Sunday, March 9, 2014

Shri Panini Hrudayam-First Adhyaaya


श्री भूतनाथ-सहायम्
श्रीपाणिनिविद्यापीठम्
श्रीपाणिनिहृदयम्
येनाक्षरसमांनायम् अधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नम:
वाक्यकारम् वररुचिं भाष्यकारं पतञ्जलिं । पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॥
धातु-सूत्र-गण-उणादि वाक्यलिङ्गानुशासनम्। आगम-प्रत्यय-आदेशा: उपदेशा: प्रकीर्तिता:
संज्ञा च परिभाषा च विधि: नियम एव च । अतिदेशोऽधिकार: च षड्विधं सूत्रलक्षणम् ॥
श्रीपाणिनिहृदयम्, a sincere commentary done by me, K.Bhoothanathan, with the help of सिद्धान्तकौमुदी and its commentaries.
अ इ उ ण् । ऋ ऌ क् । ऐ ओ ङ् । ऎ औ च् । हयवरट् । लण् ।
ञ म ङ ण न म् । झ भ ञ् । घ ढ ध ष् । ज ब ग ड द श् । ख फ छ
ठ थ च ट त व् । क प य् । श ष स र् । ह ल् । इति माहॆश्वराणि
प्रत्याहार सूत्राणि ॥
Let us analyse each and every letter in tne above प्रत्याहार सूत्राणि । अ=For all languages of the world the first letter is . Then =Sense of humour, happiness and its elliptical shape which represents movements of all planets and their satelites are represented by . Next =कुण्डलिनी शक्ति starting from मूलाधार travelling through ,स्वाधिष्ठान मणिपूरक, अनाव्हत, महेश्वर coming out from mouth and that Sound is .
Then comes ण्. कुण्डलिनी, not stopping at mouth travels upto nose and comes out as ण्. Generally क्, which emanates from throat , is the first consonant in Indian Languages But अष्टाद्ध्यायी. puts ण् is the first consonat due to the above mentioned reason due to कुण्डलिनी travel upto nose. Next comes ऋऌक्। These two letters viz.and represent cardinal vowels. Since the infants are unable to pronounce , is included. Next एओङ् comes. +=. +=. Open your mouth to uter , but without uttering pronounce . Then will appear. Open your mouth to utter , but without uttering pronounce . Then will appear. Next comes ऐऔच् comes. Open your mouth to utter , but without uttering only, pronounce and simultaneously and spontaneously giving importance to , will appear. In the same manner, open your mouth to utter . But without uttering only, pronounce a nd simultaneously and spontaneously giving importance to , wll appear.
From अण् to ऐच् the consonant has to be deleted. The deletion is represented by the technical term इत्। Next हयवरट्.. विसर्ग i.e. :+(to be deleted mentally)=. +=. +=व ऋ+=. Then लण् ऌ+=ल । From हयवरट् to हल् the vowel is to be deleted. We are accustomed क ख ग घ ङ and so on. But अष्टाद्द्यायी fourth letter as first letter. eg.झभञ् । The letters in झल् are arranged according to the rules of set theory and सवर्ण rules.In the above प्रत्याहार सूत्रs, consonants are deleted in the case of vowels and vowel is deleted in the case of विसर्ग and consonants, in addition to the last consonant of each प्रत्याहार सूत्र. Example:-In झभञ्, in and , and the last ञ् are deleted.
अष्टाद्ध्यायी has laid down certai nimplied rule, which should be followed to understand the real and inner meanings of the सूत्रs.
1.delinks the next सूत्र. 2. सूत्र ending withattaches itself with the previous सूत्र.and the next सूत्र starts with a new subject. 3. वा, विभाषा, अन्यतरस्याम् means either or. 4.बहुलम् means that we are allowd to take any meanings of rthe above सूत्र above the word बहुलम्, according to our choice or the necessity of the articular circumstance.5.प्राक् means from that सूत्र upto the सूत्र, प्राक् has stipulated.
Example:- प्राक् रीष्वरात् निपाता: means that from that सूत्र upto अधिरीष्वरे सूत्र, निपाता: are dealt with..
निपाता: means words having natural origin but not obeying grammmatical rules.
I अध्याय---I पाद
1.वृद्धि: आत् ऐच्=वृद्धि letters are आत् i.e ,,and ऊ । and , औ । These ,,,, and are used for सन्धि rules also.
2.अत् एङ् गुण::=गुण letters are अत्--,and and एङ्--and . These , , , , are used for सन्धि rules also.
3.इक: गुणवृद्धी=For इक् letters i.e., , , and, गुण सन्धि and गुण letters are utilised.4 .
4.न धातुलोप: आर्धधातुके=Verbal roots do not have reduction/लोप in आर्धधातुक conjugations. There is no गुण:: or वृद्धि:: in आर्धधातुक conjugations in the case of इक् letters.
5.क्ङिति च=There is no गुण: or वृद्धि: in the case of इक् letters for कित्, गित् and ङित् ।
6.दीधिवेवीटाम्=For the Vedic roots दीधी, वेवी and इट् आगम, there is no गुण: or वृद्धि: in the case of इक् letters.
7.हल: अनन्तर: संयोग:=There is no new letters arising out of the combination of consonants
8.मुखनासिकावचनोऽनुनासिक::=Words orginating fram mouth(face) and nose are called अनुनासिक words. (a) , , . ,= 18 types. (b) .which has no ह्रस्व © एच् or ऐच्=12 types.
9.तुल्यास्यप्रयत्नं सवर्णम्=The letters emanating from different origins of the human body, but having the same effort of the face are called सवर्ण letters. Example:-च् is the सवर्ण of ञ् and श्.
10.न आत् झलौ=अच् with आत् and झल् are not सवर्ण letters.
11.ईत् ऊत् एत् द्विवचनं प्रगृह्यम्=, and when used as द्विवचन become प्रगृह्य(in Vedic language)
Example:-हरी एतौ, विष्णू इमे, गङ्गे अमू etc. etc.
12.अदसो मात्=अस्मात् परौ ईदूतौ प्रगृह्यौ. Example:- अदस् शब्दम्=अमी ईशा:
13.शे=अस्मे इन्द्राबृहस्पती ।
14.निपात एकाच् अनाङ्=एक: अच् निपात: आङ् वर्ज: प्रगृह्य: स्यात् ।
15.ओत्=ओत् अन्तो निपात: प्रग्रुह्य: स्यात् । Example:-अहो ईशा:
16.संबुद्धौ शाकल्यस्य इतौ अनार्षे=ओत् will become प्रगृह्य in the 8th case i.e.संबोधन विभक्ति in लौकिक भाषा according to the sage शाकल्य ।
17.उञ:(न अयं प्रत्याहार:)=उञ: इतौ वा प्राक् उक्तम्=Example=उ इति विति ।
18.ऊँ=उञ इति दीर्घे अनुनासिक: प्रगृह्य: ऊँ इति, अपामादेशो वा स्यात्=ऊँ इति ।
19.ईत् ऊतौ च सप्तम्यर्थे=सप्तयन्यर्थे पर्यवसन् अमी ईत्, ऊत् अन्तं प्रगृह्य: स्यात्=Example:-सोमो गौरी अधिश्रित: मामकी ननु ।(अर्थग्रहणम् किम्=वाप्यामश्व:=वाप्यश्व:
20.दा धा घु अदाप्=The roots दा and धा will get घु संज्ञा except in the case of दाप् and धाप् ।
21.आदि अन्तवत् एकस्मिन्=Sometimes beginning becomes end.
22.तरप्-तमपौ घ:=Words connected with घ संज्ञा(e.g.उत्तर, उत्तम—पित्) are having संज्ञा of numbers
23.बहुगणवतुडति संख्या=बहु, गण, वतु and डति are the symbols of numbers. बहु=Mundy type.गण=Set theory. वतु represents calculation of first to infintyth including probability, statistics and matrics. डति deals with degees of comparison.
24.ष्णान्ता षट्=षान्ता नान्ता च संख्या षट् सज्ञा स्यात् ।
25.डति च=Degrees of comparison are also having six varieties.
26.क्तक्तवतू निष्ठा=निष्ठा means past active and past passive participles.
27.सर्वादीनि सर्वनामानि=सर्वादीनि शब्दस्वरूपाणि सर्वनाम-संज्ञानि स्यु: If आदि word appears, it is understood that there is a list of words beginning with the word just before the word आदि, following the rule laid down by the particular सूत्र । महर्षिपाणिनि: in additon to सूत्र पाठ, has written धातु पाठ dealing with verbal roots, गण पाठ dealing with words of सूत्र like this particular सूत्र ।, वाक्यलिङ्गानुशासनम् dealing with genders of words and उण पाठ dealing with words of usage not adhering to the rules of grammar. The authorship of उण पाठ is also ascribed to महर्षिशाकटायन: । परिभाषा पाठ has also been written by महर्षिपाणिनि: ।महर्ष्पणिनि: has also written परिभाषा पाठ | Example of परिभाषा पाठ=अकृतव्यूहा: खलु पाणिनीया: । अर्धमात्र-लाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणा:
28.विभाषा दिक्समासे बहुव्रीहौ= बहुव्रीहि समास Compound words denoting directions of north,south, west, east, north-east etc.etc.may be common nouns or proper nouns.
29.न बहुव्रीहौ= In the case of बहुव्रीहि समास, सर्वादीनि नामानि do not become proper nouns.
30.तृतीया समासे=3rd case compound words do not become proper nouns.
31.द्वन्द्वे च=There is no सर्वनाम संज्ञा in द्वन्द्व समास also.
32.विभाषा जसि=शीs based upon जसि do get/do not get symbols of जस् in the case of जस् when जस् is related to a verbal meaning.
33.प्रथम-चरम-तय-अल्प-अर्ध-कतिपय-नेमा: =Above rule applies to the words mentioned in this सूत्र । 34.पूर्व-परावर-दक्षिण-उत्तर-अपर-अधराणि व्यवस्थायाम् असंज्ञायाम्=सा जसि वा स्यात्=पूर्वा पूर्वा: । व्यवस्थायाम् किम्=दक्षिणा: (कुशला:) गायका: । असंज्ञायां किम्=उत्तरा: कुरव:
35.स्वम् अज्ञाति-धन-आख्यायाम्=स्व शब्दस्य या प्राप्ता संज्ञा सा जसि वा स्यात् । स्वे स्वा:
36,अन्तर् बहि: योग-उपसंव्यानयो:=बाह्ये परिधानीये च अधै अन्तरे अन्तरा वा शटका:(पुल्लिङ्गप्रत्यया):
अन्तरे अन्तरा वा गृहा: In and out is defined as the space divided by a barrier. Example: For आकाश,
वायु-तेजस्-अप् and पृथ्वी are inner parts in a step by step method. In the same way, आकाश, वायु, तेजस्, अप्, पृथ्वी, मनुष्यशरीर, his प्राण वायु, तेजस् in places like eye, अप्(blood), दहराकाश in the heart, जीवात्मा, कूटात्मा are outer spaces, in a subsequent and step by step manner. More over बहिरङ्गम् अन्तरङ्गे असिद्धम् । अन्तर्बहिश्च तत् सर्वम् व्याप्य नारायण: स्थित: । अन्तर्मुखसमाराद्ध्या बहिर्मुख सुदुर्लभा ।
37.स्वरादि निपातम् अव्ययम्=निपातम् means words by usage which do not have grammatical origin.There is a list of words of निपातम् starting from the word स्वर् ।
38.तद्धितश्च असर्वविभक्ति:=From which सर्व विभक्ति does not originate, that तद्धितान्तम् becomes अव्ययम् ।परिगणनं कर्तव्यम्=पचतिकल्पम्, पचतिरूपम् । तद्धितान्त=Words arrived by adding suffixes to nouns. अव्ययम् =Group of word which are not nouns or verbs. Example=menas 'and '
39.कृत् म्-एच् अन्त:=In the case of कृत् suffixes, suffix ending with and एच्(,,and )
40.क्त्वा-तोसुन्-कसुन:=These suffixes are also अव्ययानि(Indeclinables). Example:-कृत्वा, उदेतो: and विसृप:
41.अव्ययीभाव: =अव्ययीभावसमासा: च अव्ययानि । Example=अधिहरि ।
42.शि=शि denotess सर्वनानस्थानम् ।
43.सुट् अनपुंसकस्य= Here सुट् न आगम: परन्तु प्रत्याहार: i.e.विभक्तिप्रत्याहार:= सु औ जस् etc upto locative plural suffix namely सुप्.=विभक्तिप्रत्ययानि get सर्वनामस्थान-संज्ञा in the case male/female suffixes.
44.न वा इति विभाषा=, वा and विभाषा, (अन्यतरस्याम्) mean thart the सूत्र previous to is delinked.
वा, विभाषा and अन्यतरस्याम् are the words which mean either the privious rule or the subsequent rule may be followed.
45.इक् यण: संप्रसारणम् = For य्, व्, र्, and ल्, the (originating) संप्रसारण letters are , , and ऌ ।
46.आदि-अन्तौ टक्-इतौ=टित् becomes इत् for beginning letters and कित् becomes इत् for last letters.
47.मित् अच: अन्त्यात् पर:-=For letters of vowels, म् gets इत्, if म् is the last letter
48.एच: इक् ह्रस्व-आदेशे=आदिश्यमानेषु ह्रस्वेषु, ,,{and } become for , , and | and haave been put in brackets by the author due to the presence of इक् in this सूत्र ।
49.षष्ठी स्थाने योगा=अनिर्धारित-संबद्ध-षष्ठी विभक्ति has स्थान(प्रसङ्ग)योगम् ।
50.स्थाने अन्तरतम:=In the case of स्थान the last(महाप्राण) letter becomes powerful. Example:-वाक्+हरि:=वाग्घरि: Here seeing the first letter of the next word namely ह्, the last letter of the preivious word namely क् becomes ग्. Seeing this change, ह् becomes घ् । This speciality in the case of सन्धि is explained in प्रातिशाखा, a grammar treatise for pronounciation of Vedic words.
51.: अण् रपर:=ऋ स्थाने य: अण् स: रपर: सन् एव प्रवर्तते । Example=कृष्ण:+ऋद्धि:=कृष्णर्द्धि: (has 30 संज्ञाs.
52.अल: अन्त्यस्य= Word denoting षष्ठी स्थान has last आदेश as अल्(letters of vowels, consonants and विसर्ग)
53.ङित् च= ङित् joins itself to the above rules.
54.आदॆ: परस्य=The first(letter/rule) will be dependent on the subsequent letter/rule.(This rule is the reverse rule of 52nd rule. This is an example of सिंह-वीक्षितम्. अष्टाद्ध्यायी follows three types of style.1.Referring precedent rule.=सिंह-वीक्षितम् as in the case of this सूत्र । The lion has the capacity of turning its head 180 degrees backwards. 2.मण्डूक-प्लुति:=Jumping forward like a frog. Example=52nd rule has antecedent connection with this rule. 3.स्रोतोवाहम्=Rules running without any interruption just like a river flow.
55.अनेकाल्-शित्-सर्वस्य=Words having अनेक अल् i.e.so many letters will have to obey सर्व-आदेश। Example=इदम—इश् ।
56.स्थानिवत् आदेश: अनल्-विधौ=आदेश: स्थानिवत् अस्ति । परन्तु suffixes depending on the अल् group of letters आदेश; न स्थानिवत् । अनल् group of letters may be पित्, ङित्, चित् etc. which denotes स्वरs in Vedas and दीर्घप्रचय as in the case of ळे in अग्निम् ईळे ।
57.अच: परस्मिन् पूर्वविधौ=If vowels dependient on the following letters/rules स्थानिवत् आदेश::appears if there is a previous स्थानिवत् आदेश:
58.न पदान्त-द्विर्वचन-वरेयलोप- स्वरसवर्ण-अनुस्वार-दीर्घज:चर्विधिषु=पदस्य अन्तिम-अवयवे the above 57th rule does not apply in the case of द्विर्वचन, वरेयलोप etc. etc. upto चर् विधिषु । This 58th rule ithe reversal rule of subsequent 66th rule.
59.द्विर्वचने अचि=If अच्(vowel) appears after a word having implied meaning of द्वित्व, there is no अच आदेश if we want the meaning of explicit of द्वित्व ।
60.अदर्शनं लोप:=If words have to yield required meanings, particular and essentials letters do/should appear. Example=In the case of words like दधि and मधु, तुक् आगम does not appear.
61.प्रत्ययस्य लुक्-श्लु-लुप:=अदर्शनम् due to the technical words like लुक्, श्लु, लुप् explains impliedly the significance of their importance.
62.प्रत्यय-लोपे प्रत्यय-लक्षणम्=Eventhough प्रत्यय has लोप, the requiered meaning will be yielded..So
there will be गुण in the place जसि च इति ।
63.न लु-मत-अङ्गस्य=लुक्, श्लु,लुप्=मतम्=Due to the fact that लु=मत, there is the possibility of अङ्ग(prefix) in the case of लुप् letters.
64.अच: अन्त्यादि टि=अचां मध्ये य: अन्त्य: स आदि: यस्य तत् टि संज्ञ: स्यात् । Example=मार्तण्ड:, पतञ्जलि:
65.अल: अन्त्यात् पूर्व उपधा= The letter before the ending letter of all words is called उपधा, since अल्= all letters.i.e.अच् and हल् ।
66.तस्मिन्निति निर्दिष्टे पूर्वस्य=The word/rule having locative case will be dependent on previous word/rule.
67तस्मात् इति उत्तरस्य=The word/rule having ablative case will be dependent on the following word/rule.
68.स्वं रूपं शब्दस्य अशब्द-संज्ञा=Whwn we are studying the origin of a word, we should think rthe sound, tone, rhyme, rythm, the birth place of letters of the word, the articulating/sound producing organs of the body, the timing, short/long vowels, exclamatory remarks, अनुदात्त-स्वरित-उदात्त स्वरs,
दीर्घ-प्रचय etc. We should not think of the meaning of the word.
69.अण्-उदित्-सवर्णस्य च अप्रत्यय::=अण् and उदित् are having सवर्ण symbols(संज्ञाs) Here अण् is not प्रत्यय but प्रत्याहार i.e. , , [or to (लण्)?], उदित्=कु, चु, टु, तु and पु |
70.-पर: तत्कालस्य=A letter is indidually denoted by adding त् to that letter. Example:=अत्, =इत्, =उत् etc.
71.आदि: अन्त्येन सह इता=This technical इत् does the purpose of deletion after doing some important and purposeful work., particularly in the case of माहेश्वराणि प्रत्याहार सूत्राणि and other प्रत्याहार like विभक्ति-प्रत्याहार viz.सुप्(सु औ जस्----सुप्) Example: अच् in माहॆश्वराणि प्रत्याहार सूत्राणि means vowels. Here ण् in अ इ उ ण् अand similar consonants क्, ङ्, च्, vanishes due to the rule of this सूत्र.
Though the first consonant is ण् due to the fact already explained, the other consonants follow the rules of all Indian Languages. Since ह य व र ट् and ल ण् are semi vowels, ट् and ण् are used, because ट् and ण् are सवर्ण letters.(in the reverse order to exemplify सूत्र style.)
72.येन विधि: तत् अन्त्यस्य=विशेषणम्(adjective/adverb) qualifies a noun/modifies a verb, after explaining its own meaning and purpose.
73.वृद्धि:यस्य अचाम् आदि: तत् वृद्धम्=If there are so many vowels individually or combined with consonants in a particular word, the first letter of that particular letter gets वृद्धि संज्ञा ।
74.त्यत् आदीनि च= List of words beginning with त्यत् follow the above rule. There are 4 पादs for each अद्ध्याय । For each पाद, there is a chapter in गण पाठ । So there are 32 chapters in गण पाठ, each chapter devoted for the list in that chapter. This सूत्र belongs to गण पाठ ।
75.एङ् प्राचां देशे=Word having vowels in एङ्(, ) group, there is no वृद्धि संञा/there is वृद्धि संज्ञा for first letter of that particular word inte case of words denoting countries/nations..Example=एणी-पचन: गोनर्द: or गौनर्द: । एङ् किम्=कान्यकुब्ज: }
वृद्धिराद्यन्त्वदव्ययीभाव: प्रत्ययस्य लुक् पञ्चदश इति प्रथम-अद्ध्यायस्य प्रथम-पाद:
I-अद्ध्याय: 2nd पाद
1.गाङ्-कुट आदिभ्य: अञ्, णिन्, ङित्= Due to the आदेश of गाङ्, अञ् and णिन् suffixes of the verbs included in the list beginning with the verb कुट in गण-पाठ get ङित् |
2.विज इट्= When the verbविज् gets इट् आगम, the suffix get ङित् । Example=उद्विजिता, उद्विजिष्यते ।
3.विभाषा ऊर्णो:=इट् आदि प्रत्ययेषु, the suffixes of the verb ऊर्णु do get or do not get ङित् ।
4.सार्वधातुकम् अपित्= सार्वधातुक conjugations not combined with पित् may or may not obtain ङित् ।
5.असंयोगात् लिट् कित्=असंयोगात् पर: अपि लिट् gets कित् ।
6.इन्धि-भवतिभ्यां च=After these two verbs, लिट् gets कित् ।
7.मृड-मृद-गुद-कुष-क्लिश-वद-वस: क्त्वा=If the verbs in this सूत्र are pertained to सॆट्, क्त्वा suffixes of thesee verbs get कित् ।
8.रुद-विद-मुष-ग्रहि-स्वपि-प्रच्छ-संश्च=सन्नन्त(desiderative form denoting desire-e.g.शुश्रूषा) and क्त्वा suffixes of these verbs get कित् ।
9.इक: झल्=Verbs having the first letter in the set of माहॆश्वरा सूत्राणि viz. झल्(all consonants except semi vowels i.e.हयवरट् and लण्), and the last letter having the vowel in the group इक् i.e ., , , get कित् in the case of सन्नन्त । Example=बुभूषति ।
10.हल् अन्तात् च=If the verbs having the end letter in the group इक् and हल्(all consonants including semi vowels respectively and in order and the first letter of these particular verbs arre in the group झल्,
the सन्नन्त of these verbs get कित् । Example=गुह्=जुघुक्षति }
11.लिह्-सिचौ आत्मनेपदेषु=लिङ्, सिच् and आत्मनेपद are at the same place verbs get कित् । Since there is कित् there will be no गुण । Example= तिप्सीष्ट(तिप् is here a verb).
12.: =After the verbs having letter and those particular verbs having letters beginning with the group of letters झल्, get कित्, when there is a combination of आत्मनेपद and सिच् ।
13.वा गम:=The above rule does apply/does not apply to the verb गम्. Example=संगसीष्ट, संगंस, समगत, समगम्स्त ।
14.हन: सिच्=आहत, आहसताम्, आहसत ।
15.यमो गन्धने=सिच् gets कित् । उदायत, गन्धने किम्=उदायंस्त पादम्=आकृष्टवान् इति अर्थ:
16.विभाषा उपयमने=In the case of verb यम् with उप-उपसर्ग the above rule does apply/does not apply. राम: सीतां उपायत/उपायंस्त । The verb यम् with उप-उपसर्ग means to marry.
17.स्थाध्वोरित् च=In the case इत् आदेश of these two verbs, सिच् gets कित् and the verbs become आत्मनेपदम् । Example=स्था-इत्=अदित
18.न क्त्वा सेट्=क्त्वा combined with सेट् does not get कित् । Example=शयित्वा, सेट् किम्=कृत्वा ।
19.निष्ठा शीङ्-स्विदि-मिदि-क्ष्विदि-धृष:=निष्ठा of these verbs with सेट् (gets कित्/?)does not get कित् ।
20.मृष: तितिक्षायाम्=निष्ठा with सेट् does not get कित् ।
21.उत् उपधात् भावादि कर्मणो: अन्यतरस्याम्=In the case of the verbs whose letter before the last letter is उत्, i.e., निष्ठा of these verbs combined with सेट् get कित्/does not get कित् । Example=द्युतितम्/द्योतितम्
22.पूङ: क्त्वा च= क्त्वा and निष्ठा combined with सेट् does not get कित् । Example=पविता ।
23.न उपधात् थ--अन्तात् वा=Verbs with ’न’ उपधा or with ending letters such as and get कित् or does not कित् । Example=श्रधित्वा or श्रन्धित्वा ।
24.वञ्चि-लुञ्-च्यृतश्च=सेट् क्त्वा कित् वा=Example=गुफित्वा/गुम्फित्वा । नोपधात् किम्=कोचित्वा, रेफित्वा ।
25.तृषि-मृषि-कृशे: काश्यपस्य=सेट् क्त्वा coming after these verbs get कित्/do not get कित् । Example= तृषित्वा/तर्षित्वा ।
26.रलोव्युपधात् हलादे:=Let us take verbs having हलादि, having , and वी as उपधा-letters and and as last letter. For these verbs, the suffixes क्त्वा and सन् do get कित् or do not get कित् ।
27.-काल: अच् ह्रस्व, दीर्घ, प्लुत:=, , ऊउ are the examples for short vowel, long vowel and दीर्घ-प्रचय/प्लुत.(The same can be heard/inferred from the sound made by a cock at the time of early morning at about 3-30 A.M.=ब्रह्म-मुहूर्तम् । For example of प्लुत, refer next सूत्र ।
28.अच: =Vowels get गुण and वृद्धि letters and प्लुत letters also. Example for प्लुत is the letter ळॆ in first ऋक् of ऋग्वेद viz.अग्निमीळे ।
29.उच्चै: उदात्त:उदात्त:= Upper Octave=उच्च-स्थायी ।
30.नीचै: अनुदात्त::=Lower Octave=मन्थर-स्थायी ।
31.समाहार: स्वरित::=Middle Octave=तार-स्थायी ।
32.तस्य-आदित उदात्तम् अर्ध-ह्रस्वम्=The first उदात्त-स्वर of a वैदिक-मन्त्र should have half मात्रा । Definition of मात्राs is dealt with in पाणिनीय- शिक्षा ।The sound made by a mangoose is having half मात्रा ।. The sound of sparrow has one मात्रा । The sound of crow has two मात्राs. The sound of peacock has the मात्रा of प्लुत ।
33.एक-श्रुत्ति दूरात् संबुद्धौ=8th case/संबोधन-विभक्ति, both in वैदिक and लौकिक words get only one स्वर viz. उदात्त or अनुदात्त or स्वरित । Example=आगच्छ भो माणवक ।
34.यज्ञकर्मणि-अजप-न्यूङ्ख-सामसु=In the case of याग-कर्म, cicrcumstances where thre is no जप i.e.उपांशु-जप and न्यूङ्ख सामा एक-श्रुति will appear. न्यूङ्खा:= 16 ओँ-काराs.गीतिषु सामाख्या:
35,उच्चैस्तरां वा वषट्-कार:=वषट्कार:/वौषट्कार: gets एक-श्रिति or उच्चैस्तरां श्रुति in the case of पाद-काल ।
36.विभाषा छन्दसि=In Vedas, एकश्रुति is optional. In संहिताs, एकश्रुति gets 3 स्वरs. बह्वृचाs use एकश्रुति in ब्राहमणs. For others, traditional codification is the master/preceptor.
37.न सुब्रह्मण्यायां स्वरितस्य तु उदात्त:= याग-धर्मेषु सुब्रह्मण्याख्ये निगते, there is no एकश्रुति as prescribed in the above सूत्र । That is, in stead of स्वरित स्वर, उदात्त should appear.=सुब्रह्मण्यो-3-म् । viz.will get 3 मात्राs.
38.देवब्रह्मणो:अनुदात्त:=दॆव and ब्रह्मण get अनुदात्त instead of स्वरित in the case of ब्रह्मण्य पद ।
39.स्वरितात् संहितायाम् अनुदात्तानाम्=In संहिताs अनुदात्ताs after स्वरित get एकश्रुति=ते: इमे मे गङ्गे यमुने सरस्वति।
40.उदात्त-स्वरितस्य सन्नतर:=अनुदात्तम् after a अनुदात्तम् which comes after उदात्तम्/स्वरितम् is called as अनुदात्ततर:
41अपृक्त एक्-अल् प्रत्यय:=Suffix having one letter in अल् group i.e. all letters.is called अपृक्त ।
42.तत्पुरुष: समानाधिकरण: कर्मधारय:=Compound word with respect to Nominative case is called as कर्मधारय-समास ।
43.प्रथमा-निर्दिष्टं समास-उपसर्जनम्=Naominative case compound word gets a symbol viz.उपसर्जनम् ।
44.एकविव्हक्ति च अपूर्वनिपाते=Whwn we dissect a Nominative case compound word, rhe word getting the विभक्ति-प्रत्यय is called उपसर्जनम् ।
45.अर्थवत् अधातु: अप्रत्यय: प्रातिपदिकम्=A word which is not a verb or without having the end of suffix or a suffix, but which seems togive a clear-cut meaning is called प्रातिपदिकम् ।
46.कृत्-तद्दित-समासा: = कृत्-तद्दित-समासा: deem to be प्रातिपदिकम् । Example:-श्रीप:
47.ह्रस्व: नपुंसके प्रातिपदिकस्य= नपुंसके प्रातिपदिकं ह्रस्वं भवति । Example:-श्रीपम्(ज्ञानवत्)
48.गोस्त्रियो: उपसर्जनस्य=Whwn गो शब्द: is उपसर्जनम् of a तद्धितान्त-समासम्, it will become a प्रातिपदिकम्, but the गो शब्द will get ह्रस्वम् । Example:-तिष्ठद्गु---अव्ययीभावसमासम् ।
49.लुक् तद्धितलुकि=This सूत्र has reference to the 34th सूत्र of III पादof 4th अद्ध्याय । In तद्धितलुक् स्त्री-प्रत्यय connected with उपसर्जन will get लुक् । Example given by वररुचि:, वाक्यकार:=श्रविष्टासु जात:=श्रविष्ठ: Genereal examples:-चित्रा, रोहिणी(ङीष्)
50.इत् गोण्या;= As already stated, the letter in the word गोणी becomes . So गोणी becomes गोणि।
51.लुपि प्रकृतिवत् व्यक्तिवचने=Where ther is लुप्, in the case of लिङ्गवचन words are used as प्रकृतिवत् । That is लिङ्गवचन seems to assume the roll of prefix. Examples:-पञ्चालानां निवास: जनपद:=पञ्चाला: । एवमेव कुरव;, अङ्गा:, वङ्गा:, कलिङ्गा:
52.विशेषणानाम् च अजाते:=The above rule apply to the words of adjectives/adverbs not denoting castes and in the case of लुप् | पञ्चाला: रमणीया: । अजाते: किम्=पञ्चाला जनपद:
53.तत् अशिष्यं संज्ञा-प्रमाणत्वात्=Where there is a संज्ञा or specific symbolic representation in a rule, we should not use general rule.
54.लुप्-योग-अप्रख्यानात्=Even लुप् should not be utilised wherebthere is संज्ञा । Then only we can obtain the required meaning.
55.योगप्रमाणे च तत् अभावे अदर्शनं स्यात्=When speciific suffix or rule is employed in a particular case to arrive at a required meaning and after the usage of that suffix/rule, that suffix/rule need not be used in future cases.
56.प्रधान-प्रत्यय-अर्थवचनम् अर्थस्य अन्य-प्रमाणत्वात्=We know that suffix is the deciding factor to arrive at the meaning of a word, but in practice usage by people is the deciding factor/proof for arriving at a clear-cut and understandable meaning.
57.कालोपसर्जने च तुल्यम्=In addition to the above rule, कालवाचिक-उपसर्जनम् usage by people rules in the highest position. Example:-अतीताया: रात्रे: पश्चार्धेन आगमिन्या: पूर्वार्धेन च सहित: दिवस: अद्यतन(आगमिन्या:) That is 12 A.M. to 12 P.M.=A day—Greenwich day. So the sun-rise at India is at 6 A.M.
58.जाति-आख्यायां एकस्मिन् बहुवचनम् अन्यतरस्याम्=In the case of words denoting castes singular is used for plural in usage. Example:-ब्राह्मण: पूज्य: means all brahmins are worshippable. गौ: साधु-पशु: means all cows are good.
59.अस्मद: द्वयॊ: = Plural is used in stead of singular or dual in I person. Example:-वयं वदाम: means अवां वदाव: or अहं वदामि ॥
60.फल्गुनी प्रोष्ठपदानां च नक्षत्रे=For these two stars, in stead of dual plural is used. Example=पूर्वे फल्गुन्यौ or पूर्वा: फल्गुन्य: पूर्वे प्रॊष्ठपदा: etc.
61.छन्दसि पुनर्वस्वो: एकवचनम्=पुनर्वसु star which is used in dual in usage by public is used in singular in Vedas.
62.विशाखयो:=विशाखा star which is dual in publicvusage is singular in Vedas.
63.तिष्य्पुनर्वस्वॊ: नक्षत्र-द्वन्द्वे बहुवचनस्य द्विवचनं नित्यम्=For these stars dual will be instead of plural. तिष्येति किम्? विषाखा-अनुराधा:
64.सरूपाणाम् एकशेष एकविभक्तौ=सरूपण्येव दृष्टानि तेषाम् एक एव शिष्यते प्रथमयॊ:पूर्वसव: मादिचि वृद्धिरेचि=रामौ ।
65.वृद्धो यूना तत् लक्षणात् एव विशेष:=In the case of एकशेष-समास of old and young, the decision to the fact of old/young has to be taken from the usage of particular समास at particular circumsrances.
66.स्त्री पुंवत् च=If the word व्रुद्धा स्त्री has to be combined with the word युवा to form a compound word समास becomes पुल्लिङ्ग । If the word is not व्रूद्धा स्त्री, स्त्रीलिङ्ग will appear in the समास ।
Example=गर्ग:, दाक्षी ।
67.पुमान् स्त्रिया=If we have to give importance to male in a समास, then the समास should be declined in पुल्लिङ्ग only.
68.मातृ-पुत्रौ स्वसृ-दुहितृभ्याम्=माता च स्वसा च मातरौ । पुत्र: च दुहिता च=पुत्रौ ।
69.नपुंसकम् अनपुंसकेन एव एकवत् च अन्यतरस्याम्=If a compound word is formed by words other than word of नपुंसक-लिङ्ग, समास gets appropriate लिङ्ग or नपुंसक-लिङ्ग ।
70पिता मात्रा=माता च पिता च पितरौ or मातापितरौ ।
71.श्वशुर: श्वश्रवा=श्वशुरौ or श्वश्रू-श्वशुरौ ।
72.त्यद(त्यत्)-आदीनि सर्वै: नित्यम्=The words beginning with त्यद in गण पाठ gets suffixes of common noun. : च राम: =रामौ । Example of त्यत्(त्यद्)words are words belonging to III person.
73.ग्राम्य-पशु-सङ्घेषु अतरुणॆषु स्त्री=This सूत्र is opposite to 67th सूत्र । गाव इमा: । ग्राम्येषु किम्=रुरव इमे । पशुषु किम्=ब्राह्मणा: । संघेषु किम्=एतौ गावौ । अतरुणेषु किम्=वत्सा इमे ।
गाङ्कुटाद्युपधादपकृश्छन्दसिपुनर्वस्वोस्त्रयोदश ॥ Pro total=75+73=148.

I-अद्ध्याय: 3rd पाद
1.भूवादयो धातव:=The verbal roots starting with the first root भू=tobe/to become are listed in गण पाठ।
2.उपदेशे अच् अनुनासिक इत्=In उपदेश type of सूत्र, अनुनासिक vowel is to be deleted.
3.हल् अन्त्यम्=In हल्(-माहेश्वर-प्रत्याहार) सूत्र denoting all consonants, the last consonant along with vowel is to be deleted. In the last माहेश्वरा-प्रत्याहार सूत्र, viz.हल् the ल् is to be deleted. Whereas in हयवरट् represents विसर्ग viz.:, in the last माहेश्वर-प्रत्याहार represents the consonant . The difference between the two can be identified by oral practice only. Example=: नाववतु ।
:=स्+(ह्)+अ। The ह् namely विसर्ग touches prrevious स् and consequent and then vanishes, leaving the last अ।. This is the case of अकारान्त nouns.The same rule can be applied for all vowels except and औ। For these two vowels the last remaining vowel are संप्रसारण vowel of these two viz.इ ऐ-विसर्ग and for -विसर्ग.In the same मन्त्र of शान्ति-पाठ of कठोपनिषत्, in सह ofसह वीर्यं करवावहै is the real consonant.
4.न विभक्तौ तुस्मा:=विभक्तिस्था: -वर्ग, सकार, मकारा: न इत: स्यु:
5.आदि: ञि-टु-डव:=उपदेशे ञि, टि and डु which are before verbal roos get deleted. Example=(ननन्द)-नन्दति।
6.: प्रत्ययस्य=The letter which becomes before a suffix gets इत् । Example=प्राचां ष्फ तद्धित:(17th सूत्र of 1st पाद of 4th अद्ध्याय।
7.चुटू=प्रत्यय आद्यौ चु and टू इतौ स्त: इति जस्य इत् संज्ञायाम् ।
8.--(कु-in this the letter is उपदेश letter. अतद्धिते=तद्धितवर्जप्रत्ययाद्या ल, , क वर्गा: इत: स्यु:। इति शस श इत् ।
9.तस्य लोप:=There may be लोप of इत् in the above rule. But and do not get लोप। Example=विष्णवे, हरये, नायक:, पावक:
10.यथासंख्यम् अनुदेश: समानाम्=समसन्वन्धी विधि: यथासंख्यं स्यात्। Example=किँयूह्य:, किंह्य:
11.स्वरितेन अधिकार:=A chapter should be started with a word in a louder voce. If the chapter begins in written mode, the first word/sentence should be underlined conspicuously. The antecedent rule rides over the precedent rule.The inner is powerful than the outer. The desciples of महर्षिपाणिनि: follow the rule namely, “Before uttering a word, we should ponder over the fact that the uttered word shoul yield results for the betterment of humanity. If that particular word will yield bad effects, we should not utter that word. On the otherhand, we should keep silence.
12.अनुदात्त ङित आत्मनेपदम्=आत्मनेपदम् gets अनुदात्तम् and ङित्। Example=आस्ते, शेते ।
13.भावकर्मणो:=भावे प्रयोग(Impersonal Passive voise—is the passive voice which do not get a subject when it is made into an active voice) is also conjugated in आत्मनेपदम्।
14.कर्तरि कर्मवतिहारे=If a person does the duty of other person, आत्मनेपदम् is used. Example=व्यतिलुनिते=अन्यस्य योग्यं लवनम् अन्य: करोति इति अर्थ:
15.न गति हिंसार्थेभ्य:=आत्मनेपदम् is not used in the case of गति and हिंसा।
16.इतर-इतर-अन्य-उपपदात् च=When two persons are doing things of each other's duties on their own accord, आत्मनेपदम् is used according to वाक्यकार-वररुचि:
17.नेर्विश:=The verbal root विश् to enter gets आत्मनेपदम् when combined with नि: उपसर्ग:=निर्विशते।
18.परि-वि-अवेभ्य: क्रिय:=परिक्रिणीते, विक्रिणीते, अवक्रिणीत्
19.वि-पराभ्यां जे:=विजयते, पराजयते।
20.आङ: दोऽनास्यविहरणे=विद्याम् आदत्ते। आस्य-विहरणे किम्=मुखम् व्यादत्ते।
21.क्रीड: अनु-सं-परिभ्य: =आक्रीडते, अनुक्रीडते, संक्रीडते, परिक्रीडते।
22.सम्-अव-प्र-विभ्य: स्थ:=सन्तिष्ठते, अवतिष्ठते, प्रतिष्ठते, वितिष्ठते।
23.प्रकाशनस्थेय-आख्ययो: =गोपी कृष्णाय तिष्ठते--आशयं प्रकाशयति इति अर्थ:। संशय्य कर्णादिषु तिष्ठते- : कर्णादीन् निर्णेतृत्वेन आश्रयति इति अर्थ:
24.उद: अनूर्ध्वकर्मणि=मुक्तौ उत्तिष्ठते। अनूर्ध्वेति किम्=उत्तिष्ठति।
25.उपात् मन्त्रकरणे= आग्नेय्या आग्नीध्रम् उपतिष्ठते। मन्त्रेति किम्=भर्तारम् उपतिष्ठते भार्या यौवनेन।
26.अकर्मकात् च=In the case of intransitive verb also, स्था gets आत्मनेपदम् with उप-उपसर्ग। उपतिष्ठते भोजनकाले।
27.उत्-विभ्य: तप:=In tha case of intransitive verb, the verbal root तप् gets आत्मनेपदम् with उत् and वि उपसर्s. उत्तपते, वितपते--दीप्यते इति अर्थ:
28.आङ: यम-हन:=In the case of intransitive verb=आयच्छते, आजघ्ने|
29.सम: गम्, ऋच्छिभ्याम्=(In the case of intransitive verb,) सङ्गच्छते, समृच्छते, सङ्गच्छध्वम्। The last verb is the first word of last of ऋग्वेद which has 1028 ऋक्s divided into 10 मण्डलs. Each मण्डल has authorship of sages. 2 मण्डलs viz. 1 and 9 have been ascribed to महर्षिकण्व:8th मण्डल is ascribed to महर्षिविश्वामित्र:: who is the seer of the famousगायत्री मन्त्र|
30.नि-सम्-उप-विभ्य: ह्व:=निह्वयते, सन्ह्वयते, उपह्वयते, विह्वयते।
31.स्पर्धायाम् आङ:=आह्वयते।
32.गन्धन-अवक्षेपण-सेवन-सासिक्य-प्रतिपन्न-प्रकथन-उपयोगेषु कृञ:=गन्धनम्=हिंसा=उत्कुरुते।सूचयति इति अर्थ:। सूचनम् हि प्राण-वियोग-अनुकूलत्वात् हिंसा एव। अवक्षॆपणम्=भर्त्सनम्=श्येन: वर्तिकाम् उदाकुरुते। सेवन=हरिम् उपकुरुते।साहसिक्य=परदारान् प्रकुरुते। प्रतियत्न=एधोदकस्य उपस्कुरुते=गुणम् आदत्ते। प्रकथन=गाथा: प्रकुरुते=प्रकथयति। उपयोग=शतं प्रकुरुते=धर्मार्थं विनियुङ्क्ते। एषु किम्=कठं करोति।
33.अधॆ; प्रसहने=प्रसहनं क्षमा, अभिभव: =अधिकुरुते।
34.वे: शब्दकर्मण:=स्वरान् विकुरुते। शब्दकर्मण: किम्=चित्तं विकरोति काम:।शरीरे
35.अकर्मकात् च=छात्रा विकुर्वते। विकारं लभन्ते।
36.संमानन-उत्सञ्जन-आचार्यकरण-ज्ञान-भृति-विगणन-व्ययेषु निय:=संमानन=शात्रे नयते=शास्त्रस्थं सिद्धान्तं शिष्येभ्य: प्रापयति इति अर्थ:। तेन च शिष्यसंमाननं फलितम्। उत्सञ्जन=दण्डम् उपनयते, उत्क्षिपति इति अर्थ:आचार्यकरणम्=माणवकम् उपनयते=। उपनयन-पूर्वकेण अध्यापनेन हि उपनेतरि आचार्यत्वं क्रियते।ज्ञाने तत्वं नयते, निश्चिनोति इति अर्थ:। भृति=कर्मकारम् उपनयते भृति-दानेन स्वसमीपं प्रापयति इति अर्थ:।विगणन=ऋणादे: निर्यातनम्=करं विनयते-राज्ञे देयं भागं परिशोधयति इति अर्थ:। व्यय=शतं विनयते=धर्मार्थं विनियुङ्क्ते इति अर्थ:
37.कर्तृस्थे च अशरीरे कर्मणि=Bodiless matters in a human body are brain, mind feelings-emotions concerned with heart, intelligence, जीवात्मा, कूटात्मा, परमात्मा etc.For the doings of theswe matters णीञ् verbal root gets आत्मनेपदम्=क्रोधं विनयते।
38.वृत्ति-सर्गत-आयतनेषु क्रम:=वृत्ति:=ऋचि क्रमते बुद्धि:। सर्ग=उत्साह:==अद्ध्ययनाय क्रमते। आयनम्=क्रमन्ते अस्मिन् शास्त्राणि, स्फीतानि इति अर्थ:
39.उप-पराभ्याम्=उपक्रमते, पराक्रमते।
40.आङ: उत्-गमने=आक्रमते सूर्य: उदयते इति अर्थ:-- ज्योति: उद्गमने इति वाच्यम्।
41.वे: पादविहरणे=विक्रमते वाजी, इदं विष्णुर्विचक्रमे। पादविहरणे किम्=विक्रामति सन्धि:---द्विधा भवति, स्फुटति इति अर्थ:
42.प्रोपाभ्यां समर्थाभ्याम्=समर्थौ तुल्यार्थौ=प्रक्रमते and उपक्रमते means beginning of a deed.
43.अनुपसर्गात् वा=क्रामति, क्रमते।
44.अपन्हवे ज्ञ:=शतम् अपजानीते--अपलपति इति अर्थ:
45.अकर्मकात् च=सर्पिषा जानीते=सर्पिषा उपायेन प्रवर्तते।
46.सम्-प्रतिभ्याम् अनाध्याने=शतं सञ्जानीते--अवेक्षते इति अर्थ:। शतं प्रतिजानीते=अङ्गीकरोति इति अर्थ:
47.भासन-उपसंभाषा-ज्ञान-यत्न-विमति-उपमन्त्रणेषु वद::=उपसंभाषा=सान्त्वन्म्। भृत्यान् उपवदते-सान्त्वति इति अर्थ:।ज्ञाने=शास्त्रे वदते। यत्ने=क्षेत्रे वदते। विमतौ==क्षेत्रे विवदन्ते। उपमन्त्रणम्=उपच्छन्दनम्, प्रार्थना।
उपवदते--प्रार्थयते इति अर्थ:
48.व्यक्तवाचां समुच्चारणे=In the case of human beings speaking languages, आत्मनेपदम् is used. संप्रवदन्ते ब्राह्मणा:। संप्रवदन्ति खगा:
49.अनॊ: अकर्मकात्=अनुवदते कठ: कलापस्य। अकर्मकात् किम्=उक्तम् अनुवदति। व्यक्तवाचां किम्=अनुवदति वीणा।
50.विभाषा विप्रलापे=विरुद्धोक्तिरूपे व्यक्तवाचां समुच्च्चारणे वा उक्तं स्यात्।विप्रवदन्ति or विप्रवदन्ते वैद्या:
51.अवात् ग्र:=अवगिरते। "गृणातिस्त्ववपूर्वो न प्रयुज्यत एव" इति भाष्यम्।
52.सम: प्रति-ज्ञाने=सङ्गिरते, प्रतिजानीते। शब्दं नित्यं सङ्गिरते--प्रतिजानीते इति अर्थ:। प्रतिज्ञाने किम्=सङ्गिरति प्रासम्।
53.उद: चर: सकर्मकात्=धर्मम् उच्चरते। उल्लङ्घ्य गच्छति इति अर्थ:। सकर्मकात् किम्--बाष्पम् उच्चरति। उपरिष्टात् गच्छति इति अर्थ:
54.सम: तृतीया-युक्तात्=रथेन सञ्चरते।
55.दाण: च सा चेत् चतुर्त्यर्थे=रथेन समुदाचरते। दास्या संप्रयच्छते।
56.उपात् यम: स्वकरणे=स्वकरणम्--स्वीकार:। भार्याम् उपयच्छते।
57.ज्ञा-श्रु-स्मृ-दृशाम् सन:=जिज्ञासते, शुश्रूषते, सुस्मूर्षते, दिदृक्षते|
58.न अनो: ज्ञ::=पुत्रम् अनुजिज्ञासति।
59.प्रति-आङ्भ्यां श्रुव:=प्रतिसुश्रूषति, आशुश्रूषति। कर्मप्रवचनीयात् स्यात् एव=देवदत्तं प्रतिशुश्रूषति।
60.शदे: शित:=शित् भाविन: अस्मात् आत्मनेपदं स्यात्=शीयते।
61.म्रियते: लिङ्-लुङो: =शित्, लिङ्,लुङ्--आत्मनेपदम्=मृषीष्ट, अमृत।
62.पूर्ववत् सन:=सन: पूर्व: धातु: तेन तुल्यं सन् अन्तात् अपि आत्मनेपदम् स्यात्। एधिदिषते।
63.आम्-प्रत्ययवत् कृञ: अनुप्रयोगस्य=एधांचक्रे।
64.प्र-उपाभ्यां युजे: अयज्ञपात्रेषु=प्रयुङ्क्ते, उपयुङ्क्ते।
65.सम: क्ष्णुव:=संक्ष्णुते शास्त्रम्।
66.भुज: अनवने=ओदनं भुङ्क्ते। अनवने किम्=महीं भुनक्ति।
67.णे: अणौ यत् कर्म णौ चेत् स कर्ता अनाध्याने=’शिशुपाल-वध’ महाकाव्य-कर्ता-माघ-कवि: has given example for this सूत्र। The apt and appropriate verbal root is स्मृ-to remember -gets आत्मनेपदम् is applied by माघ-कवि:। अनाध्याने किम्=स्मरति वनगुल्मं कोकिल:। पश्यन्ति भवं भक्ता:। पश्यति भव:।दर्शयन्ति भवं भक्ता:। दर्शयते भव:
68.भी-स्म्यो: हेतु-भये=In the context of causal verb and reason/fear respectively i.e.these verbal roots get आत्मनेपदम्। Example:मुण्ड: भापयते। भीषयते।
69.गृधि-वञ्च्यो: प्रलंभने=प्रतारणे अर्थे=माणवकम् गर्धयते, वञ्चयते वा। प्रलंभने किम्=श्वानं गर्धयति। अभिकाङ्क्षां अस्य उत्पादयति इति अर्थ:। अहिं वञ्चयति। वर्जयति इति अर्थ:
70.लिय: संमानन-शालिनी-करणयो: =In addition to प्रलंभन meaning, लीङ् and ली verbal roots get आत्मनेपदम् in the context of संमानन and शालिनी-करण meanings. जटाभि: लापयते=पूजाम् अधिगच्छति इति अर्थ:। श्येन: वर्तिकाम् उल्लापयते--अभिभवति इति अर्थ:। बालम् उल्लापयते=वञ्चयति इति अर्थ:
71.मिथ्य-उपपदात् कृञ: अभ्यासे=पदं मिथ्याकारयते। मिथ्य-उपपदात् किम्=पदं सुष्ठु कारयति। अभ्यासे किम्=सकृत्पदं मिथ्याकारयति।
72.स्वरित-ञित: कर्तरि अभिप्राये क्रिया-फले=स्वरित इत ञित: च धातो: आत्मनेपदं स्यात् कर्तृ-गामिनि क्रिया-फले---यजते, सुनुते। कर्त्रभिप्राये किम्=ऋत्विज: यजन्ति, सुन्वन्ति।
73.अपात् वद:=अपवदते।
74.णिच: =कारयते(वादयते)
75.सम्-उत्-आङ्भ्य: यम: अग्रन्थे=व्रीहीन् संयच्छते, भारम् उद्यच्छते, वस्त्रम् आयच्छते। अग्रन्थे किम्=उद्यच्छति वेदम्--अधिगन्तुम् उद्यमं करोति।
76.अनुपसर्गात् ज्ञ:=गां जानीते। अनुपसर्गात् किम्=स्वर्गं लोकं न प्रजानाति।
77.विभाषा उपपदे प्रतीयमाने=This सूत्र applies for the सूत्रs of serial numbers from 72 to76, i.e.from स्वरित ञित:--क्रियाफले upto अनुपसर्गात् ज्ञ:Verbal roots of deeds with self-motive belonging to the above सूत्रs are conjugated either in आत्मनेपदम् or परस्मैपदम्।
78.शेषात् कर्तरि परस्मैपदम्=All the other other verbal roots in धातु-पाठ are conjugated in परस्मैपदम् in Active Voice. Example:- अस्ति
79.अनु-पराभ्यां कृञ:=अनुकरोति, पराकरोति।
80.अभि-प्रति-अतिभ्य: क्षिप:=अभिक्षिपति, प्रतिक्षिपति, अतिक्षिपति।
81.प्रात् व:=प्रवहति।
82..परे: मृष:=परिमृष्यति, परिमर्षति।
83.वि-आङ्-परिभ्य: रम:=विरमति, आरमति, परिरमति।
84.उपात् च=उपरमति।
85.विभाषा अकर्मकात्=उपरमति or उपरमते।
86.बुध-युध-नश-जन-प्र-द्रु-स्रुभ्य: णे:=बोधयति पद्मम्। योधयति काष्ठानि। नाशयति दु:खम्। जनयति सुखम्। अधापयति वेदम्। प्रावयति/प्रापयति। द्रावयति। स्रावयति।
87.निगरण-चलनार्थेभ्य: =निगारयति, आशयति/आशायति, भोजयति, चलयति, कंपयति।
88.अणौ अकर्मकात् चित्तवत्-कर्तृकात्=शेते कृष्ण:, तं गोदा(गोपी) शाययति।
89.न पा-दम्-आङ्-यम्-आङ्-यस-परिमुह-रुचि-नृति-वद-वस:=पाययते, दमयते, आयामयते, आयासयते, परिमोहयते, रोचयते, नर्तयते, वादयते, वासयते।
90.वा क्यष:=लोहितायति, लोहितायते।
91.द्युद्भ्य: लुङि=अद्युतत्, अद्योतिष्ट।
92.वृद्भ्य: स्य-सनो:=वर्त्स्यति, वर्तिष्यते, विवर्त्सति, विवर्तिषते।
93.लुटि च कॣप:=कल्प्तासि, कल्पितासे, कल्प्स्यति, कल्पिष्यते, चिकॢप्सति, चिकल्पिषति, चिकॢप्सते।
भूवादयाकीडोऽनुवे:पादम्रियते:प्राद्वह: त्रयोदश। Pro:-148+93=241.
I-अद्ध्याय: 4th पाद
1.आकडारात् एका संज्ञा=There will be a सूत्र--”कडारा: कर्मधारय:” after which each सूत्र has its own identity, individuality and individual symbol and significance.
2.विप्रतिषेधे परं कार्यम्=Generally antecedent rule overrules/overrides the precedent rule. If the precedent and antecedent rules have equal powers, decision has to be taken according to the particular context and circumstances. i.e.तुल्य-बल-विरोधे विकल्प:(अकृतव्यूहा: खलु पाणिनीया:)
3.यूस्त्र्याख्यौ नदी=नित्य-स्त्री-लिङ्ग words having the last letters as—ईत्(), and ऊत्() will be used to denote rivers.
4.न इयङ्-उवङ्-स्थानव: स्त्री=The words with last letter viz.(ईत्) and (ऊत्) havibg the derivative words namely इवङ् and उवङ् can not be used to denote rivers. But they are feminine gender words. Example:-श्री:, श्रिय:
5.वा आमि=The above derivate words—इयङ् and उवङ् denote/do not denote rivers in genitive plural, but they are feminine gender words. Example:-श्रीणाम्, श्रियाम्।
6.ङिति ह्रस्व: =The above mentioned two derivative words get ह्रस्व in सुबन्त-प्रत्ययs in the case of ङित्। Example:-मत्या,:मत्यै, मतये।
7.शेषे घि असखि=The above two derivative words, whee there is no संज्ञा of rivers and नित्य-स्त्रीलिङ्ग except सखि शब्द get घि संज्ञा।
8.पति: समास एव=पति: शब्द: gets घि संज्ञा only in समास। Example:-भूपतिना। :
9.षष्ठीयुक्त: छन्दसि वा=पति: शब्द: gets घि संज्ञा in genitive/possessive case that too in Vedas.. e.g.क्षेत्रस्य पतिना वयं।
10.ह्रस्वं लघु=Short vowels are designated as लघु।
11.संयोगे गुरु=If there is a consonant near a short vowel, that short vowel is deemed tobe गुरु।
12.दीर्घं च=The long vowel is also called as गुरु।
13.यस्मात् प्रत्यय-विधि: तत् आदि प्रत्यये अङ्गम्=: प्रत्यय: यस्मात् क्रियते तत् आदि शब्द-स्वरूपं तस्मिन् प्रत्यये परे अङ्ग-संज्ञं स्यात्।
14.सुप्-तिङन्तम् पदम्=Nouns indeclinables and finite verbs are called पदम्। Since the noun/indeclinable is deemd to ba a पदम्, we can right royally divide nouns and indeclinables into आत्मनेपदम्, परस्मैपदम् and उभयपदम्।
15.(:?) क्ये=क्यचि, क्यङि च नान्तमेव पदम् स्यात्, नान्यत्। गव्याञ्चकार, गव्यिता।
16.सिति च=सिति परे पूर्वं पद-सज्ञं स्यात्। पर्श्वा णस् वक्तव्य:। अभत्वार्दो: गुणो न। पर्शूनां समूह: पार्श्व:
17.स्वादिषु असर्वनामस्थाने=कप् प्रत्यय अवधिषु स्वादिषु(declinables) असर्वनामस्थानेषु परत: पूर्वं पद-संज्ञं स्यात्।
18.यचि भम्=यकारादिषु अच्-आदिषु स्वादिषु असर्वनामस्थानेषु परत: पूर्वं भ-संज्ञं स्यात्।
19.तसौ मत्वर्थे=-अन्त, -अन्तौ भ-संज्ञौ स्त:, मत्वर्थे प्रत्यये परे। वसो: संप्रसारणम्। Example:-विदुष्मान्।
20अयस्मय-आदीनि-च्छन्दसि=एतानि(refer गणपाठम्) छन्दसि साधूनि भ-पद-संज्ञ-अधिकारात् यथायोग्यं संज्ञाद्वयं बोध्यं।
21.बहुषु बहुवचनम्=If a declension of a noun refers to numbers above two, that noun is said to be declined in Plural/बहुवचनम्।
22.द्व्येकयॊ: द्विवचन-एकवचने=In additon to singular and plural, there is another item called dual/द्विवचन.
23.करके=From this सूत्र, कारक viz.implications and applications of 8 cases in which nouns are declined are dealt with. उपपद-विभक्तॆ: कारक विभक्ति: बलीयसी। Examples for उपपद-विभक्ति::-नम, अन्य, आरात् and कर्मप्रवचनीय-विभक्तय:
24.ध्रुवम् अपाये अपादानम्=अपाय: विश्लेष: तस्मिन् साध्ये ध्रुवम् अधिभूतम् कारकंम् अपादानं स्यात्।(5th case i.e.Ablative case)
25.भी-त्रा-अर्थानां भय-हेतु:=भय-अर्थानाम्, त्राण-अर्थानां च प्रयोगे भय-हेतु: अपादानं स्यात्। चूरात् बिभेति/त्रायते। भय-हेतु: किम्=अरन्ये बिभेति/त्रायत्
:26.पराजे: असोढ:=पराजे: प्रयोगे असह्य: अर्थे च अपादानं स्यात्। अध्ययनात् पराजयते। ग्लायति इति अर्थ:। असोढ: किम्=शत्रून् पराजयते।
27.वारणार्थानाम् ईप्सित:=वारणार्थानाम् धातूनाम् प्रयोगे ईप्सित: अपादानम् स्यात्। (वारणम्=प्रवृत्ति-विघातम्) यवेभ्य: गां वारयति। ईप्सित: किम्=यवेभ्य: गां वारयति क्षेत्रे।
28.अन्तर्धौ येन अदर्शनम् इच्छति=व्यवधाने सति यत् कर्तृकस्य आत्मन: दर्शन-अभावम् इच्छायाम् अपादानं स्यात्। मातु: निलीयते कृष्ण:
29.आख्यात-उपयोगे=नियम-पूर्वक-विद्या-स्वीकारे वक्ता प्राक्संज्ञ: स्यात्। उपाध्यायात् अधीते। उपयोगे किम्=नटस्य गाथां श्रुणोति।
30.जनिकर्तु: प्रकृति:=जायमानस्य हेतु: अपादानम् स्यात्।ब्रह्मण: प्रजा: प्रजायन्ते।
31.भुव: प्रभव:=भवन् भू:। भूकर्तु: प्रभव: तथा। हिमवत: गङ्गा प्रभवति। तत्र प्रकाशते इति अर्थ:
32.कर्मणा यम् अभिप्रैति स संप्रदानम्=दानस्य कर्मणा यम् अभिप्रति स संप्रदानं स्यात्। विप्राय गाम् ददाति।
33.रुचि-अर्थानां प्रीयमाण:=रुचि-अर्थानं धातूनाम् प्रयोगे प्रीयमाण: अर्थ: संप्रदानम् स्यात्। हरये रोचते भक्ति:। प्रीयमाण: किम्=देवदत्ताय रोचते मोदक: पथि।
34.श्लाघ-ह्नुङ्-स्था-शपां ज्ञीप्स्यमान:=एषां प्रयोगे बोधयितुम् इष्ट: संप्रदानं स्यात्। गोपी स्मरात् कृष्णाय श्लाघते, ह्नुते-----etc. ज्ञीप्स्यमान: किम्=देवदत्ताय श्लाघते पथि।
35.धारि: उत्तमर्ण:=धारयते: प्रयोगे उत्तमर्ण: संप्रदान-संज्ञं स्यात्। भक्ताय धारयति मोक्षं हरि:। उत्तमर्ण: किम्=देवदत्ताय शतं धारयति ग्रामे।
36.स्पृहे: ईप्सित:=स्पृहयते: प्रयोगे इष्ट: संप्रदानं स्यात्। पुष्पेभ्य: स्पृहयति।
37.क्रुध-द्रुह-ईर्ष्या-असूय-अर्थानां यं प्रति कोप:। एषां प्रयोगे संप्रदानं स्यात्। हरये क्रुध्यति। यं प्रति कोप: किम्=भार्याम् ईर्ष्यति मा एनाम् अन्य: अद्राक्षीत् इति। क्रोध:=अमर्ष:। द्रोह:=अपकार:। ईर्ष्या=अक्षमा। असूया=गुणेषु दोष-आविष्करणम्।
38.क्रुध-द्रुह उपसृष्टयो: कर्म=When these two verbal roots joined with उपसर्गs get कर्म-संज्ञ। क्रूरम् अभिद्रुह्यति or अभिद्रुह्यति।
39.राध्-ईक्ष्यो: विप्रश्न:=एतया: कारकं संप्रदानं स्यात्। यदीय: विविध: प्रश्न: स्यात्। कृष्णाय राध्यति, ईक्षते -द्वारावा। पृष्ट: गर्ग: शुभ-अशुभ पर्यालोचयति इति अर्थ:
40.प्रति-आङ्भ्यां श्रुव: पूर्वस्य कर्ता= आभ्यां परस्य श्रुणोते: योगे पूर्वस्य प्रवर्तन-रूप-व्यापारस्य संप्रदानं स्यात्। विप्राय गां प्रतिश्रुणोति or आश्रुणोति।
41.अनु-प्रति-गृण: =आभ्यां गृणते: कारकं पूर्व-व्यापारस्य कर्तृभूतम् उक्त-संज्ञं स्यात्। होता प्रथमं शस्ति। तम् अध्वर्यु: अनुगृणाति or प्रतिगृणाति। होता प्रथमं शस्ति तम् अध्वर्यु: प्रोत्साहयति इति अर्थ:
42.साधकतमं करणम्=क्रिया-सिद्धौ प्रकृष्ट-उपकारकं करण-संज्ञं स्यात्। तमप् ग्रहणं किम्=गङ्गायां घॊष:
43.दिव: कर्म च=दिव: साधकतमं कारकं कर्म-संज्ञं and करण-संज्ञम्। अक्षै: अक्षान् वा दीव्यति।
44.परिक्रयणे संप्रदानम् अन्यतरस्याम्=नियत-काले भृत्या स्वीकरणं परिक्रयणम्।(Time and laour calculation). शतेन शताय वा परिक्रीत:
45.आधार: अधिकरणम्=कर्तृ-कर्म-द्वारा तत् निष्ठक्रियाया आधार : कारकम् अधिकरण—संज्ञं स्यात्।
46.अधि--शीङ्--स्था--असां कर्म =शीङ्, स्था and आस् with अधि governs accusative case अधिशेते, अधितिष्ठति or adhyaaste हरि : वैकुण्ठम्। .
47.अभि--नि--विश : =अभिनिविशति सन्मार्गम्।
48.उप—अनु--अधि--आङ् वस : =हरि : वकुण्ठम् उपवसति, अनुवसति, अधिवसति, आवसति।
49.कर्तु : प्सिअतमं कर्म =कर्तु : क्रियया आप्तुम् इष्टतमं कारकं कर्म संज्ञं स्यात्। कर्तु : किम्? माषेषु अश्वं बध्नाति।कर्मणा ईप्सिता माषा न तु कर्तु :। तमप् ग्रहणम् किम्? पयसा ओदनं भुङ्क्ते।(अन्यथा) गेहं प्रविशति।
50.तथा--युक्तं च अनीप्सितम् =ईप्सित्तमवत् म्म्म्म्म्म्म्म्म्म्क्रियया युक्तम् अनीप्सिततमपि कारकं कर्म सज्ञ यात्।ग्रामं गच्छन् तृणं स्पृशति। ओदनं भुञ्जानो विषं भुङ्क्ते।
51.अकथितं च =The matters which have not been told are dealt herewith.These matters will get कर्म सँज्ञा। Elaborations are dealt with in सिद्धान्तकौमुदी and व्याकरणचन्द्रोदयम्।
52.गति--बुद्धि--प्रत्यवसान--अर्थ--शब्द--कर्म--अकर्मकाणाम्--अणिकर्ता स णौ =शत्रून् अगमयत् स्वर्ग, स वेद—अर्थम् अवेदयत्।आशयत् अमृतं देवान्, वेदम् अध्यापयत् विधिम्, आसयत् सलिले पृथ्वीम्, स मे श्रीहरि: गति । गत्--इति--आदि किम् ? पाचयति ओदनं देवदत्तेन। अणि--अन्तनां किम् ? गमयति
देवदत्त : यज्ञदत्तं तमपरं प्रयुङ्क्ते। गमयति देवदत्तेन यज्ञदत्तं विष्णुमित्र :
53.हृ--क्रो : अन्यतस्याम् =हृ--क्रो : अणौ य : कर्ता स : णौ वा कर्म स्यात्। हारयति कारति व भृत्यं भृत्येन वा करम्।
54.स्वतन्त्र : कर्ता =क्रियायां स्वातन्त्र्येण विवक्षित : अर्थ :कर्ता स्यात्।
55.तत्--प्रयोजक : हेतु : =कर्तु : प्रयोजक :हेतु--संज्ञ : कर्तु--संज्ञ च स्यात्।
56.प्राक्--रीश्वरात् निपाता : =from this सूत्र upto the सूत्र beginning with the word रीश्वर निपाता : निपाता :are dealt with.
57.च—आदय : असत्वे =words which do not deal with solid matters are beginning with the word “च”(in गण—पाठ) are निपाता :
58.प्र—आदय : as explained above words beginning with प्र(refer गण्--पाठ) follow the rule of the above सूत्र।
60.उपसर्गा : क्रिया--योगे , गति : =प्र, परा, अप, सम्, अनु, अव, निस्, निर्, दुस्, दुर्, वि, आङ्, नि, अधि, अपि, सु, अत्, अभि, प्रति, परि, उप इत्यादि उपसर्गा : are also called प्र—आदय :They will be added before verbal roots. In Vedas they are added after verbal roots also. InVedas some words are inserted between उपसर्गs and verbal roots.--refer 81 and 82 सूत्रof this पाद.
61.ऊर्यादि--च्वि--डाच : =एते क्रिया--योगे गति--संज्ञा : स्यु :।ऊरी, उररीकृत्य। च्वि--शुक्लीकृत्य। डाच्--पटापटाकृत्य।
62.अनुकरणम् च अनितिपरम् =खाट्कृत्य। अनितिपरं किम् ? खट् इति कृत्वा निरष्ठीवत्।
63.आदर—अनादरयो : सत्--असती =सत्कृत्य। असत्कृत्य।
64.भूषणे अलम् =अलंकृत्य। भूषणॆ किम् ? अलंकृत्वा औदनं गत :
65.अन्तर्--अपरिग्रहे =अन्तर्हत्य।मध्ये हत्वा इति अर्थ :। अपरिग्रहे किम् ? अन्तर्हत्वा गत :। हतं परिगृह्य गत :इति अर्थ :
66.कणॆमन्सी श्रद्धा--प्रतीघाते =कणेहत्य पय : पिबति। मनोहत्य।
67.पुर : अव्ययम् =पुरस्कृत्य।
68.अस्तं च = अस्तंगत्य।
69.अच्छ गत्गति--अर्थवत्--एष् =अच्छागत्य, अच्छोद्य (अभिमुखम् गत्व or उक्त्वा) अव्ययं किम् ? जम् अच्छं गच्छति।
70.अद : अनुपदेशे =अद : कृत्य। अद : कृतम्। अनुपदेशे किम् ? अद : कृत्वा।
71.तिर : अन्तर्धौ =तिरोभूय।
72.विभाषा कृञि =तिरस्कृत्य, तिरस्कृत्वा।
73.उपाजे अन्वाजे =उपाजेकृत्य, उपाजे कृत्वा। अन्वाजेकृत्य, अन्वाजे कृत्वा। दुर्बलस्य बलम् आदाय इति अर्थ :
74.साक्षात् प्रभृतीनि च =(गण—पाठम्)साक्षाकृत्य or साक्षात् कृत्वा।
75.अनत्याधान उरसी मनसी =उरसिकृत्य, उरसि कृत्वा।मनसिकृत्य, मनसि कृत्वा। अत्यधानम् उपश्लेषणम् तत्र न।
76.मध्ये--पदे निवचने च =मध्ये, पदे, निवचने + कृत्व or कृत्य अनत्याधाने।
77.नित्यं हस्ते पाणौ उपयमने =हस्ते कृत्य, हस्ते कृत्वा, पाणौ कृत्य, पाणौ कृत्वा।
78.प्राघ्वं बन्धने =प्राघ्वं कृत्य, प्राभ्वं कृत्वा बन्धनेन—अनुकूलम् कृत्वा।
79.जीविक उपनिषदौ औपम्ये =जीविका कृत्य, जीविका--कृत्य, उपनिषत् कृत्वा, उपनिषत्--कृत्य।
80.ते प्राक् धातो : =ते गति--उपसर्ग--संज्ञा :धातो : प्राक् एव प्रयोक्तव्या :
81.छन्दसि परे अपि and 82.व्यवहिता : =In Vedas उपसर्गाs wii came even after उपसगाs. eg.हरिभ्यां याह्योक आ। In Vedas after उपसर्गाs some words come and then verbs come. eg.आ मन्द्रै : इन्द्र हरिभि : याहि। आ सत्येन रजसा वर्तमान :। आ प्रा द्यावा--पृथिवी अन्तरिक्षं सूर्य आत्मा जगत : तस्थुष: च।
83.कर्म—प्रवचनीया :=Rules and meanings of उपसर्गाs are being dealt with from this सूत्र। refer व्याकरण—चन्द्रोदयम् for elaboration.
84.अनु : लक्षणे =(गति--संज्ञ--अपवादम्) लक्षण—अर्थे अनु : उक्त—संज्ञं स्यात्। अनु :here denotes उपसर्ग।
85.तृतीया अर्थे =नदीम् अन्वसिता सेना---नद्या सह संबद्धा सेना।
86.हीने =अनुहरिं सुरा :। हरे : हीना : इति अर्थ :
87.उप : अधिके च =अधिके, हीने च द्योत्ये।
88.अप—परी वर्जने =एते वर्जने कर्मप्रवचनीयौ स्त :
89.आङ् मर्यादा--वचने =एतत् मर्यादा--वचने स्यात्।
90.लक्षणे इत्थं--भूत आख्यान भाग वीप्सासु प्रति--परि--अनव : =प्रति, परि, अनु उपसर्गाs are used in the meanings respectively in the order of लक्षण—इत्थंभूत इत्यादि।
91.अभि : अभागे =भाग—वर्ज--कर्मप्रवचनीयम् अभि। हरिम् अभिवर्तते सुरा :। भक्त : हरिम् अभि।
92.प्रति : प्रतिनिधि, प्रतिदानयो : =एतयो : अर्थयॊ : प्रति : उपसर्गं स्यात्।
93.अधि--परी अनर्थकौ =कुत : अधिगच्छति or कुत : पर्यागच्छति।
94.सु : पूजायाम् =सुसिक्तम् अनुपसर्गात् न ष :। पूजायां किम् ? सुषिक्तं कितव अत्र। क्षेप : अयम्।
95.अति : अतिक्रमणॆ च =पूजायाम् अतिक्रमणे च अति । अतिदेवान् कृष्ण :
96.अपि : पदार्थ—संभावन-- अन्ववसर्ग—गर्हा--समुच्चयेषु =एतेषु अपि उक्त—संज्ञं स्यात्। कामचारानुज्ञा।
97.अधि : ईश्वरे =स्व—स्वामि--संबन्धे अधि : कर्मप्रवचनीय—संज्ञं स्यात्।
98.विभाषा कृञि =For कृञ् धातु, विभाषा is applied. यत्--अत्र मामधिकरिष्यति।
99.: परस्मैपदम् =: आदेशा : परस्मैपद—संज्ञा : स्यु :
100.तङ्--आनौ आत्मनेपदम् =तङ : प्रत्याहार ,:शानच्, कानच् च एतत् आत्मनेपद—संज्ञा :स्यु :
101.तिङ :स्त्रीणि त्रीणि प्रथम—मध्यम--उत्तमा :| There are three types in तिङ्। They are प्रथम—III person, मध्यम—II person and उत्तम—I person.
102.तानि एकवचनान—द्विवचन--बहुवचनानि अनेकश : =The above conjugations are subjected to numbers viz.singular, dual and plural individually and respectively.
103.सुप : =Nouns are also obey the above rules but they are declined in 8 cases and so there are 8 mulplied by 3 i.e.24 case endings.
104.विभक्ति : =The case endings/suffixes are called विभक्तय :
105.युष्मदि उपपदेसमानाधिकरणे स्थानिनि अपि मध्यम : =तिङ् वाच्य, वाचक वाचिनि युष्मदि प्रयुज्यमाने, अप्रयुज्यमाने च मध्यम : स्यात्।
106.प्रहासे च मन्योपपदे मन्यते :उत्तम एकवत् च =मन्य धातु : उपपदंयस्य धातो : तस्मिन् प्रकृति--भूते सति मध्यम स्यात्। परिहासे गम्यमाने मन्यते : तु उत्तम : स्यात्। स च एक—अर्थस्य वाचक : स्यात्।:
107.अस्मदि उत्तम : =तथा--भूते अस्मदि उत्तम : स्यात्।
108.शेषे प्रथम : =मध्यम—उत्तमयो : अविषये प्रथम : स्यात्।
109.पर : सन्निकर्ष : संहिता =If letters appear expectation, such phenomenon is called “संहिता.”
110.विराम : अवसानम् =stoppage of letters is called as विराम :/अवसानम्।
आकडारात्--बहुषु--अनुप्रतिगृण--ऊर्यादि--च्छन्दसि--तिङ : दश। Pro.Total=241+110=351.

प्रथम : अध्याय : समाप्त :