " उपसर्गात् बहुलम् "। प्रणस :। "प्र ण आयूंषि तारिषत्"। अनोत्---पर : किम् ? "प्र नो मुञ्चतम्" अत्र ओत् परत्वात् न णत्वम् इति

स्थिति :।  वररुचि : आह वे : ग : वक्तव्य :, ख्य : च। विगता नासिका यस्य विग्र :। विख्य :। कथं तर्हि " विनसा हत---बान्धवा :इति भट्टि :। विगता नासिकया उपल्क्षितम् इति व्याख्येयम्।   

120. सुप्रात---सुश्व----सुदुव----शारिकुक्ष----चतुरश्र--- -एणीपद---अजपद---प्रोष्ठपदा : =एते बहुव्रीहय : अञ् प्रत्यय---अन्ता : निपात्यन्ते। सुप्रात, सुदिव(शोभनं दिवा यस्य इति विग्रह :। अव्ययानां भ---मात्रे टि लोप :। शारि : पक्षि---विशेष :। कुक्षि : कुक्ष : भवति। "अचि यस्य इति च" इति इकार----लोप :।

121.नञ्---दु :---सुभ्य : हलि----सक्थ : अन्यतरस्याम् =अहल :। अहलि :। असक्थ :। असक्थि :। शक्त्यो इति पाठान्तरम्। अशक्त :। अशक्ति :।

122.नित्यम् असिच् प्रजा---मेधयो : =नञ्दुस्स्सुभ्य : एव। अप्रजा :। दुष्प्रजा :। अमेधा :। दुर्मेधा :। सुमेधा :।

123.बहुप्रजा : छन्दसि =बहुप्रजा : निर्ऋतिम् आविवेश। 

124.धर्मात् अनिच् केवलात् =कल्याण---धर्मा :।

125.जंभा सु---हरित---तृण---सोमेभ्य : =जंभे भक्ष्ये दन्ते च। सुजंभा। हरितजंभा। तृणजंभा। सोमजंभा।

126.दक्षिणेर्मा लुब्धयोगे =दक्षिणे ईर्मा यस्य स : मृग :। व्याधेन कृत---व्रण : इति अर्थ :।

127.इच् कर्मव्यतिहारे =कर्मव्यतिहारे यो बहुव्रीहि : तस्मात् इच् स्यात्। केशाकेशि। मुसलामुसलि। मुष्टामुष्टि। Dr.Kandasamy, Sanskrit Professor of Myasore University   includes मुष्टीमुष्टि also.

128.द्विदण्डि---आदिभ्य : च =द्विदण्डी means प्रहरण्म्। द्विमुसलि। द्विहस्ति। उभयाहस्ति।

129.प्र---संभ्यां जानुनो : ज्ञु : =आभ्यां जानुनो : परयो : ज्ञु : स्यात् बहुव्रीहौ। प्रगते जानुनी यस्य स : प्रज्ञु :। संज्ञु :।

130.ऊर्ध्वात् विभाषा =ऊर्ध्वज्ञु :। ऊर्ध्वजानु :।

131.ऊधस : अनङ् =कुण्डोध्नी। कुण्डोध : धेनुकम्। (Refer 25th सूत्र of 1st पाद of 4th अध्याय:।)

132.धनुष : च = शार्ङ्ग---धन्वा।

133.वा संज्ञायाम् =शत---धन्वा। शत---धनु :।

134.जायाया निङ् =जानि :। (Refer 66th सूत्र of 1st पाद of 6th अध्याय :।)

135.गन्धस्य इत् उत् पूति---सु---सुरभिभ्य : =उद्गन्धि :। पूति---गन्धि :। सुगन्धि :।

सुरभि---गन्धि :।

136.अल्प---आख्यायाम् =सूपस्यगन्ध : लेश : यस्मिन् तत् सूप---गन्धि---भोजनम्। घृत---गन्धि।

137.उपमानात् च =पद्म---गन्धि।

138.पादस्य लोप : अहस्ती---आदिभ्य : =हस्ती---आदि---वर्जित्तात् उपमानात् पाद---शब्दस्य लोप : स्यात् बहुव्रीहौ। व्याघ्र---पात्। अहस्ती---आदिभ्य : किम् ? हस्ति---पाद :। कुसूल---पाद :।

139.कुंभ---पदीषु च =कुंभ---पदी। स्त्रियां किम् ? कुंभ---पाद :।

140.संख्या--- सु---पूर्वस्य =द्वि---पात्। सुपात्।

141.वयसि दन्त्स्य दतृ =द्वि---दन्। चतुर्दन्। सुदती। वयसि किम् ? द्वि---दन्त : करी। सुदन्त : नट :।

142.छन्दसि च =उभयतोदत : प्रतिगृह्णाति।

143.स्त्रियां संज्ञायाम् =अयोदती। फालदती। संज्ञायां किम् ? समदन्ती।

144.विभाषा श्याव---अरोकाभ्याम् =श्यावदन्। श्यावदन्त :। श्याव : स्यात् कपिश : धूम्र :।  इति अमर :। अरोका अदीप्ता : अच्छिद्रा वा दन्ता यस्य स : इति विग्रह :। अरोकदन्। अरोकदन्त :।

145.अग्र---अन्त---शुद्ध---शुभ्र---वृष---वराहेभ्य : च =एभ्य : दन्तस्य दतृ वा। कुड्मल---अग्र---दन्।कुड्मल---अग्र---दन्त :।

146.ककुदस्य अवस्थायां लोप : =अजात---ककुत्। पूर्ण---ककुत्। अव्स्थायां किम् ? श्वेत---ककुद :।

147.त्रि---ककुत् पर्वते =त्रि---ककुत् पर्वते।

148.उत्---विभ्यां काकुदस्य =उत्काकुत्। विकाकुत्। काकुत् =तालु।

149.पूर्णात् विभाषा =पूर्ण---काकुत्। पूर्ण---काकुद :।

150.सुहृत्---दुर्हृदौ मित्र---अमित्रयो : =सुहृत् मित्रम्। दुर्ःऋत् अमित्रम्। अन्यत्र सुहृदय :।

151.उर : प्रभृतिभ्य : कप् =व्यूढ---उरस्क :। प्रिय---सर्पिष्क :।

152.इन : स्त्रियाम् =ब्रह्म---दण्डिका नगरी। स्त्रियां किम् ? ब्रह्म---दण्डी।

153.नदी---ऋत : च =नदी, ऋत् अन्त उत्तरपदात् च बहुव्रीहे : कप् स्यात्। (Refer 13rd and 93rd सूत्रs of 4th पाद्s of 7th अध्याय :।) बहु---कर्तृक :।

154.शेषात् विभाषा =महायशस्क :। महायश :।

155.न सज्ञायाम् =विश्वदेव :।

156.ईयस : च =बहु---श्रेयान्। ईयस : बहुव्रीहे : न इति वाच्यम्। बहु---श्रेयसी। बहुव्रीहे : किम् ? अतिश्रेयसि :।

157.वन्दिते भ्रातु : =प्रशस्त---भ्राता। वन्दिते किम् ? मूर्ख---भ्रातृक :।

158.ऋत : छन्दसि =हता माता यस्य हत---माता।

159.नाडी---तन्त्र्यो : स्वाङ्गे =ब्रह्म---नाडी काय :। तन्त्री =धमनी। बहु---तन्त्री ग्रीवा। स्वाग्गे किम् ? बहु---नाडिका स्तंभ :। बहु---तन्त्रीका वीणा।

160.निष्प्रवाणि : च =कप् अभाव : अत्र निपात्यते प्र पूर्वात् वयते : ल्युट्। तन्तु---वाय---शलाका =प्रवाणि :। निर्गता प्रवाणि : अस्य निष्प्रवाणि : समाप्तवत :। नव :।

 

  | इति चतुर्थ : पाद : समाप्त :। । पञ्चम : अध्याय : च समाप्त :। Pro.Total =2273 + 160 =2243.

No comments:

Post a Comment